ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [346]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  supinantena
asuci  mucci  .  tassa  kukkuccaṃ  ahosi  kacci  nu  kho  ahaṃ  saṅghādisesaṃ
āpattiṃ    āpannoti   .   athakho   so   bhikkhu   bhagavato   etamatthaṃ
ārocesi. Anāpatti bhikkhu supinantenāti.
     [347]   Tena   kho  pana  samayena  aññatarassa  bhikkhuno  uccāraṃ
karontassa   asuci  mucci  .  tassa  kukkuccaṃ  ahosi  kacci  nu  kho  ahaṃ
saṅghādisesaṃ   āpattiṃ  āpannoti  .  bhagavato  etamatthaṃ  ārocesi .
Kiṃcitto   tvaṃ  bhikkhūti  .  nāhaṃ  bhagavā  mocanādhippāyoti  .  anāpatti
bhikkhu namocanādhippāyassāti.
     [348]   Tena   kho  pana  samayena  aññatarassa  bhikkhuno  passāvaṃ
karontassa   asuci   mucci   .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu namocanādhippāyassāti.
     [349]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  kāmavitakkaṃ
vitakkentassa   asuci  mucci  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu kāmavitakkaṃ 2- vitakkentassāti.
     [350]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno uṇhodakena
nahāyantassa    asuci    mucci    .   tassa   kukkuccaṃ   ahosi   .pe.
@Footnote: 1 Yu. kaddamudako. 2 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.
Kiṃcitto   tvaṃ  bhikkhūti  .  nāhaṃ  bhagavā  mocanādhippāyoti  .  anāpatti
bhikkhu namocanādhippāyassāti.
     {350.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
uṇhodakena  nahāyantassa  asuci  mucci  .  tassa  kukkuccaṃ  ahosi  .pe.
Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
     {350.2} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
uṇhodakena  nahāyantassa  asuci  na  mucci  .  tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [351]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  aṅgajāte
vaṇo  hoti  .  bhesajjena  ālimpantassa  asuci  mucci  .  tassa kukkuccaṃ
ahosi  kacci  nu  kho  ahaṃ  saṅghādisesaṃ  āpattiṃ  āpannoti . Bhagavato
etamatthaṃ ārocesi. Kiṃcitto tvaṃ bhikkhūti. Nāhaṃ bhagavā mocanādhippāyoti.
Anāpatti bhikkhu namocanādhippāyassāti.
     {351.1}  Tena  kho  pana  samayena  aññatarassa bhikkhuno aṅgajāte
vaṇo   hoti   .   tassa   mocanādhippāyassa   bhesajjena  ālimpantassa
asuci  mucci  .pe.  asuci  na mucci. Tassa kukkuccaṃ ahosi .pe. Anāpatti
bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [352]   Tena   kho   pana   samayena  aññatarassa  bhikkhuno  aṇḍaṃ
kaṇḍuvantassa    asuci    mucci    .   tassa   kukkuccaṃ   ahosi   .pe.
Anāpatti bhikkhu namocanādhippāyassāti.
     {352.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
aṇḍaṃ  kaṇḍuvantassa  asuci  mucci .pe. Asuci na mucci. Tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [353]   Tena   kho   pana   samayena  aññatarassa  bhikkhuno  maggaṃ
gacchantassa   asuci   mucci   .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu namocanādhippāyassāti.
     {353.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
maggaṃ  gacchantassa  asuci  mucci  .pe. Asuci na mucci. Tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [354]  Tena  kho  pana  samayena aññatarassa bhikkhuno vatthiṃ gahetvā
passāvaṃ  karontassa  asuci  mucci  .  tassa kukkuccaṃ ahosi .pe. Anāpatti
bhikkhu namocanādhippāyassāti.
     {354.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
vatthiṃ  gahetvā  passāvaṃ  karontassa  asuci  mucci  .pe. Asuci na mucci.
Tassa   kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu  saṅghādisesassa  āpatti
thullaccayassāti.
     [355]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  jantāghare
udaravaṭṭiṃ    tāpentassa   asuci   mucci   .   tassa   kukkuccaṃ   ahosi
.pe.    anāpatti    bhikkhu    namocanādhippāyassāti   .   tena   kho
Pana    samayena    aññatarassa   bhikkhuno   mocanādhippāyassa   jantāghare
udaravaṭṭiṃ   tāpentassa   asuci   mucci   .pe.   asuci   na   mucci .
Tassa    kukkuccaṃ    ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa
āpatti thullaccayassāti.
