ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                    Vinayapitake mahavibhangassa
                       pathamo bhago
                       ---------
           namo tassa bhagavato arahato sammasambuddhassa.
                       Veranjakandam
     [1]  Tena samayena buddho bhagava veranjayam viharati nalerupucimandamule
mahata    bhikkhusanghena   saddhim   pancamattehi   bhikkhusatehi   .   assosi
kho  veranjo  brahmano  samano  khalu  bho  gotamo sakyaputto sakyakula
pabbajito   veranjayam   viharati   nalerupucimandamule   mahata  bhikkhusanghena
saddhim pancamattehi bhikkhusatehi . tam  kho  pana  bhavantam  gotamam evam kalyano kittisaddo
abbhuggato   itipi  so  bhagava  araham  sammasambuddho  vijjacaranasampanno
sugato   lokavidu  anuttaro  purisadammasarathi  sattha  devamanussanam  buddho
bhagavati   so   imam  lokam  sadevakam  samarakam  sabrahmakam  sassamanabrahmanim
pajam  sadevamanussam  sayam  abhinna  sacchikatva  pavedeti  so  dhammam deseti
adikalyanam    majjhekalyanam    pariyosanakalyanam    sattham    sabyanjanam
kevalaparipunnam  parisuddham  brahmacariyam  pakaseti  sadhu  kho  pana  tatharupanam
arahatam dassanam hotiti.
     [2]   Athakho   veranjo   brahmano  yena  bhagava  tenupasankami
upasankamitva   bhagavata   saddhim   sammodi   sammodaniyam   katham   saraniyam
vitisaretva   ekamantam   nisidi   .  ekamantam  nisinno  kho  veranjo
brahmano   bhagavantam   etadavoca   sutammetam   bho   gotama  na  samano
gotamo    brahmane    jinne    vuddhe   1-   mahallake   addhagate
vayoanuppatte  abhivadeti  va  paccuttheti  va  asanena va nimantetiti
tayidam   bho   gotama   tatheva   na  hi  bhavam  gotamo  brahmane  jinne
vuddhe   mahallake  addhagate  vayoanuppatte  abhivadeti  va  paccuttheti
va  asanena  va  nimanteti  tayidam  bho  gotama  na  sampannamevati .
Nahantam   brahmana   passami   sadevake   loke  samarake  sabrahmake
sassamanabrahmaniya     pajaya    sadevamanussaya    yamaham    abhivadeyyam
va   paccuttheyyam   va   asanena   va  nimanteyyam  yam  hi  brahmana
tathagato  abhivadeyya  va  paccuttheyya  va  asanena  va  nimanteyya
muddhapi tassa vipateyyati.
     {2.1} Arasarupo bhavam gotamoti. Atthi khvesa brahmana pariyayo yena
mam  pariyayena  samma  vadamano vadeyya arasarupo samano gotamoti ye te
brahmana  ruparasa  saddarasa gandharasa rasarasa photthabbarasa te tathagatassa
pahina  ucchinnamula  talavatthukata anabhavam kata 2- ayatim anuppadadhamma
ayam   kho   brahmana  pariyayo  yena  mam  pariyayena  samma  vadamano
@Footnote: 1 Ma. vuddhe. 2 gatatipi patho.
Vadeyya arasarupo samano gotamoti no ca kho yam tvam sandhaya vadesiti.
     {2.2} Nibbhogo bhavam gotamoti. Atthi khvesa brahmana pariyayo yena
mam  pariyayena  samma  vadamano vadeyya nibbhogo samano gotamoti ye te
brahmana  rupabhoga  saddabhoga  gandhabhoga  rasabhoga  photthabbabhoga te
tathagatassa   pahina   ucchinnamula   talavatthukata   anabhavam kata ayatim
anuppadadhamma   ayam   kho  brahmana  pariyayo yena mam pariyayena samma
vadamano  vadeyya  nibbhogo  samano  gotamoti  no ca kho yam tvam sandhaya
vadesiti.
     {2.3} Akiriyavado bhavam gotamoti. Atthi khvesa brahmana pariyayo yena
mam  pariyayena  samma vadamano vadeyya akiriyavado samano gotamoti ahanhi
brahmana   akiriyam   vadami  kayaduccaritassa  vaciduccaritassa  manoduccaritassa
anekavihitanam  papakanam  akusalanam  dhammanam akiriyam vadami ayam kho brahmana
pariyayo  yena  mam  pariyayena samma vadamano vadeyya akiriyavado samano
gotamoti no ca kho yam tvam sandhaya vadesiti.
     {2.4} Ucchedavado bhavam gotamoti. Atthi khvesa brahmana pariyayo
yena   mam   pariyayena   samma   vadamano  vadeyya ucchedavado samano
gotamoti    ahanhi    brahmana   ucchedam   vadami   ragassa   dosassa
mohassa    anekavihitanam    papakanam    akusalanam    dhammanam   ucchedam
vadami   ayam   kho   brahmana   pariyayo   yena   mam pariyayena samma
Vadamano  vadeyya  ucchedavado  samano  gotamoti  no  ca  kho  yam tvam
sandhaya vadesiti.
     {2.5} Jegucchi bhavam gotamoti. Atthi khvesa brahmana pariyayo yena
mam  pariyayena  samma  vadamano  vadeyya  jegucchi samano gotamoti ahanhi
brahmana   jigucchami   1-  kayaduccaritena  vaciduccaritena  manoduccaritena
anekavihitanam   papakanam  akusalanam  dhammanam  samapattiya  jigucchami  2-
ayam  kho  brahmana  pariyayo  yena mam pariyayena samma vadamano vadeyya
jegucchi samano gotamoti no ca kho yam tvam sandhaya vadesiti.
     {2.6} Venayiko bhavam gotamoti. Atthi khvesa brahmana pariyayo yena
mam  pariyayena  samma  vadamano  vadeyya  venayiko  samano  gotamoti.
Ahanhi   brahmana   vinayaya   dhammam  desemi  ragassa  dosassa  mohassa
anekavihitanam   papakanam   akusalanam   dhammanam   vinayaya  dhammam  desemi
ayam   kho   brahmana  pariyayo  yena  mam  pariyayena  samma  vadamano
vadeyya venayiko samano gotamoti no ca kho yam tvam sandhaya vadesiti.
     {2.7}  Tapassi  bhavam  gotamoti  .  atthi khvesa brahmana pariyayo
yena  mam  pariyayena  samma  vadamano  vadeyya  tapassi  samano gotamoti
tapaniyaham   brahmana   papake   akusale   dhamme   vadami  kayaduccaritam
vaciduccaritam    manoduccaritam   yassa   kho   brahmana   tapaniya   papaka
akusala      dhamma      pahina      ucchinnamula      talavatthukata
@Footnote: 1-2 imesu dvisu thanesu jeguccham vadamitipi patho dissati.
Anabhavam    kata    ayatim    anuppadadhamma   tamaham   tapassiti   vadami
tathagatassa    kho    brahmana    tapaniya   papaka   akusala   dhamma
pahina     ucchinnamula    talavatthukata    anabhavam    kata    ayatim
anuppadadhamma   ayam   kho   brahmana   pariyayo  yena  mam  pariyayena
samma   vadamano   vadeyya  tapassi  samano  gotamoti  no  ca  kho  yam
tvam sandhaya vadesiti.
     {2.8}  Apagabbho  bhavam  gotamoti. Atthi khvesa brahmana pariyayo
yena  mam  pariyayena  samma  vadamano  vadeyya apagabbho samano gotamoti
yassa   kho   brahmana   ayatim   gabbhaseyya  punabbhavabhinibbatti  pahina
ucchinnamula   talavatthukata   anabhavam   kata   ayatim   anuppadadhamma
tamaham  apagabbhoti  vadami  tathagatassa  kho  brahmana  ayatim  gabbhaseyya
punabbhavabhinibbatti    pahina    ucchinnamula    talavatthukata    anabhavam
kata   ayatim   anuppadadhamma  ayam  kho  brahmana  pariyayo  yena  mam
pariyayena   samma  vadamano  vadeyya  apagabbho  samano  gotamoti  no
ca kho yam tvam sandhaya vadesiti.
