ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [525]  Bhikkhū  abhinetabbā  vatthudesanāyāti  tena  vihārakārakena
bhikkhunā  vihāravatthuṃ  sodhetvā  saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ    bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo  ahaṃ  bhante  mahallakaṃ  vihāraṃ
kattukāmo  sassāmikaṃ  attuddesaṃ  sohaṃ  bhante  saṅghaṃ  vihāravatthuolokanaṃ
yācāmīti    .    dutiyampi    yācitabbā    tatiyampi    yācitabbā  .
Sace   sabbo  saṅgho  ussahati  vihāravatthuṃ  oloketuṃ  sabbena  saṅghena
oloketabbaṃ  .  no  ce  sabbo  saṅgho  ussahati vihāravatthuṃ oloketuṃ
ye    tattha   honti   bhikkhū   byattā   paṭibalā   sārambhaṃ   anārambhaṃ
Saparikkamanaṃ    aparikkamanaṃ   jānituṃ   te   yācitvā   sammannitabbā  .
Evañca   pana   bhikkhave  sammannitabbā  .  byattena  bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {525.1}  suṇātu  me  bhante saṅgho ayaṃ itthannāmo bhikkhu mahallakaṃ
vihāraṃ   kattukāmo  sassāmikaṃ  attuddesaṃ  so  saṅghaṃ  vihāravatthuolokanaṃ
yācati   .  yadi  saṅghassa  pattakallaṃ  saṅgho  itthannāmañca  itthannāmañca
bhikkhū   sammanneyya   itthannāmassa   bhikkhuno  vihāravatthuṃ  oloketuṃ .
Esā ñatti.
     {525.2}  Suṇātu  me  bhante saṅgho ayaṃ itthannāmo bhikkhu mahallakaṃ
vihāraṃ   kattukāmo  sassāmikaṃ  attuddesaṃ  so  saṅghaṃ  vihāravatthuolokanaṃ
yācati    .   saṅgho   itthannāmañca   itthannāmañca   bhikkhū   sammannati
itthannāmassa   bhikkhuno   vihāravatthuṃ  oloketuṃ  .  yassāyasmato  khamati
itthannāmassa   ca   itthannāmassa   ca   bhikkhūnaṃ   sammati   itthannāmassa
bhikkhuno   vihāravatthuṃ   oloketuṃ   so   tuṇhassa   yassa  nakkhamati  so
bhāseyya.
     {525.3}  Sammatā  saṅghena  itthannāmo  ca  itthannāmo ca bhikkhū
itthannāmassa  bhikkhuno  vihāravatthuṃ  oloketuṃ  .  khamati  saṅghassa  tasmā
tuṇhī. Evametaṃ dhārayāmīti.
     [526]   Tehi   sammatehi   bhikkhūhi   tattha   gantvā  vihāravatthuṃ
oloketabbaṃ  .  sārambhaṃ  anārambhaṃ  saparikkamanaṃ  aparikkamanaṃ  jānitabbaṃ.
Sace    sārambhaṃ    hoti   aparikkamanaṃ   māyidha   karīti   vattabbo  .
Sace   anārambhaṃ   hoti   saparikkamanaṃ   saṅghassa  ārocetabbaṃ  anārambhaṃ
Saparikkamananti   .   tena   vihārakārakena  bhikkhunā  saṅghaṃ  upasaṅkamitvā
ekaṃsaṃ  uttarāsaṅgaṃ  karitvā  vuḍḍhānaṃ  bhikkhūnaṃ  pāde  vanditvā  ukkuṭikaṃ
nisīditvā   añjaliṃ  paggahetvā  evamassa  vacanīyo  ahaṃ  bhante  mahallakaṃ
vihāraṃ   kattukāmo   sassāmikaṃ  attuddesaṃ  sohaṃ  bhante  saṅghaṃ  vihāra-
vatthudesanaṃ   yācāmīti  .  dutiyampi  yācitabbā  tatiyampi  yācitabbā .
