ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                                       Terasamasaṅghādisesaṃ
     [616]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  assajipunabbasukā
nāma  kiṭāgirismiṃ  āvāsikā  honti  alajjino  pāpabhikkhū . Te evarūpaṃ
anācāraṃ   ācaranti   mālāvacchaṃ   ropentipi   ropāpentipi  siñcantipi
siñcāpentipi    ocinantipi   ocināpentipi   ganthentipi   ganthāpentipi
ekatovaṇṭikamālaṃ   karontipi   kārāpentipi   ubhatovaṇṭikamālaṃ  karontipi
kārāpentipi    mañjarikaṃ   karontipi   kārāpentipi   vidhutikaṃ   karontipi
kārāpentipi  vaṭaṃsakaṃ karontipi kārāpentipi āveḷaṃ karontipi kārāpentipi
uracchadaṃ karontipi kārāpentipi.
     {616.1}  Te  kulitthīnaṃ kuladhītānaṃ kulakumārikānaṃ kulasuṇhānaṃ kuladāsīnaṃ
ekatovaṇṭikamālaṃ    harantipi    harāpentipi   ubhatovaṇṭikamālaṃ   harantipi
harāpentipi  mañjārikaṃ  harantipi  harāpentipi  vidhutikaṃ  harantipi harāpentipi
vaṭaṃsakaṃ   harantipi   harāpentipi   āveḷaṃ  harantipi  harāpentipi  uracchadaṃ
harantipi  harāpentipi  .  te  kulitthīhi  kuladhītāhi  kulakumārīhi  kulasuṇhāhi
kuladāsīhi  saddhiṃ  ekabhājanepi  bhuñjanti  ekathālakepi  pivanti ekāsanepi
nisīdanti  ekamañcepi  tuvaṭṭenti  ekattharaṇāpi  tuvaṭṭenti ekapāvuraṇāpi
tuvaṭṭenti    ekattharaṇapāvuraṇāpi    tuvaṭṭenti    vikālepi    bhuñjanti
majjaṃpi    pivanti   mālāgandhavilepanaṃpi   dhārenti   naccantipi   gāyantipi
Vādentipi   lāsentipi   naccantiyāpi   naccanti   naccantiyāpi   gāyanti
naccantiyāpi   vādenti   naccantiyāpi   lāsenti   gāyantiyāpi  naccanti
gāyantiyāpi   gāyanti   gāyantiyāpi   vādenti   gāyantiyāpi  lāsenti
vādentiyāpi   naccanti   vādentiyāpi  gāyanti  vādentiyāpi  vādenti
vādentiyāpi   lāsenti   lāsentiyāpi  naccanti  lāsentiyāpi  gāyanti
lāsentiyāpi   vādenti   lāsentiyāpi   lāsenti   aṭṭhapadepi  kīḷanti
dasapadepi   kīḷanti   ākāsepi  kīḷanti  parihārapathepi  kīḷanti  santikāyapi
kīḷanti   khalikāyapi  kīḷanti  ghaṭikāyapi  1-  kīḷanti  salākahatthenapi  kīḷanti
akkhenapi  kīḷanti  paṅkacīrenapi  2-  kīḷanti vaṅkakenapi kīḷanti mokkhacikāyapi
kīḷanti   ciṅgulakenapi   kīḷanti   pattāḷhakenapi  kīḷanti  rathakenapi  kīḷanti
dhanukenapi  kīḷanti  akkharikāyapi  kīḷanti  manesikāyapi  kīḷanti  yathāvajjenapi
kīḷanti  hatthismimpi  sikkhanti  assasmimpi  sikkhanti rathasmimpi sikkhanti
dhanusmimpi   sikkhanti   tharusmimpi   sikkhanti   hatthissapi   purato  dhāvanti
assassapi  purato  dhāvanti  rathassapi  purato  dhāvanti dhāvantipi ādhāvantipi
usseḷhentipi   apphoṭentipi   3-   nibbujjhantipi   muṭṭhīhipi  yujjhanti
raṅgamajjhepi  saṅghāṭiṃ  pattharitvā  naccantiṃ  4- evaṃ vadenti 5- idha bhagini
naccassūti nalāṭikaṃpi denti vividhampi anācāraṃ ācaranti.



             The Pali Tipitaka in Roman Character Volume 1 page 415-416. https://84000.org/tipitaka/read/roman_item.php?book=1&item=616&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=616&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=614&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=614&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=614              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]