ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [449]  Puriso  bhikkhuṃ  pahiṇati  gaccha  bhante itthannāmaṃ piturakkhitañca
mātāpiturakkhitañca    brūhi    hotha    kira    itthannāmassa    bhariyāyo
muhuttikāti      paṭiggaṇhāti      vīmaṃsati      paccāharati      āpatti
saṅghādisesassa   .   puriso   bhikkhuṃ   pahiṇati   gaccha  bhante  itthannāmaṃ
piturakkhitañca    bhāturakkhitañca    .    piturakkhitañca    bhaginīrakkhitañca  .
Piturakkhitañca    ñātirakkhitañca    .    piturakkhitañca   gottarakkhitañca  .
Piturakkhitañca     dhammarakkhitañca    .    piturakkhitañca    sārakkhañca   .
Piturakkhitañca    saparidaṇḍañca    .    piturakkhitañca   māturakkhitañca   brūhi
hotha   kira   itthannāmassa   bhariyāyo   muhuttikāti  paṭiggaṇhāti  vīmaṃsati
paccāharati āpatti saṅghādisesassa.
                                Baddhacakkaṃ.
                              Mūlaṃ saṅkhittaṃ.
     [450]    Puriso    bhikkhuṃ   pahiṇati   gaccha   bhante   itthannāmaṃ
saparidaṇḍañca     māturakkhitañca    brūhi    hotha    kira    itthannāmassa
bhariyāyo    muhuttikāti    paṭiggaṇhāti    vīmaṃsati   paccāharati   āpatti
saṅghādisesassa   .   puriso   bhikkhuṃ   pahiṇati   gaccha  bhante  itthannāmaṃ
saparidaṇḍañca    piturakkhitañca    .   saparidaṇḍañca   mātāpiturakkhitañca  .
Saparidaṇḍañca    bhāturakkhitañca    .    saparidaṇḍañca    bhaginīrakkhitañca  .
Saparidaṇḍañca    ñātirakkhitañca    .    saparidaṇḍañca   gottarakkhitañca  .
Saparidaṇḍañca    dhammarakkhitañca    .    saparidaṇḍañca    sārakkhañca   brūhi
hotha   kira   itthannāmassa   bhariyāyo   muhuttikāti  paṭiggaṇhāti  vīmaṃsati
paccāharati āpatti saṅghādisesassa.
                            Ekamūlakaṃ niṭṭhitaṃ.
     [451]   Dumūlakaṃ   timūlakaṃ   catumūlakaṃ   pañcamūlakaṃ  chamūlakaṃ  sattamūlakaṃ
aṭṭhamūlakaṃ navamūlakaṃ evameva kātabbaṃ.
                             Idaṃ dasamūlakaṃ.
     [452]  Puriso  bhikkhuṃ  pahiṇati  gaccha bhante itthannāmaṃ māturakkhitañca
piturakkhitañca      mātāpiturakkhitañca      bhāturakkhitañca     bhaginīrakkhitañca
ñātirakkhitañca       gottarakkhitañca       dhammarakkhitañca      sārakkhañca
saparidaṇḍañca   brūhi   hotha   kira   itthannāmassa   bhariyāyo  muhuttikāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                         Muhuttikācakkaṃ niṭṭhitaṃ.
     [453]  Puriso  bhikkhuṃ  pahiṇati  gaccha  bhante  itthannāmaṃ māturakkhitaṃ
brūhi    hohi   kira   itthannāmassa   bhariyā   dhanakkītāti   paṭiggaṇhāti
vīmaṃsati   paccāharati   āpatti   saṅghādisesassa  .  puriso  bhikkhuṃ  pahiṇati
gaccha   bhante   itthannāmaṃ   māturakkhitaṃ  brūhi  hohi  kira  itthannāmassa
bhariyā   chandavāsinī   bhogavāsinī   paṭavāsinī   odapattakinī  obhatacumbaṭā
dāsī   ca   bhariyā   ca  kammakārī  ca  bhariyā  ca  dhajāhaṭā  muhuttikāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                                Nikkhepapadāni.
     [454]  Puriso  bhikkhuṃ  pahiṇati  gaccha  bhante  itthannāmaṃ māturakkhitaṃ
brūhi   hohi  kira  itthannāmassa  bhariyā  dhanakkītā  ca  chandavāsinī  cāti
paṭiggaṇhāti   vīmaṃsati   paccāharati   āpatti   saṅghādisesassa  .  puriso
bhikkhuṃ   pahiṇati   gaccha   bhante   itthannāmaṃ   māturakkhitaṃ   brūhi   hohi
kira  itthannāmassa  bhariyā  dhanakkītā  ca  bhogavāsinī  ca  .  dhanakkītā ca
paṭavāsinī  ca  .  dhanakkītā  ca odapattakinī ca. Dhanakkītā ca obhatacumbaṭā
ca   .  dhanakkītā  ca  dāsī  ca  bhariyā  ca  .  dhanakkītā  ca  kammakārī
ca  bhariyā  ca  .  dhanakkītā  ca  dhajāhaṭā  ca  .  dhanakkītā ca muhuttikā
cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                            Khaṇḍacakkaṃ niṭṭhitaṃ.
