ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [179]  Athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   bhikkhū   paṭipucchi  saccaṃ  kira  bhikkhave  bhikkhū  attanāpi
attānaṃ    jīvitā    voropenti    aññamaññaṃpi    jīvitā   voropenti
migalaṇḍikaṃpi    samaṇakuttakaṃ   upasaṅkamitvā   evaṃ   vadenti   sādhu   no
Āvuso   jīvitā   voropehi   idaṃ  te  pattacīvaraṃ  bhavissatīti  .  saccaṃ
bhagavāti   .   vigarahi  buddho  bhagavā  ananucchavikaṃ  bhikkhave  tesaṃ  bhikkhūnaṃ
ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ    akappiyaṃ    akaraṇīyaṃ   kathaṃ   hi
nāma   te   bhikkhave   bhikkhū  attanāpi  attānaṃ  jīvitā  voropessanti
aññamaññaṃpi     jīvitā     voropessanti     migalaṇḍikaṃpi     samaṇakuttakaṃ
upasaṅkamitvā   evaṃ   vakkhanti   sādhu  no  āvuso  jīvitā  voropehi
idaṃ   te   pattacīvaraṃ   bhavissatīti   netaṃ   bhikkhave   appasannānaṃ   vā
pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {179.1}  yo  pana  bhikkhu  sañcicca manussaviggahaṃ jīvitā voropeyya
satthahārakaṃ vāssa pariyeseyya ayampi pārājiko hoti asaṃvāsoti.
     {179.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 1 page 133-134. https://84000.org/tipitaka/read/roman_item.php?book=1&item=179&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=179&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=179&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=179&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=179              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]