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {526.1}  suṇātu  me  bhante saṅgho ayaṃ itthannāmo bhikkhu mahallakaṃ
vihāraṃ   kattukāmo   sassāmikaṃ   attuddesaṃ  so  saṅghaṃ  vihāravatthudesanaṃ
yācati   .   yadi   saṅghassa   pattakallaṃ   saṅgho  itthannāmassa  bhikkhuno
vihāravatthuṃ deseyya. Esā ñatti.
     {526.2}  Suṇātu  me  bhante saṅgho ayaṃ itthannāmo bhikkhu mahallakaṃ
vihāraṃ   kattukāmo   sassāmikaṃ   attuddesaṃ  so  saṅghaṃ  vihāravatthudesanaṃ
yācati  .  saṅgho itthannāmassa bhikkhuno vihāravatthuṃ deseti. Yassāyasmato
khamati   itthannāmassa   bhikkhuno   vihāravatthudesanā   so  tuṇhassa  yassa
nakkhamati so bhāseyya.
     {526.3}  Desitaṃ  saṅghena  itthannāmassa  bhikkhuno  vihāravatthuṃ .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [527]  Sārambhaṃ  nāma  kipillikānaṃ  vā  āsayo  hoti  upacikānaṃ
vā  āsayo  hoti  undurānaṃ  vā  āsayo  hoti ahīnaṃ vā āsayo hoti
vicchikānaṃ   vā   āsayo   hoti   satapadīnaṃ  vā  āsayo  hoti  hatthīnaṃ
vā   āsayo   hoti   assānaṃ   vā   āsayo   hoti  byagghānaṃ  vā
Āsayo   hoti   dīpīnaṃ   vā   āsayo   hoti   acchānaṃ  vā  āsayo
hoti   taracchānaṃ   vā   āsayo   hoti  yesaṃ  kesañci  tiracchānagatānaṃ
vā   pāṇānaṃ   āsayo   hoti  pubbaṇṇanissitaṃ  vā  hoti  aparaṇṇanissitaṃ
vā    hoti    abbhāghātanissitaṃ    vā    hoti   āghātananissitaṃ   vā
hoti   susānanissitaṃ  vā  hoti  uyyānanissitaṃ  vā  hoti  rājavatthunissitaṃ
vā   hoti   hatthisālānissitaṃ   vā   hoti  assasālānissitaṃ  vā  hoti
bandhanāgāranissitaṃ   vā   hoti   pānāgāranissitaṃ   vā  hoti  sūnanissitaṃ
vā   hoti  racchānissitaṃ  vā  hoti  caccaranissitaṃ  vā  hoti  sabhānissitaṃ
vā hoti saṃsaraṇanissitaṃ vā hoti etaṃ sārambhaṃ nāma.
     [528]  Aparikkamanaṃ  nāma  na  sakkā  hoti  yathāyuttena  sakaṭena
anuparigantuṃ samantā nisseṇiyā anuparigantuṃ etaṃ aparikkamanaṃ nāma.
     [529]   Anārambhaṃ   nāma   na   kipillikānaṃ  vā  āsayo  hoti
.pe. Na saṃsaraṇanissitaṃ vā hoti etaṃ anārambhaṃ nāma.
     [530]  Saparikkamanaṃ nāma sakkā hoti yathāyuttena sakaṭena anuparigantuṃ
samantā nisseṇiyā anuparigantuṃ etaṃ saparikkamanaṃ nāma.
     [531]  Mahallako  nāma  vihāro sassāmiko vuccati. Vihāro nāma
ullitto  vā  hoti  avalitto  vā  ullittāvalitto  vā. Kāreyyāti
karoti  vā  kārāpeti  vā  .  bhikkhū  vā  anabhineyya  vatthudesanāyāti
ñattidutiyena     kammena    vihāravatthuṃ    na    desāpetvā    karoti
vā   kārāpeti  vā  payoge  dukkaṭaṃ  .  ekapiṇḍaṃ  anāgate  āpatti
Thullaccayassa   .   tasmiṃ   piṇḍe   āgate  āpatti  saṅghādisesassa .
Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
     [532]   Bhikkhu  vihāraṃ  karoti  adesitavatthukaṃ  sārambhaṃ  aparikkamanaṃ
āpatti   saṅghādisesena   dvinnaṃ   dukkaṭānaṃ   .  bhikkhu  vihāraṃ  karoti
adesitavatthukaṃ  sārambhaṃ  saparikkamanaṃ  āpatti  saṅghādisesena  dukkaṭassa .
Bhikkhu   vihāraṃ   karoti   adesitavatthukaṃ   anārambhaṃ   aparikkamanaṃ  āpatti
saṅghādisesena   dukkaṭassa   .   bhikkhu   vihāraṃ   karoti   adesitavatthukaṃ
anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa.
     {532.1}  Bhikkhu  vihāraṃ  karoti  desitavatthukaṃ  sārambhaṃ  aparikkamanaṃ
āpatti   dvinnaṃ   dukkaṭānaṃ   .   bhikkhu   vihāraṃ   karoti  desitavatthukaṃ
sārambhaṃ   saparikkamanaṃ   āpatti   dukkaṭassa   .   bhikkhu   vihāraṃ  karoti
desitavatthukaṃ     anārambhaṃ     aparikkamanaṃ    āpatti    dukkaṭassa   .
Bhikkhu vihāraṃ karoti desitavatthukaṃ anārambhaṃ saparikkamanaṃ anāpatti.
     [533]  Bhikkhu  samādisati  vihāraṃ  me  karothāti  .  tassa  vihāraṃ
karonti   adesitavatthukaṃ   sārambhaṃ   aparikkamanaṃ   āpatti  saṅghādisesena
dvinnaṃ   dukkaṭānaṃ   .pe.  sārambhaṃ  saparikkamanaṃ  āpatti  saṅghādisesena
dukkaṭassa    .pe.    anārambhaṃ   aparikkamanaṃ   āpatti   saṅghādisesena
dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa.
     {533.1} Bhikkhu samādisati vihāraṃ me karothāti. Tassa vihāraṃ karonti
desitavatthukaṃ   sārambhaṃ   aparikkamanaṃ   āpatti   dvinnaṃ  dukkaṭānaṃ  .pe.
Sārambhaṃ   saparikkamanaṃ   āpatti   dukkaṭassa  .pe.  anārambhaṃ  aparikkamanaṃ
āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti.
     [534]   Bhikkhu   samādisitvā  pakkamati  vihāraṃ  me  karothāti  na
ca   samādisati   desitavatthuko   ca   hotu   anārambho  ca  saparikkamano
cāti   .   tassa   vihāraṃ   karonti  adesitavatthukaṃ  sārambhaṃ  aparikkamanaṃ
āpatti   saṅghādisesena   dvinnaṃ  dukkaṭānaṃ  .pe.  sārambhaṃ  saparikkamanaṃ
āpatti    saṅghādisesena    dukkaṭassa   .pe.   anārambhaṃ   aparikkamanaṃ
āpatti    saṅghādisesena    dukkaṭassa   .pe.   anārambhaṃ   saparikkamanaṃ
āpatti saṅghādisesassa.
     {534.1} Bhikkhu samādisitvā pakkamati vihāraṃ me karothāti na ca samādisati
desitavatthuko  ca  hotu  anārambho  ca  saparikkamano  cāti. Tassa vihāraṃ
karonti  desitavatthukaṃ  sārambhaṃ  aparikkamanaṃ  āpatti dvinnaṃ dukkaṭānaṃ .pe.
Sārambhaṃ   saparikkamanaṃ   āpatti   dukkaṭassa  .pe.  anārambhaṃ  aparikkamanaṃ
āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti.
     [535]   Bhikkhu   samādisitvā   pakkamati   vihāraṃ   me  karothāti
samādisati   ca   desitavatthuko   ca   hotu   anārambho  ca  saparikkamano
cāti   .  tassa  vihāraṃ  karonti  adesitavatthukaṃ  sārambhaṃ  aparikkamanaṃ .