     [455]  Puriso  bhikkhuṃ  pahiṇati  gaccha  bhante  itthannāmaṃ māturakkhitaṃ
brūhi   hohi   kira  itthannāmassa  bhariyā  chandavāsinī  ca  bhogavāsinī  ca
.pe.  Chandavāsinī  ca  muhuttikā  ca  .  chandavāsinī  ca  dhanakkītā  cāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                              Baddhacakkaṃ.
                             Mūlaṃ saṅkhittaṃ.
     [456]  Puriso  bhikkhuṃ  pahiṇati  gaccha  bhante  itthannāmaṃ māturakkhitaṃ
brūhi   hohi  kira  itthannāmassa  bhariyā  muhuttikā  ca  dhanakkītā  ca .
Muhuttikā   ca   chandavāsinī   ca   .pe.  muhuttikā  ca  dhajāhaṭā  cāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                         Ekamūlakaṃ niṭṭhitaṃ.
     [457]   Dumūlakaṃ   timūlakaṃ   catumūlakaṃ   pañcamūlakaṃ  chamūlakaṃ  sattamūlakaṃ
aṭṭhamūlakaṃ navamūlakaṃ evameva kātabbaṃ.
                          Idaṃ dasamūlakaṃ.
     [458]  Puriso  bhikkhuṃ  pahiṇati  gaccha  bhante  itthannāmaṃ māturakkhitaṃ
brūhi   hohi   kira   itthannāmassa   bhariyā   dhanakkītā   ca  chandavāsinī
ca   bhogavāsinī   ca   paṭavāsinī   ca  odapattakinī  ca  obhatacumbaṭā  ca
dāsī   ca  bhariyā  ca  kammakārī  ca  bhariyā  ca  dhajāhaṭā  ca  muhuttikā
cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
     [459]  Puriso  bhikkhuṃ  pahiṇati  gaccha  bhante  itthannāmaṃ  piturakkhitaṃ
brūhi    .    mātāpiturakkhitaṃ    brūhi    .    bhāturakkhitaṃ   brūhi  .
Bhaginīrakkhitaṃ   brūhi   .   ñātirakkhitaṃ   brūhi   .  gottarakkhitaṃ  brūhi .
Dhammarakkhitaṃ   brūhi   .   sārakkhaṃ   brūhi   .   saparidaṇḍaṃ   brūhi  hohi
kira     itthannāmassa    bhariyā    dhanakkītāti    paṭiggaṇhāti    vīmaṃsati
paccāharati    āpatti    saṅghādisesassa    .   puriso   bhikkhuṃ   pahiṇati
gaccha   bhante   itthannāmaṃ   saparidaṇḍaṃ   brūhi  hohi  kira  itthannāmassa
bhariyā   chandavāsinī   bhogavāsinī   paṭivāsinī   odapattakinī  obhatacumbaṭā
dāsī   ca   bhariyā   ca  kammakārī  ca  bhariyā  ca  dhajāhaṭā  muhuttikāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                           Nikkhepapadāni.
     [460]    Puriso    bhikkhuṃ   pahiṇati   gaccha   bhante   itthannāmaṃ
saparidaṇḍaṃ   brūhi   hohi   kira   itthannāmassa   bhariyā   dhanakkītā   ca
chandavāsinī     cāti    paṭiggaṇhāti    vīmaṃsati    paccāharati    āpatti
saṅghādisesassa   .   puriso   bhikkhuṃ   pahiṇati   gaccha  bhante  itthannāmaṃ
saparidaṇḍaṃ   brūhi   hohi   kira   itthannāmassa   bhariyā   dhanakkītā   ca
bhogavāsinī   ca   dhanakkītā  ca  paṭavāsinī  ca  dhanakkītā  ca  odapattakinī
ca   dhanakkītā   ca   obhatacumbaṭā   ca  dhanakkītā  ca  dāsī  ca  bhariyā
ca   dhanakkītā  ca  kammakārī  ca  bhariyā  ca  dhanakkītā  ca  dhajāhaṭā  ca
dhanakkītā    ca    muhuttikā   cāti   paṭiggaṇhāti   vīmaṃsati   paccāharati
āpatti saṅghādisesassa.
                              Khaṇḍacakkaṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 311-315. https://84000.org/tipitaka/read/roman_item.php?book=1&item=449&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=449&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=447&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=447&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=447              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]