ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [112]  Athakho  bhagavā  bhaṇḍagāme  yathābhirantaṃ viharitvā āyasmantaṃ
ānandaṃ    āmantesi    āyāmānanda   yena   hatthigāmo   ambagāmo
jambugāmo   yena   bhoganagaraṃ   tenupasaṅkamissāmāti   .  evaṃ  bhanteti
kho   āyasmā   ānando   bhagavato   paccassosi   .   athakho  bhagavā
mahatā    bhikkhusaṅghena   saddhiṃ   yena   bhoganagaraṃ   tadavasari   .   tatra
sudaṃ  bhagavā  bhoganagare  viharati  ānande  cetiye  .  tatra  kho bhagavā
bhikkhū    āmantesi   cattārome   bhikkhave   mahāpadese   desessāmi
taṃ    suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ   bhanteti
kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca
     [113]   Idha   bhikkhave   bhikkhu   evaṃ   vadeyya  sammukhā  metaṃ
āvuso    bhagavato    sutaṃ    sammukhā   paṭiggahitaṃ   ayaṃ   dhammo   ayaṃ
vinayo   idaṃ   satthu   sāsananti   tassa  bhikkhave  bhikkhuno  bhāsitaṃ  neva
abhinanditabbaṃ    nappaṭikkositabbaṃ    .    anabhinanditvā   appaṭikkositvā
tāni  padabyañjanāni  sādhukaṃ  uggahetvā sutte osāretabbāni 1- vinaye
sandassetabbāni   .   tāni   ce  sutte  osāriyamānāni  2-  vinaye
sandassiyamānāni  na ceva sutte osaranti 3- na ca 4- vinaye sandissanti.
Niṭṭhamettha   gantabbaṃ   addhā   idaṃ   na   ceva   tassa  bhagavato  vacanaṃ
imassa   ca   bhikkhuno   duggahitanti  iti  hetaṃ  bhikkhave  chaḍḍeyyātha .
Tāni   ce   sutte   osāriyamānāni   vinaye  sandassiyamānāni  sutte
@Footnote: 1 Yu. otāretabbāni. 2 Yu. otāriyamānāni. ito paraṃ īdisameva. 3 Sī. Yu.
@otaranti. 4 Yu. na vinaye.
Ce  1-  osaranti  vinaye ce 2- sandissanti. Niṭṭhamettha gantabbaṃ addhā
idaṃ  tassa  bhagavato  vacanaṃ  imassa  ca  bhikkhuno sugahitanti idaṃ bhikkhave paṭhamaṃ
mahāpadesaṃ dhāreyyātha.
     [114]   Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ  nāma
āvāse   saṅgho   viharati   sathero   sapāmokkho  tassa  me  saṅghassa
sammukhā   sutaṃ   sammukhā   paṭiggahitaṃ   ayaṃ   dhammo   ayaṃ   vinayo  idaṃ
satthu   sāsananti   tassa   bhikkhave   bhikkhuno  bhāsitaṃ  neva  abhinanditabbaṃ
nappaṭikkositabbaṃ     .     anabhinanditvā     appaṭikkositvā     tāni
padabyañjanāni   sādhukaṃ   uggahetvā   sutte   osāretabbāni   vinaye
sandassetabbāni    .   tāni   ce   sutte   osāriyamānāni   vinaye
sandassiyamānāni  na  ceva  sutte  osaranti  na  ca  vinaye sandissanti.
Niṭṭhamettha   gantabbaṃ  addhā  idaṃ  na  ceva  tassa  bhagavato  vacanaṃ  tassa
ca   bhikkhusaṅghassa   duggahitanti   iti   hetaṃ   bhikkhave   chaḍḍeyyātha .
Tāni   ce   sutte   osāriyamānāni   vinaye  sandassiyamānāni  sutte
ce  3-  osaranti  vinaye  ca  sandissanti  .  niṭṭhamettha gantabbaṃ addhā
idaṃ    tassa   bhagavato   vacanaṃ   tassa   ca   saṅghassa   sugahitanti   idaṃ
bhikkhave dutiyaṃ mahāpadesaṃ dhāreyyātha.
     [115]   Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ  nāma
āvāse   sambahulā   therā   bhikkhū   viharanti   bahussutā  āgatāgamā
dhammadharā   vinayadharā   mātikādharā   tesaṃ   me  therānaