ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [102]   Ekamidāhaṃ   ānanda  samayaṃ  uruvelāyaṃ  viharāmi  najjā
nerañjarāya    tīre    ajapālanigrodhe   paṭhamābhisambuddho   .   athakho
ānanda    māro    pāpimā    yenāhaṃ    tenupasaṅkami   upasaṅkamitvā
ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhito  kho  ānanda  māro  pāpimā
Maṃ   etadavoca   parinibbātudāni   bhante   bhagavā   parinibbātu   sugato
parinibbānakālodāni   bhante   bhagavatoti   evaṃ   vutte   ahaṃ  ānanda
māraṃ pāpimantaṃ 1- etadavocaṃ
     {102.1}  na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me  bhikkhū
na   sāvakā   bhavissanti  viyattā  vinītā  visāradā  bahussutā  dhammadharā
dhammānudhammapaṭipannā    sāmīcipaṭipannā   anudhammacārino   sakaṃ   ācariyakaṃ
uggahetvā   ācikkhissanti   desessanti   paññapessanti   paṭṭhapessanti
vivarissanti    vibhajissanti   uttānīkarissanti   2-   uppannaṃ   parappavādaṃ
sahadhammena suniggahitaṃ 3- niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.
     {102.2}  Na  tāvāhaṃ  pāpima  parinibbāyissāmi yāva me bhikkhuniyo
na   sāvikā  bhavissanti  viyattā  vinītā  visāradā  bahussutā  dhammadharā
dhammānudhammapaṭipannā      sāmīcipaṭipannā      anudhammacāriniyo     sakaṃ
ācariyakaṃ    uggahetvā    ācikkhissanti   desessanti   paññapessanti
paṭṭhapessanti    vivarissanti    vibhajissanti   uttānīkarissanti   uppannaṃ
parappavādaṃ     sahadhammena    suniggahitaṃ    niggahetvā    sappāṭihāriyaṃ
dhammaṃ desessanti.
     {102.3}  Na  tāvāhaṃ  pāpima  parinibbāyissāmi yāva me upāsakā
na   sāvakā   bhavissanti  viyattā  vinītā  visāradā  bahussutā  dhammadharā
dhammānudhammapaṭipannā    sāmīcipaṭipannā   anudhammacārino   sakaṃ   ācariyakaṃ
uggahetvā   ācikkhissanti   desessanti   paññapessanti   paṭṭhapessanti
vivarissanti     vibhajissanti     uttānīkarissanti    uppannaṃ    parappavādaṃ
@Footnote: 1 Yu. pāpimaṃ. 2 Yu. uttānikarissanti. ito paraṃ īdisameva.
@3 Yu. suniggīhaṃ.
Sahadhammena      suniggahitaṃ      niggahetvā     sappāṭihāriyaṃ     dhammaṃ
desessanti   .   na   tāvāhaṃ   pāpima   parinibbāyissāmi   yāva  me
upāsikā    na    sāvikā    bhavissanti    viyattā   vinītā   visāradā
bahussutā       dhammadharā      dhammānudhammapaṭipannā      sāmīcipaṭipannā
anudhammacāriniyo     sakaṃ     ācariyakaṃ     uggahetvā    ācikkhissanti
desessanti    paññapessanti    paṭṭhapessanti    vivarissanti   vibhajissanti
uttānīkarissanti     uppannaṃ     parappavādaṃ     sahadhammena    suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.
     {102.4}   Na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me  idaṃ
brahmacariyaṃ     iddhañceva    bhavissati    phītañca    vitthārikaṃ    bahujaññaṃ
puthubhūtaṃ  yāva  devamanussehi  suppakāsitanti  .  idāneva  1- kho ānanda
ajja   pāvāle   2-   cetiye  māro  pāpimā  yenāhaṃ  tenupasaṅkami
upasaṅkamitvā   ekamantaṃ   aṭṭhāsi   .   ekamantaṃ  ṭhito  kho  ānanda
māro  pāpimā  maṃ  etadavoca  parinibbātudāni  bhante  bhagavā parinibbātu
sugato   parinibbānakālodāni   bhante   bhagavato   bhāsitā  kho  panesā
bhante  bhagavatā  vācā  na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me
bhikkhū  na  sāvakā  bhavissanti . Yāva me bhikkhuniyo na sāvikā bhavissanti.
