ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [403]   Itthī   ca  hoti  itthīsaññī  sāratto  ca  bhikkhu  ca  naṃ
itthiyā    vaccamaggaṃ   passāvamaggaṃ   ādissa   vaṇṇaṃpi   bhaṇati   avaṇṇaṃpi
bhaṇati     yācatipi    āyācatipi    pucchatipi    paṭipucchatipi    ācikkhatipi
anusāsatipi akkosatipi āpatti saṅghādisesassa.
     {403.1}   Itthī   ca   hoti   vematiko   paṇḍakasaññī  purisasaññī
tiracchānagatasaññī   sāratto   ca   bhikkhu   ca   naṃ   itthiyā   vaccamaggaṃ
passāvamaggaṃ    ādissa    vaṇṇaṃpi    bhaṇati    avaṇṇaṃpi    bhaṇati   .pe.
Akkosatipi āpatti thullaccayassa.
     {403.2}   Paṇḍako   ca   hoti  paṇḍakasaññī  sāratto  ca  bhikkhu
ca   naṃ   paṇḍakassa   vaccamaggaṃ   passāvamaggaṃ   ādissa   vaṇṇaṃpi   bhaṇati
avaṇṇaṃpi   bhaṇati   .pe.   akkosatipi  āpatti  thullaccayassa  .  paṇḍako
ca   hoti   vematiko   purisasaññī   tiracchānagatasaññī  itthīsaññī  sāratto
ca   bhikkhu   ca   naṃ   paṇḍakassa  vaccamaggaṃ  passāvamaggaṃ  ādissa  vaṇṇaṃpi
bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dukkaṭassa.
     {403.3}  Puriso  ca  hoti  purisasaññī  vematiko  tiracchānagatasaññī
itthīsaññī   paṇḍakasaññī   sāratto   ca  bhikkhu  ca  naṃ  purisassa  vaccamaggaṃ
passāvamaggaṃ   ādissa   vaṇṇaṃpi  bhaṇati  avaṇṇaṃpi  bhaṇati  .pe.  akkosatipi
āpatti dukkaṭassa.
     {403.4}   Tiracchānagato   ca   hoti  tiracchānagatasaññī  vematiko
itthīsaññī     paṇḍakasaññī    purisasaññī    sāratto    ca    bhikkhu    ca
Naṃ   tiracchānagatassa   vaccamaggaṃ   passāvamaggaṃ   ādissa   vaṇṇaṃpi   bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dukkaṭassa.
     [404]   Dve   itthiyo  dvinnaṃ  itthīnaṃ  itthīsaññī  sāratto  ca
bhikkhu    ca    naṃ   dvinnaṃ   itthīnaṃ   vaccamaggaṃ   passāvamaggaṃ   ādissa
vaṇṇaṃpi    bhaṇati    avaṇṇaṃpi    bhaṇati    .pe.    akkosatipi    āpatti
dvinnaṃ saṅghādisesānaṃ.
     {404.1}   Dve   itthiyo  dvinnaṃ  itthīnaṃ  vematiko  paṇḍakasaññī
purisasaññī   tiracchānagatasaññī   sāratto  ca  bhikkhu  ca  naṃ  dvinnaṃ  itthīnaṃ
vaccamaggaṃ    passāvamaggaṃ    ādissa    vaṇṇaṃpi   bhaṇati   avaṇṇaṃpi   bhaṇati
.pe. Akkosatipi āpatti dvinnaṃ thullaccayānaṃ.
     {404.2}  Dve  paṇḍakā  dvinnaṃ  paṇḍakānaṃ  paṇḍakasaññī  sāratto
ca  bhikkhu  ca  naṃ  dvinnaṃ  paṇḍakānaṃ  vaccamaggaṃ  passāvamaggaṃ ādissa vaṇṇaṃpi
bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ thullaccayānaṃ.
     {404.3}   Dve  paṇḍakā  dvinnaṃ  paṇḍakānaṃ  vematiko  purisasaññī
tiracchānagatasaññī    itthīsaññī   sāratto   ca   bhikkhu   ca   naṃ   dvinnaṃ
paṇḍakānaṃ   vaccamaggaṃ   passāvamaggaṃ   ādissa   vaṇṇaṃpi   bhaṇati   avaṇṇaṃpi
bhaṇati .pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ.
