ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [11]   Athakho   bhagavā  sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito  yena
karerimaṇḍalamāḷo    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
nisīdi   .   nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha  bhikkhave
etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti.
     {11.1}  Evaṃ  vutte  te  bhikkhū  bhagavantaṃ  etadavocuṃ idha bhante
amhākaṃ   acirapakkantassa   bhagavato   ayamantarākathā   udapādi   acchariyaṃ
āvuso    abbhūtaṃ    āvuso    tathāgatassa   mahiddhikatā   mahānubhāvatā
yatra   hi   nāma   tathāgato   atīte   buddhe  parinibbute  chinnapapañce
chinnavaṭume   pariyādinnavaṭṭe   sabbadukkhavītivatte   jātitopi  anussarissati
nāmatopi    anussarissati    gottatopi    anussarissati   āyuppamāṇatopi
anussarissati      sāvakayugatopi      anussarissati     sāvakasannipātatopi
@Footnote: 1 Ma. Yu. hidaṃ.
Anussarissati  evaṃjaccā  te  bhagavanto  ahesuṃ  itipi  .pe. Evaṃvimuttā
te     bhagavanto     ahesuṃ     itipīti     .     kiṃ     nu    kho
āvuso   tathāgatasseva   nu  kho  esā  dhammadhātu  suppaṭividdhā  yassā
dhammadhātuyā    suppaṭividdhattā   tathāgato   atīte   buddhe   parinibbute
chinnapapañce   chinnavaṭume   pariyādinnavaṭṭe   sabbadukkhavītivatte  jātitopi
anussarati   nāmatopi   anussarati   gottatopi  anussarati  āyuppamāṇatopi
anussarati       sāvakayugatopi       anussarati       sāvakasannipātatopi
anussarati   evaṃjaccā   te   bhagavanto   ahesuṃ   itipi  evaṃnāmā .
Evaṃgottā  .  evaṃsīlā  .  evaṃdhammā  .  evaṃpaññā. Evaṃvihārī.
Evaṃvimuttā    te    bhagavanto    ahesuṃ    itipīti   udāhu   devatā
tathāgatassa   etamatthaṃ   ārocesuṃ   yena   tathāgato   atīte   buddhe
parinibbute   chinnapapañce   chinnavaṭume  pariyādinnavaṭṭe  sabbadukkhavītivatte
jātitopi     anussarati     nāmatopi     .pe.     sāvakasannipātatopi
anussarati   evaṃjaccā   te  bhagavanto  ahesuṃ  itipi  evaṃnāmā  .pe.
Evaṃvimuttā   te   bhagavanto   ahesuṃ   itipīti   ayaṃ  kho  no  bhante
antarākathā vippakatā [1]- atha bhagavā anuppattoti.
     {11.2}  Tathāgatassevesā  bhikkhave  dhammadhātu  suppaṭividdhā yassā
dhammadhātuyā  suppaṭividdhattā  tathāgato atīte buddhe parinibbute chinnapapañce
chinnavaṭume    pariyādinnavaṭṭe   sabbadukkhavītivatte   jātitopi   anussarati
nāmatopi   anussarati   gottatopi   anussarati  āyuppamāṇatopi  anussarati
@Footnote: 1 Ma. hoti.
Sāvakayugatopi    anussarati    sāvakasannipātatopi   anussarati   evaṃjaccā
te   bhagavanto   ahesuṃ   itipi   evaṃnāmā   .pe.  evaṃvimuttā  te
bhagavanto   ahesuṃ   itipīti   devatāpi  tathāgatassa  etamatthaṃ  ārocesuṃ
yena   tathāgato   atīte   buddhe   parinibbute  chinnapapañce  chinnavaṭume
pariyādinnavaṭṭe    sabbadukkhavītivatte    jātitopi   anussarati   nāmatopi
.pe.    sāvakasannipātatopi    anussarati   evaṃjaccā   te   bhagavanto
ahesuṃ   itipi   evaṃnāmā   .pe.  evaṃvimuttā  te  bhagavanto  ahesuṃ
itipīti.
     {11.3}   Iccheyyātha   no  tumhe  bhikkhave  bhiyyoso  mattāya
pubbenivāsapaṭisaṃyuttaṃ   dhammiṃ   kathaṃ   sotunti  .  etassa  bhagavā  kālo
etassa  sugata  kālo  yaṃ  bhagavā  bhiyyoso  mattāya pubbenivāsapaṭisaṃyuttaṃ
dhammiṃ  kathaṃ  kareyya  bhagavato  sutvā  bhikkhū dhāressantīti. Tenahi bhikkhave
suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evaṃ  bhanteti  kho te bhikkhū
bhagavato paccassosuṃ. Bhagavā etadavoca
     {11.4}  ito  so  bhikkhave ekanavuto 1- kappo yaṃ vipassī bhagavā
arahaṃ  sammāsambuddho  loke  udapādi  .  vipassī  bhikkhave  bhagavā  arahaṃ
sammāsambuddho   khattiyo   jātiyā   ahosi   khattiyakule   udapādi  .
Vipassī   bhikkhave   bhagavā   arahaṃ   sammāsambuddho  koṇḍañño  gottena
ahosi   .   vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
asītivassasahassāni   āyuppamāṇaṃ   ahosi   .   vipassī   bhikkhave  bhagavā
arahaṃ   sammāsambuddho   pāṭaliyā   mūle   abhisambuddho   .   vipassissa
@Footnote: 1 Ma. ekanavutikappe.
Bhikkhave    bhagavato    arahato    sammāsambuddhassa    khaṇḍatissaṃ    nāma
sāvakayugaṃ   ahosi   aggaṃ   bhaddayugaṃ   .   vipassissa   bhikkhave  bhagavato
arahato    sammāsambuddhassa    tayo    sāvakānaṃ    sannipātā   ahesuṃ
eko   sāvakānaṃ   sannipāto   ahosi   aṭṭhasaṭṭhibhikkhusatasahassaṃ   eko
sāvakānaṃ    sannipāto    ahosi    bhikkhusatasahassaṃ    eko   sāvakānaṃ
sannipāto   ahosi   asītibhikkhusahassāni   .  vipassissa  bhikkhave  bhagavato
arahato   sammāsambuddhassa   ime   tayo   sāvakānaṃ  sannipātā  ahesuṃ
sabbesaṃyeva   khīṇāsavānaṃ   .   vipassissa   bhikkhave   bhagavato   arahato
sammāsambuddhassa  asoko  nāma  bhikkhu  upaṭṭhāko  ahosi aggupaṭṭhāko.
Vipassissa      bhikkhave      bhagavato      arahato     sammāsambuddhassa
bandhumā   nāma   rājā   pitā   ahosi   bandhumatī  nāma  devī  mātā
ahosi   janettī   bandhumassa   rañño   bandhumatī   nāma  nagaraṃ  rājadhānī
ahosi.



             The Pali Tipitaka in Roman Character Volume 10 page 10-13. https://84000.org/tipitaka/read/roman_item.php?book=10&item=11&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=11&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=11&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=11&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=11              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]