ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [618]   Āciṇṇaṃ   kho  panetaṃ  buddhānaṃ  bhagavantānaṃ  āgantukehi
bhikkhūhi   saddhiṃ   paṭisammodituṃ   .   athakho  bhagavā  taṃ  bhikkhuṃ  etadavoca
kacci   bhikkhu   khamanīyaṃ   kacci   yāpanīyaṃ   kacci   appakilamathena  addhānaṃ
āgato   kuto   ca  tvaṃ  bhikkhu  āgacchasīti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ
bhagavā   appakilamathena   cāhaṃ   bhante  addhānaṃ  āgato  idhāhaṃ  bhante
kāsīsu   vassaṃ   vuttho   sāvatthiṃ  āgacchanto  bhagavantaṃ  dassanāya  yena
kiṭāgiri    tadavasariṃ    athakhvāhaṃ    bhante    pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   kiṭāgiriṃ   piṇḍāya   pāvisiṃ   addasā  kho  maṃ  bhante
@Footnote: 1 ito paraṃ yuropiyapotthake uṭṭhāyāsanāti dissati.
Aññataro   upāsako   kiṭāgirismiṃ   piṇḍāya   carantaṃ   disvāna  yenāhaṃ
tenupasaṅkami   upasaṅkamitvā   maṃ   abhivādetvā  etadavoca  api  bhante
piṇḍo   labbhatīti   na   kho   āvuso   piṇḍo   labbhatīti  ehi  bhante
gharaṃ   gamissāmāti   athakho   bhante   so   upāsako  maṃ  gharaṃ  netvā
bhojetvā   etadavoca   kahaṃ   bhante   ayyo  gamissatīti  sāvatthiṃ  kho
ahaṃ   āvuso   gamissāmi   bhagavantaṃ   dassanāyāti   tenahi  bhante  mama
vacanena   bhagavato  pāde  sirasā  vanda  evañca  vadehi  duṭṭho  bhante
kiṭāgirismiṃ   āvāso   assajipunabbasukā   nāma   kiṭāgirismiṃ  āvāsikā
alajjino   pāpabhikkhū   te   evarūpaṃ   anācāraṃ   ācaranti  mālāvacchaṃ
ropentipi   ropāpentipi   siṃñcantipi   siñcāpentipi   .pe.   vividhampi
anācāraṃ   ācaranti  yepi  te  bhante  manussā  pubbe  saddhā  ahesuṃ
pasannā   tepi   etarahi   assaddhā  appasannā  yānipi  tāni  saṅghassa
pubbe   dānapathāni   tānipi   etarahi   upacchinnāni   riñcanti  pesalā
bhikkhū    nivasanti   pāpabhikkhū   sādhu   bhante   bhagavā   kiṭāgiriṃ   bhikkhū
pahiṇeyya   yathāyaṃ   kiṭāgirismiṃ   āvāso   saṇṭhaheyyāti   tato   ahaṃ
bhagavā āgacchāmīti.



             The Pali Tipitaka in Roman Character Volume 1 page 418-419. https://84000.org/tipitaka/read/roman_item.php?book=1&item=618&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=618&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=616&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=616&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=616              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]