ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [635]   Yo   panati  yo  yadiso  .pe.  bhikkhuti  .pe.  ayam
imasmim   atthe   adhippeto   bhikkhuti   .   matugamo  nama  manussitthi
na   yakkhi   na  peti  na  tiracchanagata  antamaso  tadahujatapi  darika
pageva  mahantatari  1-  .  saddhinti ekato. Eko ekayati bhikkhu ceva
hoti  matugamo  ca  .  raho  nama  cakkhussa  raho  sotassa  raho .
Cakkhussa   raho   nama  na  sakka  hoti  akkhim  va  nikhaniyamane  bhamukam
va   ukkhipiyamane   sisam  va  ukkhipiyamane  passitum  .  sotassa  raho
nama   na   sakka   hoti  pakatikatha  sotum  .  paticchannam  nama  asanam
kuddena   va   kavatena   va   kilanjena   va   sanipakarena  va
rukkhena   va   thambhena   va  kotthaliya  va  yena  kenaci  paticchannam
hoti   .   alankammaniyeti   sakka   hoti  methunam  dhammam  patisevitum .
@Footnote: 1 Yu. Ma. Ra. mahattari.
Nisajjam   kappeyyati   matugame  nisinne  bhikkhu  upanisinno  va  hoti
upanipanno   va   bhikkhu   nisinne   matugamo   upanisinno  va  hoti
upanipanno va ubho va nisinna honti ubho va nipanna.
     [636]    Saddheyyavacasa    nama    agataphala    abhisametavini
vinnatasasana  .  upasika  nama  buddham  saranam  gata  dhammam  saranam gata
sangham saranam gata. Disvati passitva.
     [637]   Tinnam   dhammanam   annatarena  vadeyya  parajikena  va
sanghadisesena   va   pacittiyena   va   nisajjam   bhikkhu  patijanamano
tinnam  dhammanam  annatarena  karetabbo  parajikena  va  sanghadisesena
va  pacittiyena  va  yena  va  sa  saddheyyavacasa  upasika vadeyya
tena so bhikkhu karetabbo.
     [638]   Sa  ce  evam  vadeyya  ayyo  maya  dittho  nisinno
matugamassa   methunam  dhammam  patisevantoti  so  ce  1-  tam  patijanati
apattiya  karetabbo  .  sa  ce  evam  vadeyya  ayyo maya dittho
nisinno   matugamassa   methunam   dhammam   patisevantoti   so  ce  evam
vadeyya   saccaham   nisinno   no   ca   kho  methunam  dhammam  patisevinti
nisajjaya  karetabbo  .  sa  ce  evam  vadeyya  ayyo  maya dittho
nisinno   matugamassa   methunam   dhammam   patisevantoti   so  ce  evam
vadeyya  naham  nisinno  apica  kho  nipannoti  nipajjaya  karetabbo .
@Footnote: 1 Yu. Ma. ca.
Sa   ce   evam   vadeyya  ayyo  maya  dittho  nisinno  matugamassa
methunam    dhammam    patisevantoti    so   ce   evam   vadeyya   naham
nisinno apica kho thitoti na karetabbo.
     [639]   Sa  ce  evam  vadeyya  ayyo  maya  dittho  nipanno
matugamassa   methunam   dhammam   patisevantoti   so   ce  tam  patijanati
apattiya  karetabbo  .  sa  ce  evam  vadeyya  ayyo maya dittho
nipanno   matugamassa   methunam   dhammam   patisevantoti   so  ce  evam
vadeyya   saccaham   nipanno   no   ca   kho  methunam  dhammam  patisevinti
nipajjaya  karetabbo  .  sa  ce  evam  vadeyya  ayyo  maya dittho
nipanno   matugamassa   methunam   dhammam   patisevantoti   so  ce  evam
vadeyya  naham  nipanno  apica  kho  nisinnoti  nisajjaya  karetabbo .
Sa   ce   evam   vadeyya  ayyo  maya  dittho  nipanno  matugamassa
methunam   dhammam   patisevantoti   so  ce  evam  vadeyya  naham  nipanno
apica kho thitoti na karetabbo.
     [640]   Sa  ce  evam  vadeyya  ayyo  maya  dittho  nisinno
matugamena   saddhim  kayasamsaggam  samapajjantoti  so  ce  tam  patijanati
apattiya  karetabbo  .  sa  ce  evam  vadeyya  ayyo maya dittho
nisinno   matugamena  saddhim  kayasamsaggam  samapajjantoti  so  ce  evam
vadeyya   saccaham   nisinno   no   ca   kho   kayasamsaggam  samapajjinti
nisajjaya   karetabbo   .pe.   naham   nisinno  apica  kho  nipannoti
Nipajjaya   karetabbo   .pe.   naham   nisinno   apica   kho  thitoti
na karetabbo.
     [641]   Sa  ce  evam  vadeyya  ayyo  maya  dittho  nipanno
matugamena   saddhim  kayasamsaggam  samapajjantoti  so  ce  tam  patijanati
apattiya  karetabbo  .  sa  ce  evam  vadeyya  ayyo maya dittho
nipanno   matugamena  saddhim  kayasamsaggam  samapajjantoti  so  ce  evam
vadeyya   saccaham   nipanno   no   ca   kho   kayasamsaggam  samapajjinti
nipajjaya   karetabbo   .pe.   naham   nipanno  apica  kho  nisinnoti
nisajjaya   karetabbo   .pe.   naham   nipanno   apica   kho  thitoti
na karetabbo.