     {404.4}   Dve   purisā   dvinnaṃ  purisānaṃ  purisasaññī  vematiko
tiracchānagatasaññī     itthīsaññī    paṇḍakasaññī    sāratto    ca    bhikkhu
ca   naṃ   dvinnaṃ   purisānaṃ   vaccamaggaṃ   passāvamaggaṃ   ādissa   vaṇṇaṃpi
bhaṇati    avaṇṇaṃpi    bhaṇati    .pe.    akkosatipi    āpatti    dvinnaṃ
Dukkaṭānaṃ.
     {404.5}  Dve  tiracchānagatā  dvinnaṃ tiracchānagatānaṃ tiracchānagata-
saññī    vematiko   itthīsaññī   paṇḍakasaññī   purisasaññī   sāratto   ca
bhikkhu   ca   naṃ   dvinnaṃ  tiracchānagatānaṃ  vaccamaggaṃ  passāvamaggaṃ  ādissa
vaṇṇaṃpi    bhaṇati    avaṇṇaṃpi    bhaṇati    .pe.    akkosatipi    āpatti
dvinnaṃ dukkaṭānaṃ.
     [405]  Itthī  ca  paṇḍako  ca  ubhinnaṃ  itthīsaññī sāratto ca bhikkhu
ca   naṃ   ubhinnaṃ  vaccamaggaṃ  passāvamaggaṃ  ādissa  vaṇṇaṃpi  bhaṇati  avaṇṇaṃpi
bhaṇati .pe. Akkosatipi āpatti saṅghādisesena dukkaṭassa.
     {405.1}  Itthī  ca  paṇḍako  ca  ubhinnaṃ  vematiko .pe. Āpatti
thullaccayena   dukkaṭassa   .pe.   paṇḍakasaññī   .pe.   āpatti  dvinnaṃ
thullaccayānaṃ    .pe.   purisasaññī   .pe.   tiracchānagatasaññī   sāratto
ca   bhikkhu  ca  naṃ  ubhinnaṃ  vaccamaggaṃ  passāvamaggaṃ  ādissa  vaṇṇaṃpi  bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti thullaccayena dukkaṭassa.
     {405.2}   Itthī   ca   puriso   ca  ubhinnaṃ  itthīsaññī  sāratto
ca   bhikkhu   ca   naṃ   ubhinnaṃ   vaccamaggaṃ   passāvamaggaṃ  ādissa  vaṇṇaṃpi
bhaṇati   avaṇṇaṃpi   bhaṇati   .pe.   akkosatipi   āpatti   saṅghādisesena
dukkaṭassa.
     {405.3}  Itthī  ca  puriso ca ubhinnaṃ vematito paṇḍakasaññī purisasaññī
tiracchānagatasaññī  sāratto  ca  bhikkhu  ca  naṃ  ubhinnaṃ vaccamaggaṃ passāvamaggaṃ
ādissa   vaṇṇaṃpi   bhaṇati   avaṇṇaṃpi   bhaṇati   .pe.  akkosatipi  āpatti
Thullaccayena dukkaṭassa.
     {405.4}  Itthī  ca  tiracchānagato  ca ubhinnaṃ itthīsaññī sāratto ca
bhikkhu   ca   naṃ   ubhinnaṃ   vaccamaggaṃ  passāvamaggaṃ  ādissa  vaṇṇaṃpi  bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti saṅghādisesena dukkaṭassa.
     {405.5}  Itthī  ca  tiracchānagato  ca  ubhinnaṃ vematiko paṇḍakasaññī
purisasaññī  tiracchānagatasaññī  sāratto  ca  bhikkhu  ca  naṃ  ubhinnaṃ  vaccamaggaṃ
passāvamaggaṃ   ādissa   vaṇṇaṃpi  bhaṇati  avaṇṇaṃpi  bhaṇati  .pe.  akkosatipi
āpatti thullaccayena dukkaṭassa.
     {405.6}  Paṇḍako  ca  puriso  ca  ubhinnaṃ  paṇḍakasaññī sāratto ca
bhikkhu   ca   naṃ   ubhinnaṃ   vaccamaggaṃ  passāvamaggaṃ  ādissa  vaṇṇaṃpi  bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti thullaccayena dukkaṭassa.
     {405.7}   Paṇḍako   ca  puriso  ca  ubhinnaṃ  vematiko  purisasaññī
tiracchānagatasaññī    itthīsaññī   sāratto   ca   bhikkhu   ca   naṃ   ubhinnaṃ
vaccamaggaṃ    passāvamaggaṃ    ādissa    vaṇṇaṃpi   bhaṇati   avaṇṇaṃpi   bhaṇati
.pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ.
     {405.8}   Paṇḍako   ca   tiracchānagato   ca  ubhinnaṃ  paṇḍakasaññī
sāratto  ca  bhikkhu  ca  naṃ  ubhinnaṃ  vaccamaggaṃ  passāvamaggaṃ ādissa vaṇṇaṃpi
bhaṇati    avaṇṇaṃpi    bhaṇati   .pe.   akkosatipi   āpatti   thullaccayena
dukkaṭassa.
     {405.9}  Paṇḍako  ca  tiracchānagato  ca ubhinnaṃ vematiko purisasaññī
tiracchānagatasaññī    itthīsaññī   sāratto   ca   bhikkhu   ca   naṃ   ubhinnaṃ
vaccamaggaṃ    passāvamaggaṃ    ādissa    vaṇṇaṃpi   bhaṇati   avaṇṇaṃpi   bhaṇati
.pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ.
     {405.10}   Puriso   ca   tiracchānagato   ca   ubhinnaṃ  purisasaññī
vematiko     tiracchānagatasaññī     itthīsaññī     paṇḍakasaññī    sāratto
ca   bhikkhu  ca  naṃ  ubhinnaṃ  vaccamaggaṃ  passāvamaggaṃ  ādissa  vaṇṇaṃpi  bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ.
     [406]   Itthī   ca  hoti  itthīsaññī  sāratto  ca  bhikkhu  ca  naṃ
itthiyā   vaccamaggaṃ   passāvamaggaṃ   ṭhapetvā   adhakkhakaṃ   ubbhajāṇumaṇḍalaṃ
ādissa    vaṇṇaṃpi    bhaṇati    avaṇṇaṃpi    bhaṇati    .pe.    akkosatipi
āpatti thullaccayassa.
     {406.1}  Paṇḍako  ca  hoti  itthīsaññī  .pe.  puriso  ca  hoti
itthīsaññī    .pe.    tiracchānagato    ca    hoti   itthīsaññī   .pe.
Āpatti dukkaṭassa.
     {406.2}   Dve   itthiyo   dvinnaṃ  itthīnaṃ  itthīsaññī  sāratto
ca   bhikkhu   ca   naṃ   dvinnaṃ   itthīnaṃ  vaccamaggaṃ  passāvamaggaṃ  ṭhapetvā
adhakkhakaṃ     ubbhajāṇumaṇḍalaṃ     ādissa     vaṇṇaṃpi    bhaṇati    avaṇṇaṃpi
bhaṇati .pe. Akkosatipi āpatti dvinnaṃ thullaccayānaṃ.
     {406.3}  Itthī  ca  paṇḍako  ca  ubhinnaṃ  itthīsaññī  sāratto  ca
bhikkhu   ca   naṃ   ubhinnaṃ   vaccamaggaṃ   passāvamaggaṃ   ṭhapetvā   adhakkhakaṃ
ubbhajāṇumaṇḍalaṃ     ādissa     vaṇṇaṃpi     bhaṇati     avaṇṇaṃpi     bhaṇati
.pe. Akkosatipi āpatti thullaccayena dukkaṭassa.
     [407]   Itthī   ca   hoti   itthīsaññī   sāratto  ca  bhikkhu  ca
Naṃ    itthiyā    ubbhakkhakaṃ    adhojāṇumaṇḍalaṃ   ādissa   vaṇṇaṃpi   bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dukkaṭassa.
     {407.1}  Paṇḍako  ca  hoti  itthīsaññī  .pe.  pariso  ca  hoti
itthīsaññī   .pe.   tiracchānagato   ca  hoti  itthīsaññī  .pe.  āpatti
dukkaṭassa   .   dve   itthiyo   dvinnaṃ   itthīnaṃ   itthīsaññī  sāratto
ca   bhikkhu   ca   naṃ   dvinnaṃ  itthīnaṃ  ubbhakkhakaṃ  adhojāṇumaṇḍalaṃ  ādissa
vaṇṇaṃpi   bhaṇati   avaṇṇaṃpi   bhaṇati   .pe.   akkosatipi   āpatti  dvinnaṃ
dukkaṭānaṃ   .    itthī  ca  paṇḍako  ca  ubhinnaṃ  itthīsaññī  sāratto  ca
bhikkhu   ca   naṃ   ubhinnaṃ   ubbhakkhakaṃ   adhojāṇumaṇḍalaṃ   ādissa   vaṇṇaṃpi
bhaṇati   avaṇṇaṃpi  bhaṇati  .pe.  akkosatipi  āpatti  dvinnaṃ  dukkaṭānaṃ .