     [356]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  jantāghare
upajjhāyassa   piṭṭhiparikammaṃ   karontassa   asuci  mucci  .  tassa  kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu namocanādhippāyassāti.
     {356.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
jantāghare  upajjhāyassa  piṭṭhiparikammaṃ  karontassa  asuci  mucci .pe. Asuci
na  mucci  .  tassa  kukkuccaṃ  ahosi  .pe. Anāpatti bhikkhu saṅghādisesassa
āpatti thullaccayassāti.
     [357]  Tena kho pana samayena aññatarassa bhikkhuno ūruṃ ghaṭṭāpentassa
asuci   mucci   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti  bhikkhu
namocanādhippāyassāti.
     {357.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
ūruṃ  ghaṭṭāpentassa  asuci  mucci  .pe.  asuci  na  mucci. Tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [358]  Tena  kho  pana  samayena  aññataro  bhikkhu mocanādhippāyo
aññataraṃ   sāmaṇeraṃ   etadavoca   ehi   me   tvaṃ  āvuso  sāmaṇera
aṅgajātaṃ   gaṇhāhīti   .   so   tassa   aṅgajātaṃ  aggahesi  .  tassa
Asuci   mucci   .   tassa   kukkuccaṃ  ahosi  .pe.  āpattiṃ  tvaṃ  bhikkhu
āpanno saṅghādisesanti.
     [359]   Tena   kho   pana   samayena   aññataro  bhikkhu  suttassa
sāmaṇerassa   aṅgajātaṃ   aggahesi   .   tassa   asuci  mucci  .  tassa
kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa   āpatti
dukkaṭassāti.
     [360]  Tena  kho  pana  samayena aññatarassa bhikkhuno ūrūhi aṅgajātaṃ
pīḷentassa  asuci  mucci  .  tassa  kukkuccaṃ  ahosi  .pe. Anāpatti bhikkhu
namocanādhippāyassāti.
     {360.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
ūrūhi  aṅgajātaṃ  pīḷentassa asuci mucci .pe. Asuci na mucci. Tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [361]  Tena  kho pana samayena aññatarassa bhikkhuno muṭṭhinā aṅgajātaṃ
pīḷentassa  asuci  mucci  .  tassa  kukkuccaṃ  ahosi  .pe. Anāpatti bhikkhu
namocanādhippāyassāti.
     {361.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
muṭṭhinā aṅgajātaṃ pīḷentassa asuci mucci .pe. Asuci na mucci. Tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [362]  Tena  kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
ākāse     kaṭiṃ     kampentassa    asuci    mucci    .pe.    asuci
Na   mucci   .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti  saṅghādisesassa
āpatti thullaccayassāti.
     [363]   Tena   kho   pana   samayena  aññatarassa  bhikkhuno  kāyaṃ
thambhentassa   asuci   mucci  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu namocanādhippāyassāti.
     {363.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
kāyaṃ  thambhentassa  asuci  mucci .pe. Asuci na mucci. Tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [364]   Tena   kho   pana   samayena  aññataro  bhikkhu  sāratto
mātugāmassa   aṅgajātaṃ   upanijjhāyi   .   tassa  asuci  mucci  .  tassa
kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa   na   ca
bhikkhave    sārattena    mātugāmassa   aṅgajātaṃ   upanijjhāyitabbaṃ   yo
upanijjhāyeyya āpatti dukkaṭassāti.
     [365]  Tena  kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
tālacchiddaṃ  aṅgajātaṃ  pavesentassa  asuci  mucci  .pe.  asuci na mucci.
Tassa   kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu  saṅghādisesassa  āpatti
thullaccayassāti.
     [366]  Tena  kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
kaṭṭhena    aṅgajātaṃ   ghaṭṭentassa   asuci   mucci   .pe.   asuci   na
mucci    .    tassa    kukkuccaṃ    ahosi    .pe.   anāpatti   bhikkhu
Saṅghādisesassa āpatti thullaccayassāti.
     [367]   Tena  kho  pana  samayena  aññatarassa  bhikkhuno  paṭisote
nahāyantassa   asuci   mucci  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu namocanādhippāyassāti.
     {367.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa paṭisote
nahāyantassa  asuci  mucci .pe. Asuci na mucci. Tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [368]   Tena  kho  pana  samayena  aññatarassa  bhikkhuno  udañjale
kīḷantassa   asuci   mucci   .   tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu namocanādhippāyassāti.
     {368.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
udañjale  kīḷantassa  asuci  mucci  .pe.  asuci  na  mucci. Tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [369]   Tena   kho   pana  samayena  aññatarassa  bhikkhuno  udake
dhāvantassa   asuci   mucci   .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu namocanādhippāyassāti.
