ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [635]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   mātugāmo  nāma  manussitthī
na   yakkhī   na  petī  na  tiracchānagatā  antamaso  tadahujātāpi  dārikā
pageva  mahantatarī  1-  .  saddhinti ekato. Eko ekāyāti bhikkhu ceva
hoti  mātugāmo  ca  .  raho  nāma  cakkhussa  raho  sotassa  raho .
Cakkhussa   raho   nāma  na  sakkā  hoti  akkhiṃ  vā  nikhaniyamāne  bhamukaṃ
vā   ukkhipiyamāne   sīsaṃ  vā  ukkhipiyamāne  passituṃ  .  sotassa  raho
nāma   na   sakkā   hoti  pakatikathā  sotuṃ  .  paṭicchannaṃ  nāma  āsanaṃ
kuḍḍena   vā   kavāṭena   vā   kilañjena   vā   sāṇipākārena  vā
rukkhena   vā   thambhena   vā  koṭṭhaḷiyā  vā  yena  kenaci  paṭicchannaṃ
hoti   .   alaṅkammaniyeti   sakkā   hoti  methunaṃ  dhammaṃ  paṭisevituṃ .
@Footnote: 1 Yu. Ma. Rā. mahattarī.
Nisajjaṃ   kappeyyāti   mātugāme  nisinne  bhikkhu  upanisinno  vā  hoti
upanipanno   vā   bhikkhu   nisinne   mātugāmo   upanisinno  vā  hoti
upanipanno vā ubho vā nisinnā honti ubho vā nipannā.
     [636]    Saddheyyavacasā    nāma    āgataphalā    abhisametāvinī
viññātasāsanā  .  upāsikā  nāma  buddhaṃ  saraṇaṃ  gatā  dhammaṃ  saraṇaṃ gatā
saṅghaṃ saraṇaṃ gatā. Disvāti passitvā.
     [637]   Tiṇṇaṃ   dhammānaṃ   aññatarena  vadeyya  pārājikena  vā
saṅghādisesena   vā   pācittiyena   vā   nisajjaṃ   bhikkhu  paṭijānamāno
tiṇṇaṃ  dhammānaṃ  aññatarena  kāretabbo  pārājikena  vā  saṅghādisesena
vā  pācittiyena  vā  yena  vā  sā  saddheyyavacasā  upāsikā vadeyya
tena so bhikkhu kāretabbo.
     [638]   Sā  ce  evaṃ  vadeyya  ayyo  mayā  diṭṭho  nisinno
mātugāmassa   methunaṃ  dhammaṃ  paṭisevantoti  so  ce  1-  taṃ  paṭijānāti
āpattiyā  kāretabbo  .  sā  ce  evaṃ  vadeyya  ayyo mayā diṭṭho
nisinno   mātugāmassa   methunaṃ   dhammaṃ   paṭisevantoti   so  ce  evaṃ
vadeyya   saccāhaṃ   nisinno   no   ca   kho  methunaṃ  dhammaṃ  paṭisevinti
nisajjāya  kāretabbo  .  sā  ce  evaṃ  vadeyya  ayyo  mayā diṭṭho
nisinno   mātugāmassa   methunaṃ   dhammaṃ   paṭisevantoti   so  ce  evaṃ
vadeyya  nāhaṃ  nisinno  apica  kho  nipannoti  nipajjāya  kāretabbo .
@Footnote: 1 Yu. Ma. ca.
Sā   ce   evaṃ   vadeyya  ayyo  mayā  diṭṭho  nisinno  mātugāmassa
methunaṃ    dhammaṃ    paṭisevantoti    so   ce   evaṃ   vadeyya   nāhaṃ
nisinno apica kho ṭhitoti na kāretabbo.
     [639]   Sā  ce  evaṃ  vadeyya  ayyo  mayā  diṭṭho  nipanno
mātugāmassa   methunaṃ   dhammaṃ   paṭisevantoti   so   ce  taṃ  paṭijānāti
āpattiyā  kāretabbo  .  sā  ce  evaṃ  vadeyya  ayyo mayā diṭṭho
nipanno   mātugāmassa   methunaṃ   dhammaṃ   paṭisevantoti   so  ce  evaṃ
vadeyya   saccāhaṃ   nipanno   no   ca   kho  methunaṃ  dhammaṃ  paṭisevinti
nipajjāya  kāretabbo  .  sā  ce  evaṃ  vadeyya  ayyo  mayā diṭṭho
nipanno   mātugāmassa   methunaṃ   dhammaṃ   paṭisevantoti   so  ce  evaṃ
vadeyya  nāhaṃ  nipanno  apica  kho  nisinnoti  nisajjāya  kāretabbo .