Itthī  ca  hoti  itthīsaññī  sāratto  ca  bhikkhu  ca naṃ itthiyā kāyapaṭibaddhaṃ
ādissa   vaṇṇaṃpi   bhaṇati   avaṇṇaṃpi   bhaṇati   .pe.  akkosatipi  āpatti
dukkaṭassa.
     {407.2} Paṇḍako ca hoti .pe. Puriso ca hoti .pe. Tiracchānagato
ca  hoti  .pe.  āpatti  dukkaṭassa  .   dve  itthiyo  dvinnaṃ  itthīnaṃ
itthīsaññī   sāratto   ca    bhikkhu   ca  naṃ  dvinnaṃ  itthīnaṃ  kāyapaṭibaddhaṃ
ādissa    vaṇṇaṃpi    bhaṇati     avaṇṇaṃpi    bhaṇati    .pe.   akkosatipi
āpatti   dvinnaṃ   dukkaṭānaṃ   .    itthī   ca   paṇḍako   ca   ubhinnaṃ
itthīsaññī    sāratto    ca    bhikkhu    ca   naṃ   ubhinnaṃ   kāyapaṭibaddhaṃ
ādissa    vaṇṇaṃpi    bhaṇati    avaṇṇaṃpi    bhaṇati    .pe.    akkosatipi
Āpatti dvinnaṃ dukkaṭānaṃ.
     [408]     Anāpatti     atthapurekkhārassa     dhammapurekkhārassa
anusāsanīpurekkhārassa ummattakassa ādikammikassāti.
     [409]  Lohitaṃ kakkasākiṇṇaṃ        kharaṃ dīghañca vāpitaṃ
                  kacci saṃsarati 1- maggo      saddhā dānena kammunāti.
     [410]  Tena  kho  pana  samayena  aññatarā  itthī  navarattaṃ kambalaṃ
pārutā   hoti   .   aññataro   bhikkhu  sāratto  taṃ  itthiṃ  etadavoca
lohitaṃ  kho  te  bhaginīti  .  sā  na  paṭivijānāti  āma  ayya navaratto
kambaloti   .   tassa  kukkuccaṃ  ahosi  kacci  nu  kho  ahaṃ  saṅghādisesaṃ
āpattiṃ   āpannoti   .   bhagavato  etamatthaṃ  ārocesi  .  anāpatti
bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
     {410.1}  Tena  kho  pana  samayena  aññatarā  itthī  kakkasakambalaṃ
pārutā  hoti  .  aññataro  bhikkhu sāratto taṃ itthiṃ etadavoca kakkasalomaṃ
kho  te  bhaginīti  .  sā  na  paṭivijānāti  āma  ayya kakkasakambaloti.
Tassa   kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu  saṅghādisesassa  āpatti
dukkaṭassāti.
     {410.2}  Tena  kho  pana  samayena  aññatarā itthī navadhotaṃ kambalaṃ
pārutā  hoti  .  aññataro bhikkhu sāratto taṃ itthiṃ etadavoca ākiṇṇalomaṃ
kho  te bhaginīti. Sā na paṭivijānāti āma ayya navadhoto kambaloti. Tassa
@Footnote: 1 Yu. Ma. saṃsīdati.
Kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa   āpatti
dukkaṭassāti.
     {410.3}   Tena   kho  pana  samayena  aññatarā  itthī  kharakambalaṃ
pārutā   hoti   .   aññataro   bhikkhu  sāratto  taṃ  itthiṃ  etadavoca
kharalomaṃ   kho   te   bhaginīti   .   sā   na  paṭivijānāti  āma  ayya
kharakambaloti   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu
saṅghādisesassa āpatti dukkaṭassāti.
     [411]   Tena   kho   pana  samayena  aññatarā  itthī  dīghapāvāraṃ
pārutā   hoti   .   aññataro   bhikkhu  sāratto  taṃ  itthiṃ  etadavoca
dīghalomaṃ   kho   te   bhaginīti   .   sā   na  paṭivijānāti  āma  ayya
dīghapāvāroti   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti  bhikkhu
saṅghādisesassa āpatti dukkaṭassāti.