     {369.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
udake  dhāvantassa  asuci  mucci .pe. Asuci na mucci. Tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [370]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  pupphāvaḷiyaṃ
Kīḷantassa   asuci   mucci   .   tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu namocanādhippāyassāti.
     {370.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
pupphāvaḷiyaṃ  kīḷantassa  asuci  mucci  .pe.  asuci  na mucci. Tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [371]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno pokkharavane
dhāvantassa   asuci   mucci   .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu namocanādhippāyassāti.
     {371.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
pokkharavane  dhāvantassa  asuci  mucci  .pe. Asuci na mucci. Tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [372]  Tena  kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
vālikaṃ  aṅgajātaṃ  pavesentassa  asuci  mucci  .pe. Asuci na mucci. Tassa
kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa   āpatti
thullaccayassāti.
     [373]  Tena  kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
kaddamaṃ  aṅgajātaṃ  pavesentassa  asuci  mucci  .pe.  asuci  na  mucci .
Tassa    kukkuccaṃ    ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa
āpatti thullaccayassāti.
     [374]  Tena  kho pana samayena aññatarassa bhikkhuno udakena aṅgajātaṃ
Osiñcantassa  asuci  mucci  .  tassa  kukkuccaṃ ahosi .pe. Anāpatti bhikkhu
namocanādhippāyassāti.
     {374.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
udakena  aṅgajātaṃ  osiñcantassa  asuci  mucci .pe. Asuci na mucci. Tassa
kukkuccaṃ ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     [375]  Tena  kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
sayane  aṅgajātaṃ  ghaṭṭentassa  asuci  mucci  .pe.  asuci na mucci. Tassa
kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa   āpatti
thullaccayassāti.
     [376]  Tena  kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
aṅguṭṭhena  aṅgajātaṃ  ghaṭṭentassa  asuci  mucci  .  tassa  kukkuccaṃ ahosi
kacci  nu  kho  ahaṃ  saṅghādisesaṃ  āpattiṃ  āpannoti. Bhagavato etamatthaṃ
ārocesi. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
     {376.1} Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
aṅguṭṭhena  aṅgajātaṃ ghaṭṭentassa asuci na mucci. Tassa kukkuccaṃ ahosi kacci
nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpannoti. Bhagavato etamatthaṃ ārocesi.
Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
                                Paṭhamasaṅghādisesaṃ niṭṭhitaṃ.
                                         -----------
                                   Dutiyasaṅghādisesaṃ
     [377]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
udāyi   araññe   viharati   .   tassāyasmato   vihāro  abhirūpo  hoti
dassanīyo   pāsādiko   majjhegabbho   samantā   pariyāgāro   supaññattaṃ
mañcapīṭhaṃ     bhisibimbohanaṃ    pānīyaṃ    paribhojanīyaṃ    supaṭṭhitaṃ    pariveṇaṃ
susammaṭṭhaṃ   .   bahū   manussā   āyasmato   udāyissa   vihārapekkhakā
āgacchanti    .    aññataropi   brāhmaṇo   sapajāpatiko   yenāyasmā
udāyi    tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   udāyiṃ   etadavoca
icchāma mayaṃ bhoto udāyissa vihāraṃ pekkhitunti.
     {377.1}  Tenahi  brāhmaṇa  pekkhassūti  apāpuraṇaṃ  ādāya  ghaṭikaṃ
ugghāṭetvā  kavāṭaṃ  paṇāmetvā  vihāraṃ  pāvisi . Sopi kho brāhmaṇo
āyasmato   udāyissa   piṭṭhito   pāvisi   .   sāpi   kho   brāhmaṇī
tassa   brāhmaṇassa   piṭṭhito   pāvisi   .   athakho   āyasmā  udāyi
ekacce   vātapāne   vivaranto  ekacce  vātapāne  thakento  gabbhaṃ
anuparigantvā   piṭṭhito   āgantvā   tassā   brāhmaṇiyā  aṅgamaṅgāni
parāmasi   .   athakho   so   brāhmaṇo   āyasmatā   udāyinā  saddhiṃ
paṭisammoditvā    agamāsi    .   athakho   so   brāhmaṇo   attamano
attamanavācaṃ   nicchāresi   uḷārā   ime   samaṇā   sakyaputtiyā   ye
Ime  evarūpe  araññe  viharanti  bhavaṃpi  udāyi  uḷāro  yo  evarūpe
araññe viharatīti.