     [3]   Seyyathapi   brahmana  kukkutiya  andani  attha  va  dasa
va   dvadasa    va    tanassu   kukkutiya  samma  adhisayitani  samma
pariseditani   samma   paribhavitani  yo  nu  kho  tesam  kukkutacchapakanam
pathamataram     padanakhasikhaya     va     mukhatundakena    va    andakosam
padaletva    sotthina    abhinibbijjheyya    kinti   svassa   vacaniyo
Jettho   va   kanittho  vati .  jetthotissa  bho gotama vacaniyo so hi
nesam  jettho  hotiti  .  evameva kho aham brahmana avijjagataya pajaya
andabhutaya   pariyonaddhaya  avijjandakosam  padaletva  eko  va  loke
anuttaram   sammasambodhim   abhisambuddho  soham  brahmana  jettho  settho
lokassa  araddham  kho  pana  me  brahmana  viriyam ahosi asallinam upatthita
sati  appamuttha  1-  passaddho  kayo  asaraddho  samahitam cittam ekaggam
so  kho  aham  brahmana vivicceva kamehi vivicca akusalehi dhammehi savitakkam
savicaram  vivekajam  pitisukham  pathamam  jhanam  upasampajja  vihasim  vitakkavicaranam
vupasama   ajjhattam   sampasadanam   cetaso  ekodibhavam  avitakkam  avicaram
samadhijam   pitisukham   dutiyam   jhanam   upasampajja   vihasim  pitiya ca viraga
upekkhako   ca   vihasim  sato  ca  sampajano sukhanca kayena patisamvedesim
yantam   ariya  acikkhanti   upekkhako   satima  sukhavihariti  tatiyam  jhanam
upasampajja  vihasim  sukhassa   ca   pahana  dukkhassa  ca  pahana pubbe va
somanassadomanassanam     atthangama    adukkhamasukham    upekkhasatiparisuddhim
catuttham jhanam upasampajja vihasim.
     {3.1}  So  evam  samahite citte parisuddhe pariyodate anangane
vigatupakkilese    mudubhute    kammaniye    thite   anenjappatte   2-
pubbenivasanussatinanaya  cittam  abhininnamesim  so anekavihitam pubbenivasam
@Footnote: 1  Yu. Ma. asammuttha. 2 Yu. Ma. ananjappatte.
Anussarami   seyyathidam   ekampi  jatim  dvepi  jatiyo  tissopi  jatiyo
catassopi  jatiyo  pancapi  jatiyo  dasapi  jatiyo  visampi  jatiyo  timsampi
jatiyo   cattalisampi  jatiyo  pannasampi  jatiyo  jatisatampi  jatisahassampi
jatisatasahassampi   anekepi  samvattakappe  anekepi  vivattakappe  anekepi
samvattavivattakappe    amutrasim    evamnamo    evamgotto   evamvanno
evamaharo  evamsukhadukkhapatisamvedi   evamayupariyanto   so  tato  cuto
amutra    udapadim    tatrapasim   evamnamo   evamgotto   evamvanno
evamaharo   evamsukhadukkhapatisamvedi   evamayupariyanto  so  tato  cuto
idhupapannoti   .   iti   sakaram   sauddesam   anekavihitam   pubbenivasam
anussarami  .  ayam  kho  me  brahmana  rattiya  pathame  yame  pathama
vijja  adhigata  avijja  vihata  vijja  uppanna  tamo vihato aloko
uppanno   yathatam   appamattassa   atapino   pahitattassa   viharato .
Ayam   kho  me  brahmana  pathama  abhinibbidha  ahosi  kukkutacchapakasseva
andakosamha.
     {3.2} So evam samahite citte parisuddhe pariyodate anangane vigatupakkilese
mudubhute  kammaniye  thite  anenjappatte  sattanam  cutupapatananaya cittam
abhininnamesim  .  so  dibbena cakkhuna visuddhena atikkantamanusakena satte
passami  cavamane  upapajjamane  hine  panite  suvanne  dubbanne sugate
duggate yathakammupage satte pajanami ime vata bhonto satta kayaduccaritena
Samannagata  vaciduccaritena  samannagata manoduccaritena samannagata ariyanam
upavadaka  micchaditthika  micchaditthikammasamadana  te kayassa bheda param
marana  apayam  duggatim  vinipatam nirayam upapanna ime va pana bhonto satta
kayasucaritena samannagata vacisucaritena samannagata manosucaritena samannagata
ariyanam  anupavadaka  sammaditthika  sammaditthikammasamadana  te kayassa
bheda  param  marana  sugatim saggam lokam 1- upapannati. Iti dibbena cakkhuna
visuddhena  atikkantamanusakena  satte  passami cavamane upapajjamane hine
panite  suvanne  dubbanne  sugate duggate yathakammupage satte pajanami.
Ayam  kho me brahmana rattiya majjhime yame dutiya vijja adhigata avijja
vihata  vijja  uppanna tamo vihato aloko uppanno yathatam appamattassa
atapino  pahitattassa  viharato . Ayam kho me brahmana dutiya abhinibbidha
ahosi kukkutacchapakasseva andakosamha.
     {3.3} So evam samahite citte parisuddhe pariyodate anangane vigatupakkilese
mudubhute kammaniye thite anenjappatte asavanam khayananaya cittam abhininnamesim
so  idam  dukkhanti  yathabhutam abbhannasim ayam dukkhasamudayoti yathabhutam abbhannasim
ayam   dukkhanirodhoti  yathabhutam  abbhannasim  ayam  dukkhanirodhagamini  patipadati
@Footnote: 1 saggalokantipi patho.
Yathabhutam    abbhannasim    ime   asavati   yathabhutam   abbhannasim   ayam
asavasamudayoti    yathabhutam   abbhannasim   ayam   asavanirodhoti   yathabhutam
abbhannasim    ayam   asavanirodhagamini   patipadati   yathabhutam   abbhannasim
tassa   me  evam  janato  evam  passato  kamasavapi  cittam  vimuccittha
bhavasavapi  cittam  vimuccittha  1-  avijjasavapi  cittam vimuccittha vimuttasmim
vimuttamiti  2-  nanam  ahosi  khina  jati  vusitam  brahmacariyam  katam  karaniyam
naparam   itthattayati  abbhannasim  .  ayam  kho  me  brahmana  rattiya
pacchime  yame  tatiya  vijja  adhigata  avijja  vihata vijja uppanna
tamo   vihato   aloko   uppanno   yathatam   appamattassa  atapino
pahitattassa  viharato  .  ayam  kho  me  brahmana tatiya abhinibbidha ahosi
kukkutacchapakasseva andakosamhati.
     [4] Evam vutte veranjo brahmano  bhagavantam  etadavoca  jettho  bhavam
gotamo  settho  bhavam gotamo  abhikkantam  bho  gotama abhikkantam bho gotama
seyyathapi  bho  gotama  nikkujjitam  va ukkujjeyya paticchannam va vivareyya
mulhassa va maggam acikkheyya andhakare va telapajjotam dhareyya cakkhumanto
rupani  dakkhantiti  evamevam 3-  bhota  gotamena  anekapariyayena dhammo
@Footnote: 1 yebhuyyena ito param ditthasavapiti atthi. 2 vimuttamhitipi
@patho. 3 sabbattha evamevati patho dissati.
Pakasito   esaham  bhavantam  gotamam  saranam  gacchami  dhammanca  bhikkhusanghanca
upasakam  mam  bhavam  gotamo dharetu ajjatagge panupetam saranam gatam adhivasetu
ca  me bhavam gotamo veranjayam vassavasam saddhim bhikkhusanghenati. Adhivasesi
bhagava  tunhibhavena  .  athakho  veranjo  brahmano  bhagavato  adhivasanam
viditva utthayasana bhagavantam abhivadetva padakkhinam katva pakkami.
     [5]  Tena  kho  pana  samayena  veranja  dubbhikkha hoti dvihitika
setatthika  salakavutta  na  sukara  unchena  paggahena  yapetum. Tena
kho   pana   samayena  uttarapathaka  assavanija  pancamattehi  assasatehi
veranjayam  vassavasam  upagata  honti  .  tehi  assamandalikasu  bhikkhunam
patthapatthapulakam   1-   pannattam  hoti  .  bhikkhu  pubbanhasamayam  nivasetva
pattacivaramadaya   veranjayam   2-  pindaya  pavisitva  pindam  alabhamana
assamandalikasu    pindaya   caritva   patthapatthapulakam   aramam   haritva
udukkhale  kottetva  kottetva  paribhunjanti  .  ayasma  pananando
patthapulakam silayam pimsitva 3- bhagavato upanameti. Tam bhagava paribhunjati.
     {5.1} Assosi kho bhagava udukkhalasaddam. Janantapi tathagata pucchanti
janantapi  na  pucchanti  kalam  viditva  pucchanti  kalam viditva na pucchanti
@Footnote: 1 sabbattha patthapatthamulakanti patho dissati. 2 Yu. Ma. veranjam.
@3 Yu. Ma. pisitva.
Atthasanhitam    tathagata    pucchanti    no   anatthasanhitam   anatthasanhite
setughato  tathagatanam  .  dvihakarehi  buddha bhagavanto bhikkhu patipucchanti
dhammam   va  desessama  savakanam  va  sikkhapadam  pannapessamati .
Athakho  bhagava  ayasmantam  anandam  amantesi  kinnu  kho  so  ananda
udukkhalasaddoti   .   athakho   ayasma   anando   bhagavato  etamattham
arocesi  .  sadhu  sadhu  ananda  tumhehi  ananda  sappurisehi  vijitam
pacchima janata salimamsodanam atimannissatiti.