Yāva  me  upāsakā  na  sāvakā  bhavissanti  .  yāva  me  upāsikā na
sāvikā  bhavissanti  .  yāva  me  idaṃ brahmacariyaṃ [3]- iddhañceva [4]-
bhavissati    phītañca   vitthārikaṃ   bahujaññaṃ   puthubhūtaṃ   yāva   devamanussehi
suppakāsitanti     .     etarahi     kho    pana    bhante    bhagavato
@Footnote: 1 Yu. idāniceva kho. 2 Ma. Yu. cāpāle. ito paraṃ īdisameva. 3-4 Ma. Yu. na.
Brahmacariyaṃ    iddhañceva   phītañca   vitthārikaṃ   bahujaññaṃ   puthubhūtaṃ   yāva
devamanussehi      suppakāsitaṃ     parinibbātudāni     bhante     bhagavā
parinibbātu sugato parinibbānakālodāni bhante bhagavatoti.
     {102.5}  Evaṃ  vutte  ahaṃ  ānanda  māraṃ  pāpimantaṃ etadavocaṃ
appossukko  tvaṃ  pāpima  hohi  na  ciraṃ  tathāgatassa  parinibbānaṃ bhavissati
ito   tiṇṇaṃ   māsānaṃ   accayena  tathāgato  parinibbāyissatīti  idāneva
kho   ānanda  ajja  pāvāle  cetiye  tathāgatena  satena  sampajānena
āyusaṅkhāro ossaṭṭhoti.
     {102.6}  Evaṃ  vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
tiṭṭhatu   bhante   bhagavā   kappaṃ   tiṭṭhatu   sugato   kappaṃ   bahujanahitāya
bahujanasukhāya      lokānukampāya      atthāya      hitāya      sukhāya
devamanussānanti    .    alaṃdāni    ānanda    mā    tathāgataṃ   yāci
akālodāni   ānanda  tathāgataṃ  yācanāyāti  .  dutiyampi  kho  āyasmā
ānando    .pe.    tatiyampi    kho   āyasmā   ānando   bhagavantaṃ
etadavoca    tiṭṭhatu   bhante   bhagavā   kappaṃ   tiṭṭhatu   sugato   kappaṃ
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya devamanussānanti.
     {102.7}   Saddahasi  tvaṃ  ānanda  tathāgatassa  bodhinti  .  evaṃ
bhante  .  atha  kiñcarahi  tvaṃ  ānanda tathāgataṃ yāvatatiyakaṃ abhinippīḷesīti.
Sammukhā   me   taṃ   bhante   bhagavato   sutaṃ   sammukhā  paṭiggahitaṃ  yassa
kassaci     ānanda     cattāro    iddhipādā    bhāvitā    bahulīkatā
yānīkatā    1-    vatthukatā   anuṭṭhitā   paricitā   susamāraddhā   so
@Footnote: 1 Yu. yānikatā. ito paraṃ īdisameva.
Ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ   vā   tathāgatassa
kho   ānanda   cattāro   iddhipādā   bhāvitā   bahulīkatā   yānīkatā
vatthukatā    anuṭṭhitā   paricitā   susamāraddhā   ākaṅkhamāno   ānanda
tathāgato   kappaṃ   vā   tiṭṭheyya  kappāvasesaṃ  vāti  .  saddahasi  tvaṃ
ānandāti.
     {102.8}   Evaṃ   bhante  .  tasmātihānanda  tuyhevetaṃ  dukkaṭaṃ
tuyhevetaṃ   aparaddhaṃ   yaṃ   tvaṃ   tathāgatena  evaṃ  oḷārike  nimitte
kayiramāne   oḷārike   obhāse   kayiramāne   nāsakkhi  paṭivijjhituṃ  na
tathāgataṃ   yāci   tiṭṭhatu   [1]-   bhagavā   kappaṃ  tiṭṭhatu  sugato  kappaṃ
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti   sace   tvaṃ   ānanda  tathāgataṃ  yāceyyāsi  dve  va
te    vācā    tathāgato    paṭikkhipeyya   atha   tatiyakaṃ   adhivāseyya
tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ.



             The Pali Tipitaka in Roman Character Volume 10 page 131-135. https://84000.org/tipitaka/read/roman_item.php?book=10&item=102&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=102&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=102&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=102&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=102              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]