     [642]  Sa  ce  evam  vadeyya  ayyo  maya dittho matugamena
saddhim  eko  ekaya  raho  paticchanne  asane  alankammaniye nisinnoti
so   ce  tam  patijanati  nisajjaya  karetabbo  .pe.  naham  nisinno
apica   kho   nipannoti   nipajjaya   karetabbo  .pe.  naham  nisinno
apica kho thitoti na karetabbo.
     [643]  Sa  ce  evam  vadeyya  ayyo  maya dittho matugamena
saddhim  eko  ekaya  raho  paticchanne  asane  alankammaniye nipannoti
so   ce  tam  patijanati  nipajjaya  karetabbo  .pe.  naham  nipanno
apica   kho   nisinnoti   nisajjaya   karetabbo  .pe.  naham  nipanno
apica kho thitoti na karetabbo.
     [644]   Aniyatoti  na  niyato  parajikam  va  sanghadiseso  va
pacittiyam va.
     [645]  Gamanam  patijanati  nisajjam  patijanati  apattim  patijanati
apattiya   karetabbo   .   gamanam   patijanati  nisajjam  nappatijanati
apattim   patijanati   apattiya   karetabbo   .   gamanam  patijanati
nisajjam   patijanati   apattim   nappatijanati  nisajjaya  karetabbo .
Gamanam   patijanati   nisajjam   nappatijanati   apattim   nappatijanati  na
karetabbo   .   gamanam   nappatijanati   nisajjam   patijanati   apattim
patijanati   apattiya   karetabbo   .   gamanam  nappatijanati  nisajjam
nappatijanati   apattim   patijanati   apattiya  karetabbo  .  gamanam
nappatijanati   nisajjam   patijanati   apattim   nappatijanati   nisajjaya
karetabbo   .   gamanam   nappatijanati   nisajjam  nappatijanati  apattim
nappatijanati na karetabbo.
                              Pathamo aniyato nitthito.
                                       --------------
                                      Dutiyaniyato
     [646]   Tena  samayena  buddho  bhagava  savatthiyam viharati jetavane
anathapindikassa   arame   .   tena   kho   pana   samayena  ayasma
udayi   bhagavata   patikkhittam   matugamena  saddhim  eko  ekaya  raho
paticchanne    asane   alankammaniye   nisajjam   kappetunti   tassayeva
kumarikaya   saddhim   eko   ekaya   raho  nisajjam  kappesi  kalayuttam
samullapanto   kalayuttam   dhammam   bhananto   .   dutiyampi   kho  visakha
migaramata   nimantita   tam   kulam   agamasi  .  addasa  kho  visakha
migaramata  ayasmantam  udayim  tassayeva  kumarikaya  saddhim  ekam  1-
ekaya   raho   nisinnam   disvana   ayasmantam  udayim  etadavoca  idam
bhante   nacchannam   nappatirupam   yam   ayyo   matugamena   saddhim  eko
ekaya   raho   nisajjam   kappeti   kincapi   bhante  ayyo  anatthiko
tena   dhammena   apica   dussaddhapaya  appasanna  manussati  .  evampi
kho   ayasma   udayi  visakhaya  migaramatuya  vuccamano  nadiyi .
Athakho  visakha  migaramata  nikkhamitva  bhikkhunam  etamattham  arocesi.
Ye   te   bhikkhu  appiccha  .pe.  te  ujjhayanti  khiyanti  vipacenti
katham   hi   nama   ayasma  udayi  matugamena  saddhim  eko  ekaya
raho   nisajjam   kappessatiti   .  athakho  te  bhikkhu  bhagavato  etamattham
@Footnote: 1 Yu. Ma. eko.
Arocesum   .pe.   saccam  kira  tvam  udayi  matugamena  saddhim  eko
ekaya   raho  nisajjam  kappesiti  .  saccam  bhagavati  .  vigarahi  buddho
bhagava   .pe.   katham   hi   nama   tvam   moghapurisa  matugamena  saddhim
eko   ekaya  raho  nisajjam  kappessasi  netam  moghapurisa  appasannanam
va pasadaya .pe. Evanca pana bhikkhave imam sikkhapadam uddiseyyatha
     {646.1}  na  heva  kho  pana  paticchannam asanam hoti nalankammaniyam
alanca   kho   hoti   matugamam  dutthullahi  vacahi  obhasitum  .  yo
pana  bhikkhu  tatharupe  asane  matugamena  saddhim  eko  ekaya  raho
nisajjam   kappeyya   tamenam   saddheyyavacasa   upasika   disva  dvinnam
dhammanam   annatarena   vadeyya   sanghadisesena   va  pacittiyena  va
nisajjam   bhikkhu   patijanamano   dvinnam  dhammanam  annatarena  karetabbo
sanghadisesena   va   pacittiyena  va  yena  va  sa  saddheyyavacasa
upasika   vadeyya   tena   so  bhikkhu  karetabbo  .  ayampi  dhammo
aniyatoti.
     [647]  Na  heva  kho  pana  paticchannam  asanam  hotiti appaticchannam
hoti   kuddena  va  kavatena  va  kilanjena  va  sanipakarena  va
rukkhena   va  thambhena  va  kotthaliya  va  yena  kenaci  appaticchannam
hoti  .  nalankammaniyanti  na  sakka  hoti  methunam  dhammam  patisevitum .
Alanca   kho   hoti  matugamam  dutthullahi  vacahi  obhasitunti  sakka
hoti matugamam dutthullahi vacahi obhasitum.



             The Pali Tipitaka in Roman Character Volume 1 page 433-439. https://84000.org/tipitaka/read/roman_item.php?book=1&item=635&items=13&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=1&item=635&items=13              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=633&items=13&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=633&items=13&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=633              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]