     [6]  Athakho  ayasma  mahamoggallano  yena bhagava tenupasankami
upasankamitva   bhagavantam   abhivadetva   ekamantam  nisidi   .  ekamantam
nisinno   kho  ayasma  mahamoggallano  bhagavantam  etadavoca  etarahi
bhante  veranja  dubbhikkha  dvihitika  setatthika  salakavutta na sukara
unchena  paggahena   yapetum   imissa   bhante   mahapathaviya hetthimatalam
sampannam  1-  seyyathapi  khuddakamadhum  2- anilakam evamassadam sadhaham bhante
pathavim  parivatteyyam   bhikkhu  pappatakojam  paribhunjissantiti  .  ye  pana  te
moggallana  pathavinissita  pana  te katham karissasiti. Ekaham bhante panim
abhinimminissami  seyyathapi  mahapathavi  ye  pathavinissita  pana  te tattha
sankamessami  ekena  hatthena  pathavim parivattessamiti. Alam moggallana
@Footnote: 1 Ma. Ra. rasasampannam. 2 Yu. khuddamadhum.
Ma  te  rucci  pathavim  parivattetum  vipallasampi satta patilabheyyunti. Sadhu
bhante  sabbo  bhikkhusangho  uttarakurum  pindaya  gaccheyyati. Ye pana te
moggallana   bhikkhu  aniddhimanto  te  katham  karissasiti  .  tathaham  bhante
karissami  yatha  sabbe  bhikkhu  gacchissantiti  .  alam  moggallana ma te
rucci sabbassa bhikkhusanghassa uttarakurum pindaya gamananti.
     [7]   Athakho   ayasmato   sariputtassa  rahogatassa  patisallinassa
evam    cetaso    parivitakko    udapadi   katamesanam   kho   buddhanam
bhagavantanam   brahmacariyam   na   ciratthitikam   ahosi   katamesanam   buddhanam
bhagavantanam    brahmacariyam   ciratthitikam   ahositi   .   athakho   ayasma
sariputto    sayanhasamayam    patisallana    vutthito    yena    bhagava
tenupasankami   upasankamitva   bhagavantam  abhivadetva  ekamantam  nisidi .
Ekamantam   nisinno   kho   ayasma   sariputto   bhagavantam  etadavoca
idha   mayham   bhante  rahogatassa  patisallinassa  evam  cetaso  parivitakko
udapadi    katamesanam    kho    buddhanam   bhagavantanam   brahmacariyam   na
ciratthitikam    ahosi    katamesanam    buddhanam    bhagavantanam   brahmacariyam
ciratthitikam   ahositi   .   bhagavato   ca   sariputta   vipassissa  bhagavato
ca   sikhissa   bhagavato   ca  vessabhussa  brahmacariyam  na  ciratthitikam  ahosi
bhagavato    ca    sariputta    kakusandhassa   bhagavato   ca   konagamanassa
bhagavato   ca   kassapassa   brahmacariyam   ciratthitikam   ahositi  .  ko  nu
Kho   bhante   hetu   ko   paccayo   yena   bhagavato   ca   vipassissa
bhagavato    ca    sikhissa    bhagavato   ca   vessabhussa   brahmacariyam   na
ciratthitikam ahositi.
     {7.1}  Bhagava  ca  sariputta vipassi bhagava ca sikhi bhagava ca vessabhu
kilasuno   ahesum  savakanam  vittharena  dhammam  dassetum  appakanca  nesam
ahosi   suttam   geyyam   veyyakaranam   gatha  udanam  itivuttakam  jatakam
abbhutadhammam    vedallam    appannattam    savakanam   sikkhapadam   anuddittham
patimokkham   tesam   buddhanam   bhagavantanam   antaradhanena  buddhanubuddhanam
savakanam  antaradhanena  ye te pacchima savaka nananama nanagotta
nanajacca   nanakula   pabbajita   te   tam   brahmacariyam  khippanneva
antaradhapesum   seyyathapi   sariputta   nanapupphani  phalake  nikkhittani
suttena  asangahitani  tani  vato  vikirati  vidhamati viddhamseti tam kissa hetu
yathatam   suttena  asangahitatta  evameva  kho  sariputta  tesam  buddhanam
bhagavantanam    antaradhanena    buddhanubuddhanam   savakanam   antaradhanena
ye   te   pacchima   savaka   nananama  nanagotta  nanajacca
nanakula pabbajita te tam brahmacariyam khippanneva antaradhapesum
     {7.2} kilasuno ca te buddha 1- bhagavanto ahesum savake 2- cetasa
ceto   paricca   ovaditum   bhutapubbam   sariputta   vessabhu  bhagava  araham
sammasambuddho    annatarasmim    bhimsanake   vanasande   sahassam   bhikkhusangham
@Footnote: 1 ayam patho katthaci na dissati. 2 savakanantipi atthi.
Cetasa   ceto  paricca  ovadati  anusasati  evam  vitakketha  ma  evam
vitakkayittha   evam   manasikarotha  ma  evam  manasakattha  idam  pajahatha  idam
upasampajja   viharathati   athakho   sariputta   tesam   bhikkhusahassanam   1-
vessabhuna   bhagavata   arahata   sammasambuddhena   evam  ovadiyamananam
evam    anusasiyamananam    anupadaya    asavehi   cittani   vimuccimsu
tatra     sudam     sariputta     bhimsanakassa     vanasandassa    bhimsanakatasmim
hoti   yo   koci   avitarago   tam   vanasandam  pavisati  yebhuyyena  2-
lomani   hamsanti   ayam   kho   sariputta   hetu   ayam   paccayo  yena
bhagavato   ca   vipassissa   bhagavato   ca  sikhissa  bhagavato  ca  vessabhussa
brahmacariyam   na   ciratthitikam   ahositi   .  ko  pana  bhante  hetu  ko
paccayo   yena   bhagavato   ca   kakusandhassa   bhagavato  ca  konagamanassa
bhagavato ca kassapassa brahmacariyam ciratthitikam ahositi.
     {7.3}  Bhagava ca sariputta kakusandho bhagava ca konagamano bhagava ca
kassapo  akilasuno  ahesum  savakanam  vittharena  dhammam  desetum  bahunca
nesam  ahosi  suttam  geyyam  veyyakaranam  gatha  udanam  itivuttakam jatakam
abbhutadhammam   vedallam   pannattam  savakanam  sikkhapadam  uddittham  patimokkham
tesam   buddhanam   bhagavantanam   antaradhanena   buddhanubuddhanam   savakanam
antaradhanena   ye   te   pacchima  savaka  nananama  nanagotta
nanajacca     nanakula     pabbajita     te     tam    brahmacariyam
@Footnote: 1 tesam bhikkhunanti amhakam khanti. 2 Ma. yebhuyena.
Ciram   dighamaddhanam   thapesum   seyyathapi   sariputta  nanapupphani  phalake
nikkhittani    suttena   susangahitani   tani   vato   na   vikirati   na
vidhamati   na   viddhamseti   tam  kissa  hetu  yathatam  suttena  susangahitatta
evameva   kho   sariputta   tesam   buddhanam   bhagavantanam  antaradhanena
buddhanubuddhanam   savakanam   antaradhanena   ye   te  pacchima  savaka
nananama   nanagotta   nanajacca   nanakula   pabbajita   te
tam   brahmacariyam   ciram   dighamaddhanam   thapesum   ayam  kho  sariputta  hetu
ayam   paccayo  yena  bhagavato  ca  kakusandhassa  bhagavato  ca  konagamanassa
bhagavato ca kassapassa brahmacariyam ciratthitikam ahositi.
     [8]  Athakho  ayasma  sariputto utthayasana ekamsam uttarasangam
karitva  yena  bhagava  tenanjalim  panametva  bhagavantam etadavoca etassa
bhagava  kalo etassa sugata kalo yam bhagava savakanam sikkhapadam pannapeyya
uddiseyya patimokkham yathayidam 1- brahmacariyam addhaniyam assa ciratthitikanti.
     {8.1}  Agamehi  tvam sariputta agamehi tvam sariputta tathagato va
tattha   kalam  janissati  na  tava  sariputta  sattha  savakanam  sikkhapadam
pannapeti   uddisati   patimokkham   yava  na  idhekacce  asavatthaniya
dhamma   sanghe   patubhavanti   yato   ca   kho   sariputta   idhekacce
asavatthaniya   dhamma   sanghe   patubhavanti   atha   sattha   savakanam
@Footnote: 1 Ma. yathayidam.