So   suṇāti   vihāro   kira   me   kayirati   adesitavatthuko  sārambho
aparikkamanoti   .   tena   bhikkhunā   sāmaṃ   vā   gantabbaṃ  dūto  vā
pāhetabbo   desitavatthuko   ca   hotu   anārambho   ca   saparikkamano
Cāti   .  no  ce  sāmaṃ  vā  gaccheyya  dūtaṃ  vā  pahiṇeyya  āpatti
dukkaṭassa   .pe.   desitavatthuko   ca   hotu  anārambho  cāti  .pe.
Desitavatthuko   ca   hotu   saparikkamano   cāti   .pe.   desitavatthuko
hotūti  .  no  ce  sāmaṃ  vā  gaccheyya  dūtaṃ  vā  pahiṇeyya  āpatti
dukkaṭassa.
     {535.1}   Bhikkhu   samādisitvā   pakkamati  vihāraṃ  me  karothāti
samādisati   ca   desitavatthuko   ca   hotu   anārambho  ca  saparikkamano
cāti   .   tassa  vihāraṃ  karonti  desitavatthukaṃ  sārambhaṃ  aparikkamanaṃ .
So   suṇāti   vihāro   kira   me   kayirati   desitavatthuko   sārambho
aparikkamanoti   .   tena   bhikkhunā   sāmaṃ   vā   gantabbaṃ  dūto  vā
pāhetabbo    anārambho    ca    hotu   saparikkamano   cāti   .pe.
Anārambho hotūti .pe. Saparikkamano hotūti .pe. Anāpatti.
     [536]   Bhikkhu   samādisitvā   pakkamati   vihāraṃ   me  karothāti
samādisati   ca   desitavatthuko   ca   hotu   anārambho  ca  saparikkamano
cāti   .   tassa   vihāraṃ   karonti  adesitavatthukaṃ  sārambhaṃ  aparikkamanaṃ
āpatti    kārukānaṃ   tiṇṇaṃ   dukkaṭānaṃ   .pe.   sārambhaṃ   saparikkamanaṃ
āpatti   kārukānaṃ   dvinnaṃ   dukkaṭānaṃ   .pe.   anārambhaṃ  aparikkamanaṃ
āpatti   kārukānaṃ   dvinnaṃ   dukkaṭānaṃ   .pe.   anārambhaṃ  saparikkamanaṃ
āpatti   kārukānaṃ   dukkaṭassa   .  bhikkhu  samādisitvā  pakkamati  vihāraṃ
me   karothāti   samādisati   ca  desitavatthuko  ca  hotu  anārambho  ca
saparikkamano   cāti   .   tassa   vihāraṃ  karonti  desitavatthukaṃ  sārambhaṃ
Aparikkamanaṃ   āpatti   kārukānaṃ   dvinnaṃ   dukkaṭānaṃ   .pe.   sārambhaṃ
saparikkamanaṃ   āpatti   kārukānaṃ  dukkaṭassa  .pe.  anārambhaṃ  aparikkamanaṃ
āpatti kārukānaṃ dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti.
     [537]   Bhikkhu   samādisitvā  pakkamati  vihāraṃ  me  karothāti .
Tassa   vihāraṃ  karonti  adesitavatthukaṃ  sārambhaṃ  aparikkamanaṃ  .  so  ce
vippakate   āgacchati   .   tena   bhikkhunā  so  vihāro  aññassa  vā
dātabbo   bhinditvā   vā   puna  kātabbo  .  no  ce  aññassa  vā
dadeyya   bhinditvā  vā  puna  kāreyya  āpatti  saṅghādisesena  dvinnaṃ
dukkaṭānaṃ   .pe.   sārambhaṃ   saparikkamanaṃ  ...  āpatti  saṅghādisesena
dukkaṭassa   .pe.   anārambhaṃ  aparikkamanaṃ  ...  āpatti  saṅghādisesena
dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ ... Āpatti saṅghādisesassa.