     [412]   Tena   kho   pana   samayena   aññatarā   itthī  khettaṃ
vapāpetvā   āgacchati   .   aññataro   bhikkhu   sāratto   taṃ   itthiṃ
etadavoca   vāpitaṃ   kho   te  bhaginīti  .  sā  na  paṭivijānāti  āma
ayya   no   ca   kho   paṭivuttanti   .  tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
     [413]   Tena   kho   pana  samayena  aññataro  bhikkhu  paribbājikaṃ
paṭipathe    passitvā    sāratto   taṃ   paribbājikaṃ   etadavoca   kacci
bhagini   te  maggo  saṃsaratīti  1-  .  sā  na  paṭivijānāti  āma  bhikkhu
@Footnote: 1 Yu. Ma. saṃsīdatīti.
Paṭipajjissasīti   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti  bhikkhu
saṅghādisesassa āpatti thullaccayassāti.
     [414]   Tena   kho   pana   samayena  aññataro  bhikkhu  sāratto
aññataraṃ   itthiṃ   etadavoca   saddhāsi   tvaṃ  bhagini  apica  yaṃ  sāmikassa
desi   taṃ   namhākaṃ   desīti   .   kiṃ   bhanteti  .  methunadhammanti .
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
saṅghādisesanti.
     {414.1}   Tena   kho  pana  samayena  aññataro  bhikkhu  sāratto
aññataraṃ   itthiṃ   etadavoca   saddhāsi   tvaṃ  bhagini  apica  yaṃ  aggadānaṃ
taṃ   namhākaṃ   desīti  .  kiṃ  bhante  aggadānanti  .  methunadhammanti .
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
saṅghādisesanti.
     [415]  Tena  kho  pana  samayena  aññatarā  itthī  kammaṃ karoti.
Aññataro   bhikkhu   sāratto   taṃ   itthiṃ   etadavoca  tiṭṭha  bhagini  ahaṃ
karissāmīti   .  sā  na  paṭivijānāti  .  tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
     {415.1}  Tena  kho  pana  samayena  aññatarā itthī kammaṃ karoti.
Aññataro  bhikkhu  sāratto  taṃ itthiṃ etadavoca nisīda bhagini ahaṃ karissāmīti.
Sā  na  paṭivijānāti  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu
saṅghādisesassa āpatti dukkaṭassāti.
     {415.2} Tena kho pana samayena aññatarā itthī kammaṃ karoti. Aññataro bhikkhu
Sāratto  taṃ  itthiṃ  etadavoca  nipajja  bhagini  ahaṃ  karissāmīti . Sā na
paṭivijānāti   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu
saṅghādisesassa āpatti dukkaṭassāti.
                            Tatiyasaṅghādisesaṃ niṭṭhitaṃ.
                                Catutthasaṅghādisesaṃ
     [416]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  āyasmā  udāyi
sāvatthiyaṃ   kulūpako   hoti   bahukāni  kulāni  upasaṅkamati  .  tena  kho
pana   samayena   aññatarā   itthī   matapatikā   abhirūpā  hoti  dassanīyā
pāsādikā   .   athakho   āyasmā   udāyi   pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya    yena    tassā    itthiyā    nivesanaṃ   tenupasaṅkami
upasaṅkamitvā  paññatte  āsane  nisīdi  .  athakho  sā itthī yenāyasmā
udāyi   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   udāyiṃ  abhivādetvā
ekamantaṃ nisīdi.
     {416.1}   Ekamantaṃ   nisinnaṃ   kho  taṃ  itthiṃ  āyasmā  udāyi
dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Athakho   sā   itthī   āyasmatā  udāyinā  dhammiyā  kathāya  sandassitā
samādapitā   samuttejitā   sampahaṃsitā   āyasmantaṃ   udāyiṃ   etadavoca
vadeyyātha   bhante   yena   attho  paṭibalā  mayaṃ  ayyassa  dātuṃ  yadidaṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāranti 1-.
     {416.2}  Na  kho  te  bhagini amhākaṃ dullabhā yadidaṃ cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārā   apica   kho   2-   yo  amhākaṃ
dullabho   taṃ   amhākaṃ   dehīti   .  kiṃ  bhanteti  .  methunadhammanti .
@Footnote: 1 Yu. parikkhārānanti. 2 Yu. Ma. potthakesu ayaṃ pāṭho natthi.
Attho   bhanteti   .   attho   bhaginīti   .   ehi   bhanteti  ovarakaṃ
pavisitvā   sāṭakaṃ   nikkhipitvā   mañcake   uttānā  nipajji  .  athakho
āyasmā    udāyi    yena   sā   itthī   tenupasaṅkami   upasaṅkamitvā
ko imaṃ vasalaṃ duggandhaṃ āmasissatīti nuṭṭhuhitvā pakkāmi.