     {377.2}  Evaṃ  vutte  sā brāhmaṇī taṃ brāhmaṇaṃ etadavoca kuto
tassa  uḷāratā  yatheva  me  tvaṃ aṅgamaṅgāni parāmasi evameva me samaṇo
udāyi  aṅgamaṅgāni  parāmasīti  .  athakho  so  brāhmaṇo ujjhāyati khīyati
vipāceti  alajjino  ime  samaṇā sakyaputtiyā dussīlā musāvādino ime hi
nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā
paṭijānissanti   natthi   imesaṃ   sāmaññaṃ   natthi  imesaṃ  brahmaññaṃ  naṭṭhaṃ
imesaṃ   sāmaññaṃ   naṭṭhaṃ   imesaṃ   brahmaññaṃ   kuto   imesaṃ   sāmaññaṃ
kuto   imesaṃ   brahmaññaṃ   apagatā   ime   sāmaññā   apagatā  ime
brahmaññā   kathaṃ   hi   nāma  samaṇo  udāyi  mama  bhariyāya  aṅgamaṅgāni
parāmasissati   na   hi  sakkā  kulitthīhi  kuladhītāhi  kulakumārīhi  kulasuṇhāhi
kuladāsīhi  ārāmaṃ  vā  vihāraṃ  vā  gantuṃ  sace  hi kulitthiyo kuladhītāyo
kulakumāriyo    kulasuṇhāyo   kuladāsiyo   ārāmaṃ   vā   vihāraṃ   vā
gaccheyyuṃ tāpi samaṇā sakyaputtiyā dūseyyunti.
     {377.3} Assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khīyantassa
vipācentassa  .  ye  te  bhikkhū  appicchā  santuṭṭhā lajjino kukkuccakā
sikkhākāmā  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma āyasmā
udāyi   mātugāmena   saddhiṃ  kāyasaṃsaggaṃ  samāpajjissatīti  .  athakho  te
bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ nidāne
Etasmiṃ    pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā   āyasmantaṃ   udāyiṃ
paṭipucchi   saccaṃ   kira   tvaṃ   udāyi   mātugāmena   saddhiṃ   kāyasaṃsaggaṃ
samāpajjasīti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  ananucchavikaṃ
moghapurisa   ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ  kathaṃ
hi   nāma   tvaṃ  moghapurisa  mātugāmena  saddhiṃ  kāyasaṃsaggaṃ  samāpajjissasi
nanu   mayā   moghapurisa   anekapariyāyena   virāgāya   dhammo   desito
no    sarāgāya   .pe.   kāmapariḷāhānaṃ   vūpasamo   akkhāto   netaṃ
moghapurisa    appasannānaṃ    vā    pasādāya    .pe.   evañca   pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {377.4}  yo  pana  bhikkhu otiṇṇo vipariṇatena cittena mātugāmena
saddhiṃ  kāyasaṃsaggaṃ  samāpajjeyya  hatthagāhaṃ  vā  veṇigāhaṃ  vā aññatarassa
vā aññatarassa vā aṅgassa parāmasanaṃ saṅghādisesoti.
     [378]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   otiṇṇo   nāma  sāratto
apekkhavā    paṭibaddhacitto   .   vipariṇatanti   rattaṃpi   cittaṃ   vipariṇataṃ
duṭṭhaṃpi    cittaṃ    vipariṇataṃ    mūḷhaṃpi    cittaṃ   vipariṇataṃ   apica   rattaṃ
cittaṃ    imasmiṃ    atthe    adhippetaṃ    vipariṇatanti    .   mātugāmo
nāma   manussitthī   na   yakkhī   na   petī   na  tiracchānagatā  antamaso
tadahujātāpi   dārikā   pageva  mahantatarī  1-  .  saddhinti  ekato .
@Footnote: 1 Yu. Ma. mahattarī.
Kāyasaṃsaggaṃ   samāpajjeyyāti   ajjhācāro   vuccati   .   hattho  nāma
kappuraṃ   upādāya   yāva   agganakhā   .  veṇi  nāma  suddhakesā  vā
suttamissā   vā   mālāmissā   vā   hiraññamissā   vā   suvaṇṇamissā
vā   muttāmissā   vā   maṇimissā   vā   .   aṅgaṃ   nāma  hatthañca
veṇiñca ṭhapetvā avasesaṃ aṅgaṃ nāma.



             The Pali Tipitaka in Roman Character Volume 1 page 242-254. https://84000.org/tipitaka/read/roman_item.php?book=1&item=346&items=33              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=346&items=33&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=344&items=33              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=344&items=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=344              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]