Sikkhapadam   pannapeti   uddisati  patimokkham  tesanneva  asavatthaniyanam
dhammanam  patighataya  na  tava  sariputta  idhekacce asavatthaniya dhamma
sanghe  patubhavanti  yava  na  sangho rattannumahattam patto hoti yato ca kho
sariputta  sangho  rattannumahattam  patto hoti atha idhekacce asavatthaniya
dhamma   sanghe  patubhavanti  atha  sattha  savakanam  sikkhapadam  pannapeti
uddisati   patimokkham   tesanneva   asavatthaniyanam  dhammanam  patighataya
na  tava  sariputta  idhekacce  asavatthaniya  dhamma  sanghe patubhavanti
yava  na  sangho  vepullamahattam  patto  hoti yato ca kho sariputta sangho
vepullamahattam  patto  hoti  atha  idhekacce  asavatthaniya dhamma sanghe
patubhavanti    atha    sattha   savakanam   sikkhapadam  pannapeti  uddisati
patimokkham   tesanneva   asavatthaniyanam  dhammanam  patighataya  na  tava
sariputta  idhekacce  asavatthaniya  dhamma  sanghe  patubhavanti  yava na
sangho  labhaggamahattam  patto  hoti  yato ca kho sariputta sangho labhagga-
mahattam   patto   hoti   atha  idhekacce  asavatthaniya  dhamma sanghe
patubhavanti   atha   sattha   savakanam   sikkhapadam   pannapeti   uddisati
patimokkham   tesanneva   asavatthaniyanam  dhammanam  patighataya  nirabbudo
hi   sariputta  bhikkhusangho  niradinavo  apagatakalako  suddho  pariyodato
sare  patitthito  imesam  hi  sariputta  pancannam  bhikkhusatanam yo pacchimako
Bhikkhu so sotapanno avinipatadhammo niyato sambodhiparayanoti.
     [9]  Athakho  bhagava  ayasmantam  anandam  amantesi  acinnam kho
panetam   ananda   tathagatanam   yehi   nimantita  vassam  vasanti  na  te
anapaloketva     janapadacarikam    pakkamanti    ayamananda    veranjam
brahmanam  apalokessamati  .  evam  bhanteti  kho  ayasma  anando
bhagavato   paccassosi   .   athakho  bhagava  nivasetva  pattacivaramadaya
ayasmata   anandena   pacchasamanena   yena   veranjassa  brahmanassa
nivesanam  tenupasankami  upasankamitva  pannatte  asane  nisidi  .  athakho
veranjo   brahmano  yena  bhagava  tenupasankami  upasankamitva  bhagavantam
abhivadetva ekamantam nisidi.
     {9.1}  Ekamantam  nisinnam  kho  veranjam brahmanam bhagava etadavoca
nimantitamha  taya  brahmana  vassam  vuttha  apalokema  1-  tam  icchama
mayam   janapadacarikam   pakkamitunti  .  saccam  bho  gotama  nimantitattha  maya
vassam  vuttha  apica  yo  deyyadhammo  so  na dinno tanca kho no asantam
nopi  adatukamyata  tam  kutettha  labbha  bahukicca  gharavasa bahukaraniya
adhivasetu me bhavam gotamo svatanaya bhattam saddhim bhikkhusanghenati. Adhivasesi
bhagava  tunhibhavena  .  athakho  bhagava  veranjam  brahmanam dhammiya kathaya
sandassetva   samadapetva  samuttejetva  sampahamsetva  utthayasana
@Footnote: 1 Yu. Ma. apalokama.
Pakkami  .  athakho  veranjo  brahmano  tassa  rattiya accayena sake
nivesane   panitam   khadaniyam   bhojaniyam   patiyadapetva   bhagavato  kalam
arocapesi kalo bho gotama nitthitam bhattanti.
     {9.2}  Athakho  bhagava  pubbanhasamayam  nivasetva  pattacivaramadaya
yena   veranjassa   brahmanassa   nivesanam   tenupasankami   upasankamitva
pannatte   asane   nisidi   saddhim   bhikkhusanghena   .   athakho veranjo
brahmano    buddhappamukham   bhikkhusangham   panitena   khadaniyena   bhojaniyena
sahattha   santappetva  sampavaretva  bhagavantam  bhuttavim  onitapattapanim
ticivarena acchadesi ekamekanca bhikkhum ekamekena dussayugena acchadesi.
     {9.3}  Athakho bhagava veranjam brahmanam dhammiya kathaya sandassetva
samadapetva  samuttejetva  sampahamsetva utthayasana pakkami. Athakho
bhagava   veranjayam   yathabhirantam  viharitva  anupagamma  soreyyam  sankassam
kannakujjam     yena     payagapatitthanam     tenupasankami    upasankamitva
payagapatitthane  gangam  nadim  uttaritva  yena  baranasi tadavasari. Athakho
bhagava  baranasiyam  yathabhirantam  viharitva yena vesali tena carikam pakkami
anupubbena  carikam  caramano  yena  vesali  tadavasari . Tatra sudam bhagava
vesaliyam viharati mahavane kutagarasalayam.
                  Veranjabhanavaram nitthitam.
                    --------------
                     Pathamaparajikakandam
     [10] Tena kho pana samayena vesaliya avidure kalandagamo 1- hoti.
Tattha  sudinno  nama  kalandaputto  2- setthiputto hoti. Athakho sudinno
kalandaputto   sambahulehi  sahayakehi  saddhim  vesalim  agamasi  kenacideva
karaniyena  .  tena  kho  pana samayena bhagava mahatiya parisaya parivuto dhammam
desento  nisinno  hoti  .  addasa  kho  sudinno kalandaputto bhagavantam
mahatiya  parisaya  parivutam  dhammam  desentam  nisinnam. Disvanassa etadahosi
yannunahampi  dhammam  suneyyanti  .  athakho  sudinno  kalandaputto  yena sa
parisa tenupasankami upasankamitva ekamantam nisidi.
     {10.1}  Ekamantam  nisinnassa kho sudinnassa kalandaputtassa etadahosi
yatha  yatha  kho  aham  bhagavata  dhammam  desitam ajanami nayidam sukaram agaram
ajjhavasata   ekantaparipunnam  ekantaparisuddham  sankhalikhitam  brahmacariyam  caritum
yannunaham   kesamassum   oharetva   kasayani  vatthani  acchadetva
agarasma   anagariyam   pabbajeyyanti   .  athakho  sa  parisa  bhagavata
dhammiya    kathaya    sandassita   samadapita   samuttejita   sampahamsita
utthayasana bhagavantam abhivadetva padakkhinam katva pakkami.
@Footnote: 1 Yu. kalandakagamo nama. Ma. kalandagamo nama. 2 Yu.
@kalandakaputto.
     {10.2} Athakho sudinno kalandaputto aciravutthitaya parisaya yena bhagava
tenupasankami   upasankamitva   bhagavantam  abhivadetva  ekamantam  nisidi .
Ekamantam   nisinno   kho   sudinno   kalandaputto   bhagavantam  etadavoca
yatha   yathaham   bhante   bhagavata  dhammam  desitam  ajanami  nayidam  sukaram
agaram     ajjhavasata    ekantaparipunnam    ekantaparisuddham    sankhalikhitam
brahmacariyam   caritum  icchamaham  bhante  kesamassum  oharetva  kasayani
vatthani    acchadetva   agarasma   anagariyam   pabbajitum   pabbajetu
mam    bhagavati    .    anunnatosi    pana   tvam   sudinna   matapituhi
agarasma  anagariyam  pabbajjayati  .  na  kho  aham  bhante  anunnato
matapituhi   agarasma   anagariyam   pabbajjayati   .  na  kho  sudinna
tathagata    ananunnatam   matapituhi   puttam   pabbajentiti   .   soham
bhante    tatha    karissami    yatha   mam   matapitaro   anujanissanti
agarasma anagariyam pabbajjayati 1-.
     [11]  Athakho  sudinno  kalandaputto  vesaliyam  tam karaniyam tiretva
yena    kalandagamo   yena   matapitaro   tenupasankami   upasankamitva
matapitaro   etadavoca   amma   tata   yatha   yathaham  bhagavata  dhammam
desitam   ajanami   nayidam   sukaram   agaram  ajjhavasata  ekantaparipunnam
@Footnote: 1 ito param katthaci athakho sudinno kalandaputto bhagavato bhasitam
@abhinanditva utthayasana bhagavantam abhivadetva padakkhinam katva
@pakkamiti likhitam.
Ekantaparisuddham    sankhalikhitam    brahmacariyam   caritum   icchamaham   kesamassum
oharetva   kasayani   vatthani  acchadetva  agarasma  anagariyam
pabbajitum    anujanatha   mam   agarasma   anagariyam   pabbajjayati  .