     {537.1}  Bhikkhu  samādisitvā  pakkamati vihāraṃ me karothāti. Tassa
vihāraṃ   karonti   desitavatthukaṃ   sārambhaṃ   aparikkamanaṃ   .   so   ce
vippakate   āgacchati   .   tena   bhikkhunā  so  vihāro  aññassa  vā
dātabbo   bhinditvā   vā   puna  kātabbo  .  no  ce  aññassa  vā
dadeyya   bhinditvā   vā   puna   kāreyya   āpatti  dvinnaṃ  dukkaṭānaṃ
.pe.   sārambhaṃ  saparikkamanaṃ  ...  āpatti  dukkaṭassa  .pe.  anārambhaṃ
aparikkamanaṃ   ...   āpatti   dukkaṭassa   .pe.   anārambhaṃ  saparikkamanaṃ
anāpatti.
     [538]    Attanā   vippakataṃ   attanā   pariyosāpeti   āpatti
Saṅghādisesassa   .   attanā   vippakataṃ   parehi  pariyosāpeti  āpatti
saṅghādisesassa   .   parehi   vippakataṃ   attanā  pariyosāpeti  āpatti
saṅghādisesassa   .   parehi   vippakataṃ   parehi   pariyosāpeti  āpatti
saṅghādisesassa.
     [539]   Anāpatti   leṇe   guhāya   tiṇakuṭikāya   aññassatthāya
vāsāgāraṃ      ṭhapetvā      sabbattha      anāpatti     ummattakassa
ādikammikassāti.
                          Sattamasaṅghādisesaṃ niṭṭhitaṃ.
                                   -----------------
                              Aṭṭhamasaṅghādisesaṃ
     [540]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena   āyasmatā  dabbena
mallaputtena   jātiyā   sattavassena   arahattaṃ   sacchikataṃ  hoti  yaṅkiñci
sāvakena   pattabbaṃ   sabbaṃ   tena   anuppattaṃ  hoti  natthi  cassa  kiñci
uttariṃ karaṇīyaṃ katassa vā paṭicayo.
     [541]   Athakho   āyasmato   dabbassa   mallaputtassa  rahogatassa
paṭisallīnassa   evaṃ   cetaso   parivitakko  udapādi  mayā  kho  jātiyā
sattavassena   arahattaṃ   sacchikataṃ   yaṅkiñci   sāvakena   pattabbaṃ   sabbaṃ
mayā   anuppattaṃ   natthi   ca   me   kiñci  uttariṃ  karaṇīyaṃ  katassa  vā
paṭicayo   kinnu   kho  ahaṃ  saṅghassa  veyyāvaccaṃ  kareyyanti  .  athakho
āyasmato    dabbassa    mallaputtassa   etadahosi   yannūnāhaṃ   saṅghassa
senāsanañca    paññāpeyyaṃ   bhattāni   ca   uddiseyyanti   .   athakho
āyasmā    dabbo    mallaputto   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  dabbo mallaputto
bhagavantaṃ    etadavoca   idha   mayhaṃ   bhante   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi  mayā  kho  jātiyā  sattavassena
arahattaṃ   sacchikataṃ   yaṅkiñci   sāvakena  pattabbaṃ  sabbaṃ  mayā  anuppattaṃ
Natthi   ca   me  kiñci  uttariṃ  karaṇīyaṃ  katassa  vā  paṭicayo  kinnu  kho
ahaṃ   saṅghassa   veyyāvaccaṃ  kareyyanti  tassa  mayhaṃ  bhante  etadahosi
yannūnāhaṃ   saṅghassa  senāsanañca  paññāpeyyaṃ  bhattāni  ca  uddiseyyanti
icchāmahaṃ    bhante   saṅghassa   senāsanañca   paññāpetuṃ   bhattāni   ca
uddisitunti   .   sādhu   sādhu  dabba  tenahi  tvaṃ  saṅghassa  senāsanañca
paññāpehi   bhattāni   ca  uddisāhīti  .  evaṃ  bhanteti  kho  āyasmā
dabbo mallaputto bhagavato paccassosi.



             The Pali Tipitaka in Roman Character Volume 1 page 358-368. https://84000.org/tipitaka/read/roman_item.php?book=1&item=525&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=525&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=523&items=17              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=523&items=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=523              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]