ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [635]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   mātugāmo  nāma  manussitthī
na   yakkhī   na  petī  na  tiracchānagatā  antamaso  tadahujātāpi  dārikā
pageva  mahantatarī  1-  .  saddhinti ekato. Eko ekāyāti bhikkhu ceva
hoti  mātugāmo  ca  .  raho  nāma  cakkhussa  raho  sotassa  raho .
Cakkhussa   raho   nāma  na  sakkā  hoti  akkhiṃ  vā  nikhaniyamāne  bhamukaṃ
vā   ukkhipiyamāne   sīsaṃ  vā  ukkhipiyamāne  passituṃ  .  sotassa  raho
nāma   na   sakkā   hoti  pakatikathā  sotuṃ  .  paṭicchannaṃ  nāma  āsanaṃ
kuḍḍena   vā   kavāṭena   vā   kilañjena   vā   sāṇipākārena  vā
rukkhena   vā   thambhena   vā  koṭṭhaḷiyā  vā  yena  kenaci  paṭicchannaṃ
hoti   .   alaṅkammaniyeti   sakkā   hoti  methunaṃ  dhammaṃ  paṭisevituṃ .
@Footnote: 1 Yu. Ma. Rā. mahattarī.

--------------------------------------------------------------------------------------------- page434.

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā ubho vā nisinnā honti ubho vā nipannā. [636] Saddheyyavacasā nāma āgataphalā abhisametāvinī viññātasāsanā . upāsikā nāma buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā. Disvāti passitvā. [637] Tiṇṇaṃ dhammānaṃ aññatarena vadeyya pārājikena vā saṅghādisesena vā pācittiyena vā nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo. [638] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce 1- taṃ paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya saccāhaṃ nisinno no ca kho methunaṃ dhammaṃ paṭisevinti nisajjāya kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ nisinno apica kho nipannoti nipajjāya kāretabbo . @Footnote: 1 Yu. Ma. ca.

--------------------------------------------------------------------------------------------- page435.

Sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ nisinno apica kho ṭhitoti na kāretabbo. [639] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce taṃ paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya saccāhaṃ nipanno no ca kho methunaṃ dhammaṃ paṭisevinti nipajjāya kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ nipanno apica kho nisinnoti nisajjāya kāretabbo . Sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ nipanno apica kho ṭhitoti na kāretabbo. [640] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce taṃ paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce evaṃ vadeyya saccāhaṃ nisinno no ca kho kāyasaṃsaggaṃ samāpajjinti nisajjāya kāretabbo .pe. nāhaṃ nisinno apica kho nipannoti

--------------------------------------------------------------------------------------------- page436.

Nipajjāya kāretabbo .pe. nāhaṃ nisinno apica kho ṭhitoti na kāretabbo. [641] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce taṃ paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce evaṃ vadeyya saccāhaṃ nipanno no ca kho kāyasaṃsaggaṃ samāpajjinti nipajjāya kāretabbo .pe. nāhaṃ nipanno apica kho nisinnoti nisajjāya kāretabbo .pe. nāhaṃ nipanno apica kho ṭhitoti na kāretabbo. [642] Sā ce evaṃ vadeyya ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisinnoti so ce taṃ paṭijānāti nisajjāya kāretabbo .pe. nāhaṃ nisinno apica kho nipannoti nipajjāya kāretabbo .pe. nāhaṃ nisinno apica kho ṭhitoti na kāretabbo. [643] Sā ce evaṃ vadeyya ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nipannoti so ce taṃ paṭijānāti nipajjāya kāretabbo .pe. nāhaṃ nipanno apica kho nisinnoti nisajjāya kāretabbo .pe. nāhaṃ nipanno apica kho ṭhitoti na kāretabbo.

--------------------------------------------------------------------------------------------- page437.

[644] Aniyatoti na niyato pārājikaṃ vā saṅghādiseso vā pācittiyaṃ vā. [645] Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ paṭijānāti nisajjaṃ nappaṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ nappaṭijānāti nisajjāya kāretabbo . Gamanaṃ paṭijānāti nisajjaṃ nappaṭijānāti āpattiṃ nappaṭijānāti na kāretabbo . gamanaṃ nappaṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ nappaṭijānāti nisajjaṃ nappaṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ nappaṭijānāti nisajjaṃ paṭijānāti āpattiṃ nappaṭijānāti nisajjāya kāretabbo . gamanaṃ nappaṭijānāti nisajjaṃ nappaṭijānāti āpattiṃ nappaṭijānāti na kāretabbo. Paṭhamo aniyato niṭṭhito. --------------

--------------------------------------------------------------------------------------------- page438.

Dutiyāniyato [646] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā udāyi bhagavatā paṭikkhittaṃ mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappetunti tassāyeva kumārikāya saddhiṃ eko ekāya raho nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto . dutiyampi kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi . addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassāyeva kumārikāya saddhiṃ ekaṃ 1- ekāya raho nisinnaṃ disvāna āyasmantaṃ udāyiṃ etadavoca idaṃ bhante nacchannaṃ nappaṭirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeti kiñcāpi bhante ayyo anatthiko tena dhammena apica dussaddhāpayā appasannā manussāti . evaṃpi kho āyasmā udāyi visākhāya migāramātuyā vuccamāno nādiyi . Athakho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessatīti . athakho te bhikkhū bhagavato etamatthaṃ @Footnote: 1 Yu. Ma. eko.

--------------------------------------------------------------------------------------------- page439.

Ārocesuṃ .pe. saccaṃ kira tvaṃ udāyi mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesīti . saccaṃ bhagavāti . vigarahi buddho bhagavā .pe. kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {646.1} na heva kho pana paṭicchannaṃ āsanaṃ hoti nālaṅkammaniyaṃ alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ . yo pana bhikkhu tathārūpe āsane mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya tamenaṃ saddheyyavacasā upāsikā disvā dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo saṅghādisesena vā pācittiyena vā yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo . ayampi dhammo aniyatoti. [647] Na heva kho pana paṭicchannaṃ āsanaṃ hotīti appaṭicchannaṃ hoti kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā koṭṭhaḷiyā vā yena kenaci appaṭicchannaṃ hoti . nālaṅkammaniyanti na sakkā hoti methunaṃ dhammaṃ paṭisevituṃ . Alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitunti sakkā hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ.


             The Pali Tipitaka in Roman Character Volume 1 page 433-439. https://84000.org/tipitaka/read/roman_item.php?book=1&item=635&items=13&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=1&item=635&items=13&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=633&items=13&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=633&items=13&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=633              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]