     {416.3}  Athakho  sā  itthī  ujjhāyati  khīyati  vipāceti alajjino
ime  samaṇā  sakyaputtiyā  dussīlā  musāvādino  ime hi nāma samacārino
dhammacārino    brahmacārino    saccavādino    sīlavanto   kalyāṇadhammā
paṭijānissanti    natthi    imesaṃ    sāmaññaṃ   natthi   imesaṃ   brahmaññaṃ
naṭṭhaṃ    imesaṃ    sāmaññaṃ   naṭṭhaṃ   imesaṃ   brahmaññaṃ   kuto   imesaṃ
sāmaññaṃ    kuto    imesaṃ    brahmaññaṃ    apagatā    ime   sāmaññā
apagatā    ime   brahmaññā   kathaṃ   hi   nāma   samaṇo   udāyi   maṃ
sāmaṃ   methunadhammaṃ   yācitvā   ko   imaṃ   vasalaṃ  duggandhaṃ  āmasissatīti
nuṭṭhuhitvā   pakkamissati   kiṃ   me   pāpakaṃ   kiṃ  me  duggandhaṃ  kissāhaṃ
kena hāyāmīti.
     {416.4}   Aññāpi   itthiyo   ujjhāyanti   khīyanti   vipācenti
alajjino   ime   samaṇā   sakyaputtiyā  dussīlā  musāvādino  ime  hi
nāma   samacārino   brahmacārino   saccavādino  sīlavanto  kalyāṇadhammā
paṭijānissanti    natthi    imesaṃ    sāmaññaṃ   natthi   imesaṃ   brahmaññaṃ
naṭṭhaṃ    imesaṃ    sāmaññaṃ   naṭṭhaṃ   imesaṃ   brahmaññaṃ   kuto   imesaṃ
sāmaññaṃ   kuto   imesaṃ   brahmaññaṃ   apagatā  ime  sāmaññā  apagatā
ime   brahmaññā   kathaṃ   hi   nāma   samaṇo   udāyi   imissā  sāmaṃ
Methunadhammaṃ   yācitvā  ko  imaṃ  vasalaṃ  duggandhaṃ  āmasissatīti  nuṭṭhuhitvā
pakkamissati    kiṃ   imissā   pāpakaṃ   kiṃ   imissā   duggandhaṃ   kissāyaṃ
kena   hāyatīti   .   assosuṃ   kho   bhikkhū  tāsaṃ  itthīnaṃ  ujjhāyantīnaṃ
khīyantīnaṃ   vipācentīnaṃ  .  ye  te  bhikkhū  appicchā  santuṭṭhā  lajjino
kukkuccakā   sikkhākāmā   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ
hi   nāma   āyasmā  udāyi  mātugāmassa  santike  attakāmapāricariyāya
vaṇṇaṃ bhāsissatīti.
     {416.5}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ  sannipātāpetvā
āyasmantaṃ  udāyiṃ  paṭipucchi  saccaṃ  kira  tvaṃ  udāyi  mātugāmassa santike
attakāmapāricariyāya  vaṇṇaṃ  bhāsasīti  .  saccaṃ  bhagavāti  .  vigarahi buddho
bhagavā    ananucchavikaṃ    moghapurisa    ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ
akappiyaṃ   akaraṇīyaṃ   kathaṃ  hi  nāma  tvaṃ  moghapurisa  mātugāmassa  santike
attakāmapāricariyāya  vaṇṇaṃ  bhāsissasi  nanu  mayā moghapurisa anekapariyāyena
virāgāya  dhammo  desito  no  sarāgāya  .pe.  kāmapariḷāhānaṃ vūpasamo
akkhāto   netaṃ  moghapurisa  appasannānaṃ  vā  pasādāya  .pe.  evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {416.6}  yo  pana  bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa
santike      attakāmapāricariyāya     vaṇṇaṃ     bhāseyya     etadaggaṃ
bhagini   pāricariyānaṃ   yā   mādisaṃ   sīlavantaṃ   kalyāṇadhammaṃ   brahmacāriṃ
etena dhammena paricareyyāti methunūpasañhitena saṅghādisesoti.