Evam   vutte   sudinnassa  kalandaputtassa  matapitaro  sudinnam  kalandaputtam
etadavocum    tvam    khosi    tata    sudinna    amhakam   ekaputtako
piyo   manapo   sukhedhito   sukhaparihato   na   tvam  tata  sudinna  kinci
dukkhassa    janasi   maranenapi   mayante   akamaka   vina   bhavissama
kim    pana    mayam   tam   jivantam   anujanissama   agarasma   anagariyam
pabbajjayati   .   dutiyampi   kho   sudinno   kalandaputto  matapitaro
etadavoca    amma    tata   yatha   yathaham   bhagavata   dhammam   desitam
ajanami    nayidam    sukaram    agaram    ajjhavasata    ekantaparipunnam
ekantaparisuddham    sankhalikhitam    brahmacariyam   caritum   icchamaham   kesamassum
oharetva   kasayani   vatthani  acchadetva  agarasma  anagariyam
pabbajitum    anujanatha   mam   agarasma   anagariyam   pabbajjayati  .
Dutiyampi   kho   sudinnassa  kalandaputtassa  matapitaro  sudinnam  kalandaputtam
etadavocum    tvam    khosi    tata    sudinna    amhakam   ekaputtako
piyo   manapo   sukhedhito   sukhaparihato   na   tvam  tata  sudinna  kinci
dukkhassa   janasi   maranenapi   mayante   akamaka  vina  bhavissama  kim
pana  mayam  tam  jivantam  anujanissama  agarasma  anagariyam pabbajjayati.
Tatiyampi    kho    sudinno    kalandaputto    matapitaro    etadavoca
Amma   tata   yatha   yathaham   bhagavata  dhammam  desitam  ajanami  nayidam
sukaram   agaram   ajjhavasata   ekantaparipunnam   ekantaparisuddham  sankhalikhitam
brahmacariyam    caritum    icchamaham   kesamassum   oharetva   kasayani
vatthani    acchadetva   agarasma   anagariyam   pabbajitum   anujanatha
mam   agarasma   anagariyam   pabbajjayati   .  tatiyampi  kho  sudinnassa
kalandaputtassa    matapitaro    sudinnam    kalandaputtam   etadavocum   tvam
khosi   tata   sudinna   amhakam   ekaputtako  piyo  manapo  sukhedhito
sukhaparihato    na    tvam    tata    sudinna   kinci   dukkhassa   janasi
maranenapi   mayante   akamaka   vina   bhavissama   kim   pana   mayam  tam
jivantam anujanissama agarasma anagariyam pabbajjayati.
     {11.1}  Athakho  sudinno  kalandaputto na mam matapitaro anujananti
agarasma   anagariyam   pabbajjayati   tattheva   anantarahitaya   bhumiya
nipajji  idheva  me  maranam  bhavissati  pabbajja  vati 1-. Athakho sudinno
kalandaputto   ekampi   bhattam  na  bhunji  dvepi  bhattani  na  bhunji  tinipi
bhattani   na   bhunji   cattaripi  bhattani  na  bhunji  pancapi  bhattani  na
bhunji chapi bhattani na bhunji sattapi bhattani na bhunji.
     [12]   Athakho   sudinnassa   kalandaputtassa   matapitaro   sudinnam
kalandaputtam   etadavocum   tvam  khosi  tata  sudinna  amhakam  ekaputtako
@Footnote: 1 pabbajjayatipi patho.
Piyo  manapo  sukhedhito  sukhaparihato  na  tvam  tata  sudinna kinci dukkhassa
janasi  maranenapi  mayante  akamaka  vina  bhavissama  kim  pana  mayam  tam
jivantam    anujanissama    agarasma   anagariyam   pabbajjaya   utthehi
tata  sudinna  bhunja  ca piva ca paricarehi ca bhunjanto pivanto paricarento
kame  paribhunjanto  punnani  karonto  abhiramassu  na  tam  mayam anujanama
agarasma anagariyam pabbajjayati.
     {12.1} Evam vutte sudinno kalandaputto tunhi ahosi. Dutiyampi kho
.pe.   tatiyampi   kho   sudinnassa   kalandaputtassa   matapitaro  sudinnam
kalandaputtam   etadavocum   tvam  khosi  tata  sudinna  amhakam  ekaputtako
piyo  manapo  sukhedhito  sukhaparihato  na  tvam  tata  sudinna kinci dukkhassa
janasi  maranenapi  mayante  akamaka  vina  bhavissama  kim  pana  mayam  tam
jivantam    anujanissama    agarasma   anagariyam   pabbajjaya   utthehi
tata   sudinna   bhunja   ca   piva  ca  paricarehi  ca  bhunjanto  pivanto
paricarento    kame    paribhunjanto   punnani   karonto   abhiramassu
na   tam   mayam   anujanama   agarasma   anagariyam   pabbajjayati  .
Tatiyampi kho sudinno kalandaputto tunhi ahosi.
     [13]   Athakho  sudinnassa  kalandaputtassa  sahayaka  yena  sudinno
kalandaputto     tenupasankamimsu     upasankamitva    sudinnam    kalandaputtam
etadavocum   tvam   khosi   samma   sudinna  matapitunam  ekaputtako  piyo
Manapo   sukhedhito   sukhaparihato   na  tvam  samma  sudinna  kinci  dukkhassa
janasi    maranenapi   te   matapitaro   akamaka   vina   bhavissanti
kim   pana   tam   jivantam   anujanissanti  agarasma  anagariyam  pabbajjaya
utthehi   samma   sudinna   bhunja   ca  piva  ca  paricarehi  ca  bhunjanto
pivanto    paricarento    kame    paribhunjanto   punnani   karonto
abhiramassu    na   tam   matapitaro   anujananti   agarasma   anagariyam
pabbajjayati.
     {13.1}  Evam  vutte  sudinno kalandaputto tunhi ahosi. Dutiyampi
kho   .pe.   tatiyampi   kho  sudinnassa  kalandaputtassa  sahayaka  sudinnam
kalandaputtam   etadavocum   tvam  khosi  samma  sudinna  .pe.  tatiyampi  kho
sudinno   kalandaputto  tunhi  ahosi  .  athakho  sudinnassa  kalandaputtassa
sahayaka   yena   sudinnassa   kalandaputtassa   matapitaro  tenupasankamimsu
upasankamitva   sudinnassa   kalandaputtassa   matapitaro  etadavocum  amma
tata  eso  sudinno  anantarahitaya  bhumiya  nipanno  idheva  me  maranam
bhavissati  pabbajja  vati  sace  tumhe  sudinnam  nanujanissatha  agarasma
anagariyam  pabbajjaya  tattheva  maranam  agamissati  sace  pana tumhe sudinnam
anujanissatha    agarasma    anagariyam    pabbajjaya    pabbajitampi    nam
dakkhissatha    sace    sudinno    nabhiramissati    agarasma    anagariyam
pabbajjaya   ka   tassa   anna   gati   bhavissati  idheva  paccagamissati
anujanatha     sudinnam    agarasma    anagariyam    pabbajjayati   .
Anujanama tata sudinnam agarasma anagariyam pabbajjayati.
     [14]   Athakho  sudinnassa  kalandaputtassa  sahayaka  yena  sudinno
kalandaputto     tenupasankamimsu     upasankamitva    sudinnam    kalandaputtam
etadavocum     utthehi    samma    sudinna    anunnatosi    matapituhi
agarasma   anagariyam   pabbajjayati   .  athakho  sudinno  kalandaputto
anunnatomhi   kira   matapituhi   agarasma   anagariyam   pabbajjayati
hattho    udaggo    panina    gattani    paripunchanto   vutthasi  .
Athakho   sudinno   kalandaputto   katipaham   balam   gahetva  1-  yena
bhagava   tenupasankami   upasankamitva   bhagavantam   abhivadetva  ekamantam
nisidi   .   ekamantam   nisinno   kho   sudinno   kalandaputto  bhagavantam
etadavoca   anunnatomhi   2-   aham   bhante   matapituhi  agarasma
anagariyam   pabbajjaya   pabbajetu  mam  bhante  bhagavati  .  alattha  kho
sudinno   kalandaputto   bhagavato  santike  pabbajjam  alattha  upasampadam .
Acirupasampanno   ca   panayasma   sudinno  evarupe  dhutagune  samadaya
vattati    aranniko    hoti   pindapatiko   pamsukuliko   sapadanacariko
annataram vajjigamam upanissaya viharati.
     [15]  Tena  kho  pana  samayena  vajji  dubbhikkha  hoti  dvihitika
setatthika   salakavutta   na   sukara  unchena  paggahena  yapetum .
Athakho    ayasmato    sudinnassa    etadahosi   etarahi   kho   vajji
@Footnote: 1 yebhuyyena gahetvati patho dissati. 2 Yu. Ma. anunnato.
Dubbhikkha   dvihitika   setatthika   salakavutta   na   sukara  unchena
paggahena  yapetum  bahu  kho pana me vesaliyam nataka 1- addha mahaddhana
mahabhoga      pahutajataruparajata     pahutavittupakarana     pahutadhanadhanna
yannunaham   natakanam   2-   upanissaya   vihareyyam   natakapi  3-  mam
nissaya    danani   dassanti   punnani   karissanti   bhikkhu   ca   labham
lacchanti   ahanca   pindakena   na   kilamissamiti   .   athakho  ayasma
sudinno   senasanam   samsametva  pattacivaramadaya  yena  vesali  tena
pakkami anupubbena carikam 4- caramano 5- yena vesali tadavasari.