Sā   ce   evaṃ   vadeyya  ayyo  mayā  diṭṭho  nipanno  mātugāmassa
methunaṃ   dhammaṃ   paṭisevantoti   so  ce  evaṃ  vadeyya  nāhaṃ  nipanno
apica kho ṭhitoti na kāretabbo.
     [640]   Sā  ce  evaṃ  vadeyya  ayyo  mayā  diṭṭho  nisinno
mātugāmena   saddhiṃ  kāyasaṃsaggaṃ  samāpajjantoti  so  ce  taṃ  paṭijānāti
āpattiyā  kāretabbo  .  sā  ce  evaṃ  vadeyya  ayyo mayā diṭṭho
nisinno   mātugāmena  saddhiṃ  kāyasaṃsaggaṃ  samāpajjantoti  so  ce  evaṃ
vadeyya   saccāhaṃ   nisinno   no   ca   kho   kāyasaṃsaggaṃ  samāpajjinti
nisajjāya   kāretabbo   .pe.   nāhaṃ   nisinno  apica  kho  nipannoti
Nipajjāya   kāretabbo   .pe.   nāhaṃ   nisinno   apica   kho  ṭhitoti
na kāretabbo.
     [641]   Sā  ce  evaṃ  vadeyya  ayyo  mayā  diṭṭho  nipanno
mātugāmena   saddhiṃ  kāyasaṃsaggaṃ  samāpajjantoti  so  ce  taṃ  paṭijānāti
āpattiyā  kāretabbo  .  sā  ce  evaṃ  vadeyya  ayyo mayā diṭṭho
nipanno   mātugāmena  saddhiṃ  kāyasaṃsaggaṃ  samāpajjantoti  so  ce  evaṃ
vadeyya   saccāhaṃ   nipanno   no   ca   kho   kāyasaṃsaggaṃ  samāpajjinti
nipajjāya   kāretabbo   .pe.   nāhaṃ   nipanno  apica  kho  nisinnoti
nisajjāya   kāretabbo   .pe.   nāhaṃ   nipanno   apica   kho  ṭhitoti
na kāretabbo.
     [642]  Sā  ce  evaṃ  vadeyya  ayyo  mayā diṭṭho mātugāmena
saddhiṃ  eko  ekāya  raho  paṭicchanne  āsane  alaṅkammaniye nisinnoti
so   ce  taṃ  paṭijānāti  nisajjāya  kāretabbo  .pe.  nāhaṃ  nisinno
apica   kho   nipannoti   nipajjāya   kāretabbo  .pe.  nāhaṃ  nisinno
apica kho ṭhitoti na kāretabbo.
     [643]  Sā  ce  evaṃ  vadeyya  ayyo  mayā diṭṭho mātugāmena
saddhiṃ  eko  ekāya  raho  paṭicchanne  āsane  alaṅkammaniye nipannoti
so   ce  taṃ  paṭijānāti  nipajjāya  kāretabbo  .pe.  nāhaṃ  nipanno
apica   kho   nisinnoti   nisajjāya   kāretabbo  .pe.  nāhaṃ  nipanno
apica kho ṭhitoti na kāretabbo.
     [644]   Aniyatoti  na  niyato  pārājikaṃ  vā  saṅghādiseso  vā
pācittiyaṃ vā.
     [645]  Gamanaṃ  paṭijānāti  nisajjaṃ  paṭijānāti  āpattiṃ  paṭijānāti
āpattiyā   kāretabbo   .   gamanaṃ   paṭijānāti  nisajjaṃ  nappaṭijānāti
āpattiṃ   paṭijānāti   āpattiyā   kāretabbo   .   gamanaṃ  paṭijānāti
nisajjaṃ   paṭijānāti   āpattiṃ   nappaṭijānāti  nisajjāya  kāretabbo .
Gamanaṃ   paṭijānāti   nisajjaṃ   nappaṭijānāti   āpattiṃ   nappaṭijānāti  na
kāretabbo   .   gamanaṃ   nappaṭijānāti   nisajjaṃ   paṭijānāti   āpattiṃ
paṭijānāti   āpattiyā   kāretabbo   .   gamanaṃ  nappaṭijānāti  nisajjaṃ
nappaṭijānāti   āpattiṃ   paṭijānāti   āpattiyā  kāretabbo  .  gamanaṃ
nappaṭijānāti   nisajjaṃ   paṭijānāti   āpattiṃ   nappaṭijānāti   nisajjāya
kāretabbo   .   gamanaṃ   nappaṭijānāti   nisajjaṃ  nappaṭijānāti  āpattiṃ
nappaṭijānāti na kāretabbo.