     [417]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   otiṇṇo   nāma  sāratto
apekkhavā    paṭibaddhacitto   .   vipariṇatanti   rattaṃpi   cittaṃ   vipariṇataṃ
duṭṭhaṃpi   cittaṃ   vipariṇataṃ   mūḷhaṃpi   cittaṃ  vipariṇataṃ  apica  rattaṃ  cittaṃ
imasmiṃ   atthe   adhippetaṃ   vipariṇatanti  .  mātugāmo  nāma  manussitthī
na   yakkhī   na  petī  na  tiracchānagatā  viññū  paṭibalā  subhāsitadubbhāsitaṃ
duṭṭhullāduṭṭhullaṃ   ājānituṃ   .   mātugāmassa   santiketi   mātugāmassa
sāmantā  mātugāmassa  avidūre  .  attakāmanti  attano  kāmaṃ  attano
hetuṃ attano adhippāyaṃ attano pāricariyaṃ.
     {417.1}  Etadagganti  etaṃ  aggaṃ  etaṃ seṭṭhaṃ etaṃ mokkhaṃ etaṃ
uttamaṃ  etaṃ  pavaraṃ  .  yāti  khattiyā  1-  vā  brāhmaṇī vā vesī vā
suddī  vā  .  mādisanti  khattiyaṃ  vā  brāhmaṇaṃ vā vesaṃ vā suddaṃ vā.
Sīlavantanti   pāṇātipātā   paṭivirataṃ   adinnādānā  paṭivirataṃ  musāvādā
paṭivirataṃ   .   brahmacārinti   methunadhammā   paṭivirataṃ   .  kalyāṇadhammo
nāma  tena  ca  sīlena  tena  ca  brahmacariyena  kalyāṇadhammo  hoti .
Etena   dhammenāti   methunadhammena   .   paricareyyāti  abhirameyya .
Methunūpasañhitenāti      methunadhammapaṭisaṃyuttena     .     saṅghādisesoti
.pe. Tenapi vuccati saṅghādisesoti.
     [418]   Itthī   ca  hoti  itthīsaññī  sāratto  ca  bhikkhu  ca  naṃ
itthiyā    santike    attakāmapāricariyāya    vaṇṇaṃ    bhāsati   āpatti
@Footnote: 1 Yu. Ma. khattiyī.
Saṅghādisesassa   .   itthī   ca   hoti  vematiko  paṇḍakasaññī  purisasaññī
tiracchānagatasaññī    sāratto   ca   bhikkhu   ca   naṃ   itthiyā   santike
attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayassa.
     {418.1}  Paṇḍako  ca  hoti  paṇḍakasaññī  sāratto  ca bhikkhu ca naṃ
paṇḍakassa    santike    attakāmapāricariyāya    vaṇṇaṃ   bhāsati   āpatti
thullaccayassa  .  paṇḍako  ca  hoti  vematiko  purisasaññī  tiracchānagatasaññī
itthīsaññī  sāratto  ca  bhikkhu  ca naṃ paṇḍakassa santike attakāmapāricariyāya
vaṇṇaṃ bhāsati āpatti dukkaṭassa.
     {418.2}  Puriso  ca  hoti  purisasaññī  vematiko  tiracchānagatasaññī
itthīsaññī   paṇḍakasaññī   sāratto   ca   bhikkhu  ca  naṃ  purisassa  santike
attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa.
     {418.3}   Tiracchānagato   ca   hoti  tiracchānagatasaññī  vematiko
itthīsaññī    paṇḍakasaññī    purisasaññī    sāratto   ca   bhikkhu   ca   naṃ
tiracchānagatassa     santike     attakāmapāricariyāya     vaṇṇaṃ    bhāsati
āpatti dukkaṭassa.
     [419]   Dve   itthiyo  dvinnaṃ  itthīnaṃ  itthīsaññī  sāratto  ca
bhikkhu   ca   naṃ   dvinnaṃ   itthīnaṃ   santike   attakāmapāricariyāya  vaṇṇaṃ
bhāsati   āpatti   dvinnaṃ   saṅghādisesānaṃ   .   dve  itthiyo  dvinnaṃ
itthīnaṃ     vematiko     paṇḍakasaññī      purisasaññī     tiracchānagatasaññī
sāratto  ca  bhikkhu  ca  naṃ  dvinnaṃ  itthīnaṃ  santike  attakāmapāricariyāya
vaṇṇaṃ    bhāsati   āpatti   dvinnaṃ   thullaccayānaṃ   .   dve   paṇḍakā
Dvinnaṃ   paṇḍakānaṃ   paṇḍakasaññī   sāratto   ca   bhikkhu   ca  naṃ  dvinnaṃ
paṇḍakānaṃ    santike    attakāmapāricariyāya    vaṇṇaṃ   bhāsati   āpatti
dvinnaṃ thullaccayānaṃ.