     {15.1}  Tatra  sudam  ayasma  sudinno  vesaliyam viharati mahavane
kutagarasalayam  .  assosum  kho  ayasmato  sudinnassa  nataka sudinno
kira   kalandaputto   vesalim  anuppattoti  .  te  ayasmato  sudinnassa
satthimatte   thalipake   bhattabhiharam   abhiharimsu   .   athakho  ayasma
sudinno     te    satthimatte    thalipake    bhikkhunam    vissajjetva
pubbanhasamayam       nivasetva       pattacivaramadaya       kalandagamam
pindaya    pavisi   kalandagame   sapadanam   pindaya   caramano   yena
sakapitu   nivesanam   tenupasankami  .  tena  kho  pana  samayena  ayasmato
sudinnassa   natidasi   abhidosikam   kummasam   chaddetukama   hoti  .
Athakho   ayasma   sudinno   tam  natidasim  etadavoca  sace  tam  bhagini
@Footnote: 1 Yu. Ma. nati. 2-3 Yu. Ma. nati. 4-5 tisupi potthakesu idam
@pathadvayam na dissati.
Chaddaniyadhammam   idha   me   patte   akirati   .   athakho   ayasmato
sudinnassa   natidasi   tam   abhidosikam   kummasam   ayasmato  sudinnassa
patte    akiranti    hatthananca    padananca    sarassa   ca   nimittam
aggahesi   .   athakho   ayasmato   sudinnassa  natidasi  yenayasmato
sudinnassa   mata   tenupasankami   upasankamitva   ayasmato   sudinnassa
mataram    etadavoca    yagghayye    janeyyasi   ayyaputto   sudinno
anuppattoti. Sace je saccam bhanasi adasim tam karomiti.
     {15.2} Tena kho pana samayena ayasma sudinno tam abhidosikam kummasam
annataram   kuddamulam   nissaya   paribhunjati   .   pitapi   kho  ayasmato
sudinnassa    kammanta   agacchanto   addasa   ayasmantam   sudinnam   tam
abhidosikam   kummasam   annataram   kuddamulam   nissaya  paribhunjantam  disvana
yenayasma     sudinno     tenupasankami    upasankamitva    ayasmantam
sudinnam   etadavoca   atthi   nama   tata   sudinna  abhidosikam  kummasam
paribhunjissasi  nanu  1-  tata  sudinna  sakageham  2- gantabbanti. Agamamha
kho  te  gahapati geham tatayam 3- abhidosiko kummaso maya laddhoti 4-.
Athakho   ayasmato   sudinnassa   pita   ayasmato   sudinnassa  bahayam
gahetva   ayasmantam   sudinnam   etadavoca   ehi   tata  sudinna  gharam
gamissamati   .   athakho   ayasma   sudinno   yena  sakapitu  nivesanam
@Footnote: 1 Yu. Ma. nanu nama. 2 Yu. Ma. sakam geham. 3 Yu. tatrayam.
@4 maya laddhoti pathadvayam yuropiyamarammapotthakesu na dissati.
Tenupasankami    upasankamitva   pannatte   asane   nisidi   .   athakho
ayasmato   sudinnassa   pita   ayasmantam   sudinnam   etadavoca   bhunja
tata   sudinnati   .   alam   gahapati   katam  me  ajja  bhattakiccanti .
Adhivasehi   tata   sudinna   svatanaya   bhattanti   .  adhivasesi  kho
ayasma    sudinno    tunhibhavena   .   athakho   ayasma   sudinno
utthayasana pakkami.
     [16]  Athakho  ayasmato  sudinnassa mata tassa rattiya accayena
haritena  gomayena  pathavim  opunchapetva  dve  punje  karapesi ekam
hirannassa  ekam  suvannassa  tava  mahanta  punja  ahesum  orato  thito
puriso  parato  thitam  purisam na passati parato thito puriso orato thitam purisam
na  passati te punje kilanjehi paticchadapetva majjhe asanam pannapetva
tirokaraniyam   parikkhipapetva   1-   ayasmato   sudinnassa  puranadutiyikam
amantesi  tenahi  vadhu  yena  alankarena  alankata  puttassa  sudinnassa
piya  ahosi  manapa  tena  alankarena  alankarati  .  evam  ayyeti
kho    ayasmato    sudinnassa    puranadutiyika   ayasmato   sudinnassa
matuya paccassosi.
     {16.1}   Athakho   ayasma   sudinno  pubbanhasamayam  nivasetva
pattacivaramadaya      yena      sakapitu      nivesanam      tenupasankami
upasankamitva    pannatte    asane   nisidi   .   athakho   ayasmato
@Footnote: 1 yebhuyyena parikkhipitvati patho dissati.
Sudinnassa    pita   yenayasma   sudinno   tenupasankami   upasankamitva
te   punje   vivarapetva   ayasmantam   sudinnam   etadavoca  idante
tata    sudinna    matumattikam    itthikaya    itthidhanam   annam   pettikam
annam   pitamaham   labbha   tata   sudinna   hinayavattitva   bhoga  ca
bhunjitum   punnani   ca   katum  ehi  tvam  tata  sudinna  hinayavattitva
bhoge   ca   bhunjassu   punnani   ca   karohiti  .  tata  na  ussahami
na   visahami   abhirato   aham   brahmacariyam   caramiti   .  dutiyampi  kho
.pe.    tatiyampi    kho    ayasmato   sudinnassa   pita   ayasmantam
sudinnam    etadavoca   idante   tata   sudinna   matumattikam   itthikaya
itthidhanam     annam     pettikam     annam    pitamaham    labbha    tata
sudinna    hinayavattitva   bhoga   ca   bhunjitum   punnani   ca   katum
ehi    tvam   tata   sudinna   hinayavattitva   bhoge   ca   bhunjassu
punnani   ca   karohiti   .   vadeyyama   kho   tam  gahapati  sace  tvam
natikaddheyyasiti    .   vadehi   tata   sudinnati   .   tenahi   tvam
gahapati   mahante   mahante   sanipasibbake  karapetva  hirannasuvannassa
purapetva      sakatehi      nibbahapetva     majjhe     gangaya
sote   osadehi   1-  tam  kissa  hetu  yam  hi  te  gahapati  bhavissati
tatonidanam   bhayam   va   chambhitattam   va  lomahamso  va  arakkho  va
so   te   na  bhavissatiti  .  evam  vutte  ayasmato  sudinnassa  pita
@Footnote: 1 Yu. otarehi. Ma. Ra. osarehi.
Anattamano ahosi katham hi nama putto sudinno evam vakkhatiti.
     {16.2}  Athakho  ayasmato  sudinnassa  pita  ayasmato sudinnassa
puranadutiyikam  amantesi  tenahi  vadhu  tvam  piya ca manapa ca appevanama
putto   sudinno   tuyhampi   vacanam   kareyyati   .   athakho  ayasmato
sudinnassa    puranadutiyika   ayasmato   sudinnassa   padesu   gahetva
ayasmantam    sudinnam    etadavoca    kidisa    nama   ta   ayyaputta
accharayo   yasam   tvam   hetu   brahmacariyam   carasiti  .  na  kho  aham
bhagini   accharanam   hetu   brahmacariyam   caramiti   .  athakho  ayasmato
sudinnassa    puranadutiyika    ajjatagge    mam    ayyaputto    sudinno
bhaginivadena samudacaratiti tattheva mucchita papata.
     {16.3}  Athakho  ayasma  sudinno  pitaram  etadavoca sace gahapati
bhojanam  databbam  detha  ma  no  vihethayitthati . Bhunja tata sudinnati.
Athakho   ayasmato   sudinnassa  mata  ca  pita  ca  ayasmantam  sudinnam
panitena   khadaniyena   bhojaniyena   sahattha  santappesum  sampavaresum .
Athakho   ayasmato   sudinnassa   mata   ayasmantam   sudinnam   bhuttavim
onitapattapanim   etadavoca   idam   tata   sudinna   kulam  addham  mahaddhanam
mahabhogam    pahutajataruparajatam    pahutavittupakaranam    pahutadhanadhannam    labbha
tata   sudinna   hinayavattitva   bhoga  ca  bhunjitum  punnani  ca  katum
ehi    tvam   tata   sudinna   hinayavattitva   bhoge   ca   bhunjassu
punnani    ca    karohiti    .   amma   na   ussahami   na   visahami
Abhirato   aham   brahmacariyam   caramiti  .  dutiyampi  kho  .pe.  tatiyampi
kho   ayasmato   sudinnassa   mata   ayasmantam   sudinnam   etadavoca
idam   tata   sudinna   kulam   addham   mahaddhanam  mahabhogam  pahutajataruparajatam
pahutavittupakaranam     pahutadhanadhannam     tenahi    tata    sudinna    bijakampi
dehi   ma  no  aputtakam  sapateyyam  licchavino  1-  atiharapesunti .
