ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [6]  Athakho  āyasmā  mahāmoggallāno  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdi   .  ekamantaṃ
nisinno   kho  āyasmā  mahāmoggallāno  bhagavantaṃ  etadavoca  etarahi
bhante  verañjā  dubbhikkhā  dvīhitikā  setaṭṭhikā  salākāvuttā na sukarā
uñchena  paggahena   yāpetuṃ   imissā   bhante   mahāpaṭhaviyā heṭṭhimatalaṃ
sampannaṃ  1-  seyyathāpi  khuddakamadhuṃ  2- anīlakaṃ evamassādaṃ sādhāhaṃ bhante
paṭhaviṃ  parivatteyyaṃ   bhikkhū  pappaṭakojaṃ  paribhuñjissantīti  .  ye  pana  te
moggallāna  paṭhavīnissitā  pāṇā  te kathaṃ karissasīti. Ekāhaṃ bhante pāṇiṃ
abhinimminissāmi  seyyathāpi  mahāpaṭhavī  ye  paṭhavīnissitā  pāṇā  te tattha
saṅkāmessāmi  ekena  hatthena  paṭhaviṃ parivattessāmīti. Alaṃ moggallāna
@Footnote: 1 Ma. Rā. rasasampannaṃ. 2 Yu. khuddamadhuṃ.
Mā  te  rucci  paṭhaviṃ  parivattetuṃ  vipallāsaṃpi sattā paṭilabheyyunti. Sādhu
bhante  sabbo  bhikkhusaṅgho  uttarakuruṃ  piṇḍāya  gaccheyyāti. Ye pana te
moggallāna   bhikkhū  aniddhimanto  te  kathaṃ  karissasīti  .  tathāhaṃ  bhante
karissāmi  yathā  sabbe  bhikkhū  gacchissantīti  .  alaṃ  moggallāna mā te
rucci sabbassa bhikkhusaṅghassa uttarakuruṃ piṇḍāya gamananti.



             The Pali Tipitaka in Roman Character Volume 1 page 11-12. https://84000.org/tipitaka/read/roman_item.php?book=1&item=6&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=6&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=6&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=6&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=6              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]