                              Paṭhamo aniyato niṭṭhito.
                                       --------------
                                      Dutiyāniyato
     [646]   Tena  samayena  buddho  bhagavā  sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
udāyi   bhagavatā   paṭikkhittaṃ   mātugāmena  saddhiṃ  eko  ekāya  raho
paṭicchanne    āsane   alaṅkammaniye   nisajjaṃ   kappetunti   tassāyeva
kumārikāya   saddhiṃ   eko   ekāya   raho  nisajjaṃ  kappesi  kālayuttaṃ
samullapanto   kālayuttaṃ   dhammaṃ   bhaṇanto   .   dutiyampi   kho  visākhā
migāramātā   nimantitā   taṃ   kulaṃ   agamāsi  .  addasā  kho  visākhā
migāramātā  āyasmantaṃ  udāyiṃ  tassāyeva  kumārikāya  saddhiṃ  ekaṃ  1-
ekāya   raho   nisinnaṃ   disvāna   āyasmantaṃ  udāyiṃ  etadavoca  idaṃ
bhante   nacchannaṃ   nappaṭirūpaṃ   yaṃ   ayyo   mātugāmena   saddhiṃ  eko
ekāya   raho   nisajjaṃ   kappeti   kiñcāpi   bhante  ayyo  anatthiko
tena   dhammena   apica   dussaddhāpayā  appasannā  manussāti  .  evaṃpi
kho   āyasmā   udāyi  visākhāya  migāramātuyā  vuccamāno  nādiyi .
Athakho  visākhā  migāramātā  nikkhamitvā  bhikkhūnaṃ  etamatthaṃ  ārocesi.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   āyasmā  udāyi  mātugāmena  saddhiṃ  eko  ekāya
raho   nisajjaṃ   kappessatīti   .  athakho  te  bhikkhū  bhagavato  etamatthaṃ
@Footnote: 1 Yu. Ma. eko.
Ārocesuṃ   .pe.   saccaṃ  kira  tvaṃ  udāyi  mātugāmena  saddhiṃ  eko
ekāya   raho  nisajjaṃ  kappesīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā   .pe.   kathaṃ   hi   nāma   tvaṃ   moghapurisa  mātugāmena  saddhiṃ
eko   ekāya  raho  nisajjaṃ  kappessasi  netaṃ  moghapurisa  appasannānaṃ
vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {646.1}  na  heva  kho  pana  paṭicchannaṃ āsanaṃ hoti nālaṅkammaniyaṃ
alañca   kho   hoti   mātugāmaṃ  duṭṭhullāhi  vācāhi  obhāsituṃ  .  yo
pana  bhikkhu  tathārūpe  āsane  mātugāmena  saddhiṃ  eko  ekāya  raho
nisajjaṃ   kappeyya   tamenaṃ   saddheyyavacasā   upāsikā   disvā  dvinnaṃ
dhammānaṃ   aññatarena   vadeyya   saṅghādisesena   vā  pācittiyena  vā
nisajjaṃ   bhikkhu   paṭijānamāno   dvinnaṃ  dhammānaṃ  aññatarena  kāretabbo
saṅghādisesena   vā   pācittiyena  vā  yena  vā  sā  saddheyyavacasā
upāsikā   vadeyya   tena   so  bhikkhu  kāretabbo  .  ayampi  dhammo
aniyatoti.
     [647]  Na  heva  kho  pana  paṭicchannaṃ  āsanaṃ  hotīti appaṭicchannaṃ
hoti   kuḍḍena  vā  kavāṭena  vā  kilañjena  vā  sāṇipākārena  vā
rukkhena   vā  thambhena  vā  koṭṭhaḷiyā  vā  yena  kenaci  appaṭicchannaṃ
hoti  .  nālaṅkammaniyanti  na  sakkā  hoti  methunaṃ  dhammaṃ  paṭisevituṃ .
Alañca   kho   hoti  mātugāmaṃ  duṭṭhullāhi  vācāhi  obhāsitunti  sakkā
hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 433-439. https://84000.org/tipitaka/read/roman_item.php?book=1&item=635&items=13&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=1&item=635&items=13              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=633&items=13&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=633&items=13&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=633              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]