ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [7]   Athakho   āyasmato   sāriputtassa  rahogatassa  paṭisallīnassa
evaṃ    cetaso    parivitakko    udapādi   katamesānaṃ   kho   buddhānaṃ
bhagavantānaṃ   brahmacariyaṃ   na   ciraṭṭhitikaṃ   ahosi   katamesānaṃ   buddhānaṃ
bhagavantānaṃ    brahmacariyaṃ   ciraṭṭhitikaṃ   ahosīti   .   athakho   āyasmā
sāriputto    sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena    bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sāriputto   bhagavantaṃ  etadavoca
idha   mayhaṃ   bhante  rahogatassa  paṭisallīnassa  evaṃ  cetaso  parivitakko
udapādi    katamesānaṃ    kho    buddhānaṃ   bhagavantānaṃ   brahmacariyaṃ   na
ciraṭṭhitikaṃ    ahosi    katamesānaṃ    buddhānaṃ    bhagavantānaṃ   brahmacariyaṃ
ciraṭṭhitikaṃ   ahosīti   .   bhagavato   ca   sāriputta   vipassissa  bhagavato
ca   sikhissa   bhagavato   ca  vessabhussa  brahmacariyaṃ  na  ciraṭṭhitikaṃ  ahosi
bhagavato    ca    sāriputta    kakusandhassa   bhagavato   ca   konāgamanassa
bhagavato   ca   kassapassa   brahmacariyaṃ   ciraṭṭhitikaṃ   ahosīti  .  ko  nu

--------------------------------------------------------------------------------------------- page13.

Kho bhante hetu ko paccayo yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosīti. {7.1} Bhagavā ca sāriputta vipassī bhagavā ca sikhī bhagavā ca vessabhū kilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ dassetuṃ appakañca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ appaññattaṃ sāvakānaṃ sikkhāpadaṃ anuddiṭṭhaṃ pātimokkhaṃ tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ seyyathāpi sāriputta nānāpupphāni phalake nikkhittāni suttena asaṅgahitāni tāni vāto vikirati vidhamati viddhaṃseti taṃ kissa hetu yathātaṃ suttena asaṅgahitattā evameva kho sāriputta tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ {7.2} kilāsuno ca te buddhā 1- bhagavanto ahesuṃ sāvake 2- cetasā ceto paricca ovadituṃ bhūtapubbaṃ sāriputta vessabhū bhagavā arahaṃ sammāsambuddho aññatarasmiṃ bhiṃsanake vanasaṇḍe sahassaṃ bhikkhusaṅghaṃ @Footnote: 1 ayaṃ pāṭho katthaci na dissati. 2 sāvakānantipi atthi.

--------------------------------------------------------------------------------------------- page14.

Cetasā ceto paricca ovadati anusāsati evaṃ vitakketha mā evaṃ vitakkayittha evaṃ manasikarotha mā evaṃ manasākattha idaṃ pajahatha idaṃ upasampajja viharathāti athakho sāriputta tesaṃ bhikkhusahassānaṃ 1- vessabhunā bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānānaṃ evaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu tatra sudaṃ sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati yebhuyyena 2- lomāni haṃsanti ayaṃ kho sāriputta hetu ayaṃ paccayo yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosīti . ko pana bhante hetu ko paccayo yena bhagavato ca kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti. {7.3} Bhagavā ca sāriputta kakusandho bhagavā ca konāgamano bhagavā ca kassapo akilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ bahuñca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ paññattaṃ sāvakānaṃ sikkhāpadaṃ uddiṭṭhaṃ pātimokkhaṃ tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ @Footnote: 1 tesaṃ bhikkhūnanti amhākaṃ khanti. 2 Ma. yebhūyena.

--------------------------------------------------------------------------------------------- page15.

Ciraṃ dīghamaddhānaṃ ṭhapesuṃ seyyathāpi sāriputta nānāpupphāni phalake nikkhittāni suttena susaṅgahitāni tāni vāto na vikirati na vidhamati na viddhaṃseti taṃ kissa hetu yathātaṃ suttena susaṅgahitattā evameva kho sāriputta tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ ayaṃ kho sāriputta hetu ayaṃ paccayo yena bhagavato ca kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti.


             The Pali Tipitaka in Roman Character Volume 1 page 12-15. https://84000.org/tipitaka/read/roman_item.php?book=1&item=7&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=7&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=7&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=7&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=7              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]