Etam   kho   me   amma   sakka  katunti  .  kaham  pana  tata  sudinna
etarahi   viharasiti  .  mahavane  ammati  .  athakho  ayasma  sudinno
utthayasana pakkami.
     [17]  Athakho  ayasmato  sudinnassa  mata  ayasmato  sudinnassa
puranadutiyikam  amantesi  tenahi  vadhu  yada  utuni ahosi puppham te uppannam
hoti  atha  me  aroceyyasiti . Evam ayyeti kho ayasmato sudinnassa
puranadutiyika   ayasmato   sudinnassa   matuya   paccassosi  .  athakho
ayasmato  sudinnassa  puranadutiyika  na  cirasseva  utuni  ahosi  pupphamsa
uppajji.
     {17.1}   Athakho  ayasmato  sudinnassa  puranadutiyika  ayasmato
sudinnassa  mataram  etadavoca  utunimhi ayye puppham me uppannanti. Tenahi
vadhu  yena  alankarena  alankata  puttassa  sudinnassa piya ahosi manapa
tena  alankarena  alankarati  .  evam  ayyeti kho ayasmato sudinnassa
puranadutiyika   ayasmato   sudinnassa   matuya   paccassosi  .  athakho
@Footnote: 1 sabbattha potthakesu licchaviyoti patho dissati.
Ayasmato    sudinnassa    mata   ayasmato   sudinnassa   puranadutiyikam
adaya     yena    mahavanam    yenayasma    sudinno    tenupasankami
upasankamitva    ayasmantam   sudinnam   etadavoca   idam   tata   sudinna
kulam    addham    mahaddhanam    mahabhogam   pahutajataruparajatam   pahutavittupakaranam
pahutadhanadhannam    labbha    tata   sudinna   hinayavattitva   bhoga   ca
bhunjitum   punnani   ca   katum  ehi  tvam  tata  sudinna  hinayavattitva
bhoge   ca   bhunjassu   punnani   ca   karohiti  .  amma  na  ussahami
na   visahami   abhirato   aham   brahmacariyam   caramiti   .  dutiyampi  kho
.pe.    tatiyampi    kho   ayasmato   sudinnassa   mata   ayasmantam
sudinnam   etadavoca   idam   tata  sudinna  kulam  addham  mahaddhanam  mahabhogam
pahutajataruparajatam     pahutavittupakaranam     pahutadhanadhannam     tenahi    tata
sudinna    bijakampi   dehi   ma   no   aputtakam   sapateyyam   licchavino
atiharapesunti  .  etam  kho  me  amma  sakka  katunti puranadutiyikaya
bahayam     gahetva     mahavanam     ajjhogahetva     appannatte
sikkhapade    anadinavadasso   puranadutiyikaya   tikkhattum   methunam   dhammam
abhivinnapesi. Sa tena gabbham ganhi.
     [18]   Bhumma   deva   saddamanussavesum   nirabbudo   vata  bho
bhikkhusangho      niradinavo      sudinnena     kalandaputtena     abbudam
uppaditam   adinavo   uppaditoti   .  bhummanam  devanam  saddam  sutva
catummaharajika   deva   saddamanussavesum   tavatimsa   deva  yama
Deva   tusita   deva   nimmanarati   deva   paranimmitavasavatti  deva
brahmakayika   deva   saddamanussavesum  nirabbudo  vata  bho  bhikkhusangho
niradinavo    sudinnena    kalandaputtena   abbudam   uppaditam   adinavo
uppaditoti  .  itiha  tena  khanena  tena  muhuttena  yava  brahmaloka
saddo abbhugganchi.
     {18.1}  Athakho  ayasmato  sudinnassa puranadutiyika  tassa gabbhassa
paripakamanvaya  puttam  vijayi  .  athakho  ayasmato  sudinnassa  sahayaka
tassa  darakassa  bijakoti  namam  akamsu  ayasmato sudinnassa puranadutiyikaya
bijakamatati  namam  akamsu  ayasmato  sudinnassa  bijakapitati  namam akamsu.
Te aparena samayena ubho agarasma anagariyam pabbajitva arahattam sacchakamsu.
     [19]  Athakho  ayasmato sudinnassa ahudeva kukkuccam ahu vippatisaro
alabha  vata  me na vata me labha dulladdham vata me na vata me suladdham yoham
evam  svakkhate  dhammavinaye  pabbajitva nasakkhim yavajivam paripunnam parisuddham
brahmacariyam caritunti. So teneva kukkuccena tena vippatisarena kiso ahosi
lukho    dubbanno    uppanduppandukajato   dhamanisanthatagatto   antomano
linamano dukkhi dummano vippatisari pajjhayi.
     {19.1} Athakho ayasmato sudinnassa sahayaka bhikkhu ayasmantam sudinnam
etadavocum  pubbe  kho  tvam  avuso  sudinna  vannava  ahosi  pinindriyo
pasannamukhavanno   vippasannacchavivanno   pariyodato  sodani  tvam  etarahi
Kiso     lukho     dubbanno    uppanduppandukajato    dhamanisanthatagatto
antomano    linamano   dukkhi   dummano   vippatisari   pajjhayasi   kacci
no  tvam  avuso  sudinna  anabhirato  brahmacariyam  carasiti  .  na  kho aham
avuso   anabhirato   brahmacariyam  carami  atthi  me  papakammam  1-  katam
puranadutiyikaya   methuno   dhammo   patisevito   tassa   mayham   avuso
ahudeva  kukkuccam  ahu  vippatisaro  alabha  vata  me  na vata me labha
dulladdham  vata  me  na  vata  me  suladdham yoham evam svakkhate dhammavinaye
pabbajitva nasakkhim yavajivam paripunnam parisuddham brahmacariyam caritunti.
     {19.2}  Alam  hi te avuso sudinna kukkuccaya alam vippatisaraya yam
tvam   evam   svakkhate  dhammavinaye  pabbajitva  na  sakkhissasi  yavajivam
paripunnam    parisuddham    brahmacariyam    caritum    nanu    avuso   bhagavata
anekapariyayena   viragaya   dhammo  desito  no  saragaya  visamyogaya
dhammo   desito   no   samyogaya   anupadanaya  dhammo  desito  no
saupadanaya   tattha   nama   tvam   avuso  bhagavata  viragaya  dhamme
desite   saragaya   cetessasi   visamyogaya  dhamme  desite  samyogaya
cetessasi   anupadanaya   dhamme   desite   saupadanaya  cetessasi
nanu   avuso   bhagavata  anekapariyayena  ragaviragaya  dhammo  desito
madanimmadanaya     pipasavinayaya     alayasamugghataya     vattupacchedaya
@Footnote: 1 Yu. papam kammam. Ma. papakam.
Tanhakkhayaya   viragaya   nirodhaya   nibbanaya   dhammo   desito  nanu
avuso  bhagavata  anekapariyayena  kamanam  pahanam  akkhatam  kamasannanam
parinna   akkhata   kamapipasanam   pativinayo   akkhato  kamavitakkanam
samugghato   akkhato  kamaparilahanam  vupasamo  akkhato  netam  avuso
appasannanam   va   pasadaya   pasannanam   va  bhiyyobhavaya  athakhvetam
avuso    appasannananceva    appasadaya    pasannananca   ekaccanam
annathattayati  .  athakho  te  bhikkhu  ayasmantam  sudinnam anekapariyayena
vigarahitva bhagavato etamattham arocesum.
     [20]  Athakho  bhagava  etasmim  nidane  etasmim pakarane bhikkhusangham
sannipatapetva   ayasmantam   sudinnam  patipucchi  saccam  kira  tvam  sudinna
puranadutiyikaya  methunam  dhammam  patisevasiti  1-  .  saccam bhagavati. Vigarahi
buddho  bhagava  ananucchavikam  2-  moghapurisa ananulomikam  appatirupam assamanakam
akappiyam  akaraniyam  katham  hi nama tvam moghapurisa  evam svakkhate dhammavinaye
pabbajitva na sakkhissasi yavajivam paripunnam parisuddham brahmacariyam caritum
     {20.1} nanu maya moghapurisa anekapariyayena viragaya dhammo desito no
saragaya visamyogaya dhammo desito no samyogaya anupadanaya dhammo desito
no saupadanaya tattha nama tvam moghapurisa maya viragaya dhamme desite saragaya
@Footnote: 1 Yu. patiseviti. 2 yebhuyyena ananucchaviyanti patho dissati.