     {419.1}   Dve  paṇḍakā  dvinnaṃ  paṇḍakānaṃ  vematiko  purisasaññī
tiracchānagatasaññī  itthīsaññī  sāratto  ca  bhikkhu  ca  naṃ  dvinnaṃ  paṇḍakānaṃ
santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ.
     {419.2} Dve purisā dvinnaṃ purisānaṃ .pe. Dve tiracchānagatā dvinnaṃ
tiracchānagatānaṃ    tiracchānagatasaññī    vematiko    itthīsaññī   paṇḍakasaññī
purisasaññī   sāratto   ca  bhikkhu  ca  naṃ  dvinnaṃ  tiracchānagatānaṃ  santike
attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ.
     {419.3}  Itthī  ca  paṇḍako  ca  ubhinnaṃ  itthīsaññī  sāratto  ca
bhikkhu   ca   naṃ   ubhinnaṃ   santike   attakāmapāricariyāya   vaṇṇaṃ  bhāsati
āpatti   saṅghādisesena   dukkaṭassa   .  itthī  ca  paṇḍako  ca  ubhinnaṃ
vematiko   .pe.   āpatti   thullaccayena  dukkaṭassa  .pe.  paṇḍakasaññī
.pe.  āpatti  dvinnaṃ  thullaccayānaṃ  .pe. Purisasaññī .pe. Tiracchānagata-
saññī  sāratto  ca   bhikkhu  ca  naṃ  ubhinnaṃ  santike attakāmapāricariyāya
vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa.
     {419.4}   Itthī   ca   puriso   ca  ubhinnaṃ  itthīsaññī  sāratto
ca    bhikkhu   ca    naṃ   ubhinnaṃ   santike   attakāmapāricariyāya   vaṇṇaṃ
bhāsati   āpatti   saṅghādisesena   dukkaṭassa  .   itthī  ca  puriso  ca
ubhinnaṃ      vematiko     paṇḍakasaññī     purisasaññī     tiracchānagatasaññī
Sāratto   ca   bhikkhu   ca   naṃ   ubhinnaṃ   santike  attakāmapāricariyāya
vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa.
     {419.5}  Itthī  ca  tiracchānagato  ca  ubhinnaṃ  itthīsaññī sāratto
ca   bhikkhu   ca   naṃ  ubhinnaṃ  santike  attakāmapāricariyāya  vaṇṇaṃ  bhāsati
āpatti  saṅghādisesena  dukkaṭassa  .  itthī  ca  tiracchānagato  ca ubhinnaṃ
vematiko    paṇḍakasaññī    purisasaññī    tiracchānagatasaññī   sāratto   ca
bhikkhu  ca  naṃ  ubhinnaṃ  santike  attakāmapāricariyāya  vaṇṇaṃ  bhāsati āpatti
thullaccayena dukkaṭassa.
     {419.6}  Paṇḍako  ca  puriso  ca  ubhinnaṃ  paṇḍakasaññī sāratto ca
bhikkhu  ca  naṃ  ubhinnaṃ  santike  attakāmapāricariyāya  vaṇṇaṃ  bhāsati āpatti
thullaccayena  dukkaṭassa  .  paṇḍako  ca puriso ca ubhinnaṃ vematiko purisasaññī
tiracchānagatasaññī  sāratto  ca  bhikkhu  ca  naṃ  ubhinnaṃ  santike  attakāma-
pāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ.
     {419.7}   Paṇḍako   ca   tiracchānagato   ca  ubhinnaṃ  paṇḍakasaññī
sāratto   ca  bhikkhu  ca  naṃ  ubhinnaṃ  santike  attakāmapāricariyāya  vaṇṇaṃ
bhāsati   āpatti  thullaccayena  dukkaṭassa  .   paṇḍako  ca  tiracchānagato
ca   ubhinnaṃ   vematiko   purisasaññī  tiracchānagatasaññī  itthīsaññī  sāratto
ca   bhikkhu   ca   naṃ  ubhinnaṃ  santike  attakāmapāricariyāya  vaṇṇaṃ  bhāsati
āpatti dvinnaṃ dukkaṭānaṃ.
     {419.8}   Puriso   ca   tiracchānagato   ca   ubhinnaṃ   purisasaññī
vematiko         tiracchānagatasaññī        itthīsaññī        paṇḍakasaññī
sāratto      ca      bhikkhu      ca      naṃ     ubhinnaṃ     santike
Attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 276-293. https://84000.org/tipitaka/read/roman_item.php?book=1&item=403&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=403&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=401&items=17              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=401&items=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=401              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]