Cetessasi  visamyogaya  dhamme  desite  samyogaya cetessasi anupadanaya
dhamme  desite saupadanaya cetessasi nanu maya moghapurisa anekapariyayena
ragaviragaya  dhammo  desito madanimmadanaya pipasavinayaya alayasamugghataya
vattupacchedaya  tanhakkhayaya  viragaya  nirodhaya nibbanaya dhammo desito
nanu  maya  moghapurisa  anekapariyayena kamanam pahanam akkhatam  kamasannanam
parinna   akkhata   kamapipasanam   pativinayo  akkhato   kamavitakkanam
samugghato akkhato kamaparilahanam vupasamo akkhato
     {20.2}  varante  moghapurisa  asivisassa  ghoravisassa mukhe angajatam
pakkhittam  na  tveva  matugamassa  angajate  angajatam  pakkhittam  varante
moghapurisa  kanhasappassa  mukhe  angajatam  pakkhittam  na  tveva  matugamassa
angajate  angajatam  pakkhittam  varante moghapurisa angarakasuya adittaya
sampajjalitaya  sanjotibhutaya  1-  angajatam  pakkhittam na tveva matugamassa
angajate  angajatam  pakkhittam  tam  kissa hetu tatonidanam hi moghapurisa maranam
va  nigaccheyya  maranamattam  va  dukkham  na tveva tappaccaya kayassa bheda
param    marana  apayam  duggatim  vinipatam  nirayam  upapajjeyya  itonidananca
kho   moghapurisa   kayassa   bheda  param  marana  apayam  duggatim  vinipatam
nirayam   upapajjeyya   tattha   nama   tvam   moghapurisa  yam  tvam  asaddhammam
@Footnote: 1 yebhuyyena sajjotibhutayati patho dissati.
Gamadhammam   vasaladhammam   dutthullam   odakantikam  rahassam  dvayam  dvayasamapattim
samapajjissasi  bahunnam  kho  tvam  moghapurisa  akusalanam  dhammanam  adikatta
pubbangamo   netam  moghapurisa  appasannanam  va  pasadaya  pasannanam  va
bhiyyobhavaya    athakhvetam    moghapurisa   appasannananceva   appasadaya
pasannananca ekaccanam annathattayati.
     {20.3}  Athakho bhagava ayasmantam sudinnam anekapariyayena vigarahitva
dubbharataya  dupposataya  mahicchataya  asantutthataya  sanganikaya  kosajjassa
avannam   bhasitva   anekapariyayena   subharataya   suposataya  appicchassa
santutthassa   sallekhassa   dhutassa  pasadikassa  appaccayassa  viriyarambhassa
vannam  bhasitva  bhikkhunam  tadanucchavikam  tadanulomikam  dhammim  katham  katva  bhikkhu
amantesi  tenahi  bhikkhave  bhikkhunam  sikkhapadam pannapessami dasa atthavase
paticca  sanghasutthutaya  sanghaphasutaya  dummankunam puggalanam niggahaya pesalanam
bhikkhunam  phasuviharaya ditthadhammikanam asavanam samvaraya samparayikanam asavanam
patighataya  appasannanam  pasadaya  pasannanam  bhiyyobhavaya saddhammatthitiya
vinayanuggahaya evanca pana bhikkhave imam sikkhapadam uddiseyyatha
     {20.4}  yo  pana  bhikkhu  methunam dhammam patiseveyya parajiko hoti
asamvasoti.
     {20.5} Evancidam bhagavata bhikkhunam sikkhapadam pannattam hoti.
                   Sudinnabhanavaram nitthitam.
     [21]  Tena  kho  pana  samayena  annataro bhikkhu vesaliyam mahavane
makkatim   amisena   upalapetva   tassa   methunam  dhammam  patisevati .
Athakho    so    bhikkhu    pubbanhasamayam    nivasetva   pattacivaramadaya
vesalim   pindaya   pavisi   .   tena   kho   pana  samayena  sambahula
bhikkhu   senasanacarikam   ahindanta   yena   tassa   bhikkhuno   viharo
tenupasankamimsu   .   addasa   kho   sa  makkati  te  bhikkhu  durato  va
agacchante   disvana   yena   te   bhikkhu   tenupasankami  upasankamitva
tesam   bhikkhunam   purato   katimpi  calesi  cheppampi  calesi  katimpi  oddi
nimittampi  akasi  .  athakho  tesam  bhikkhunam  etadahosi  nissamsayam  kho  so
bhikkhu  imissa  makkatiya  methunam  dhammam  patisevatiti  ekamantam  niliyimsu .
Athakho   so   bhikkhu   vesaliyam   pindaya   caritva  pindapatam  adaya
patikkami.
     {21.1}  Athakho sa makkati yena so bhikkhu tenupasankami. Athakho so
bhikkhu   tam   pindapatam   ekadesam  bhunjitva  ekadesam  tassa  makkatiya
adasi  .  athakho  sa  makkati  tam  pindapatam  1- bhunjitva tassa bhikkhuno
katim  oddi  .  athakho  so bhikkhu tassa makkatiya methunam dhammam patisevati.
Athakho  te  bhikkhu  tam  bhikkhum  etadavocum  nanu  avuso  bhagavata sikkhapadam
pannattam   kissa   tvam   avuso   imissa  2-  makkatiya  methunam  dhammam
patisevasiti   .   saccam   avuso   bhagavata   sikkhapadam   pannattam  tanca
@Footnote: 1 Yu. tam pindam. 2 payatoyam patho natthi.
Kho   manussitthiya   no  tiracchanagatayati  .  nanu  avuso  tatheva  tam
hoti    ananucchavikam    avuso    ananulomikam    appatirupam    assamanakam
akappiyam   akaraniyam   katham   hi   nama   tvam  avuso  evam  svakkhate
dhammavinaye    pabbajitva   na   sakkhissasi   yavajivam   paripunnam   parisuddham
brahmacariyam   caritum   nanu   avuso   bhagavata  anekapariyayena  viragaya
dhammo    desito   no   saragaya   .pe.   kamaparilahanam   vupasamo
akkhato   netam   avuso   appasannanam  va  pasadaya  pasannanam  va
bhiyyobhavaya    athakhvetam    avuso    appasannananceva   appasadaya
pasannananca   ekaccanam   annathattayati   .   athakho   te  bhikkhu  tam
bhikkhum anekapariyayena vigarahitva bhagavato etamattham arocesum.
     [22]  Athakho  bhagava  etasmim  nidane  etasmim pakarane bhikkhusangham
sannipatapetva   tam   bhikkhum  patipucchi  saccam  kira  tvam  bhikkhu  makkatiya
methunam   dhammam   patisevasiti   .   saccam   bhagavati   .   vigarahi  buddho
bhagava    ananucchavikam    moghapurisa    ananulomikam   appatirupam   assamanakam
akappiyam   akaraniyam   katham   hi   nama  tvam  moghapurisa  evam  svakkhate
dhammavinaye    pabbajitva   na   sakkhissasi   yavajivam   paripunnam   parisuddham
brahmacariyam   caritum   nanu   maya   moghapurisa   anekapariyayena  viragaya
dhammo    desito   no   saragaya   .pe.   kamaparilahanam   vupasamo
akkhato   varante   moghapurisa   asivisassa  ghoravisassa  mukhe  angajatam
pakkhittam    na    tveva    makkatiya   angajate   angajatam   pakkhittam
Varante    moghapurisa    kanhasappassa    mukhe   angajatam   pakkhittam   na
tveva   makkatiya   angajate   angajatam   pakkhittam  varante  moghapurisa
angarakasuya    adittaya    sampajjalitaya   sanjotibhutaya   angajatam
pakkhittam   na   tveva   makkatiya   angajate   angajatam   pakkhittam  tam
kissa    hetu    tatonidanam   hi   moghapurisa   maranam   va   nigaccheyya
maranamattam   va   dukkham   na   tveva   tappaccaya  kayassa  bheda  param
marana   apayam   duggatim   vinipatam   nirayam   upapajjeyya   itonidananca
kho   moghapurisa   kayassa   bheda  param  marana  apayam  duggatim  vinipatam
nirayam   upapajjeyya   tattha   nama   tvam   moghapurisa  yam  tvam  asaddhammam
gamadhammam   vasaladhammam   dutthullam   odakantikam  rahassam  dvayam  dvayasamapattim
samapajjissasi   netam   moghapurisa   appasannanam   va   pasadaya  .pe.
Evanca pana bhikkhave imam sikkhapadam uddiseyyatha
     {22.1} yo pana bhikkhu methunam dhammam patiseveyya antamaso tiracchanagatayapi
parajiko hoti asamvasoti.
     {22.2} Evancidam bhagavata bhikkhunam sikkhapadam pannattam hoti.
                   Makkativatthu 1- nitthitam.



             The Pali Tipitaka in Roman Character Volume 1 page 1-40. https://84000.org/tipitaka/read/roman_item.php?book=1&item=1&items=22              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=1&items=22&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=1&items=22              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=1&items=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=1              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]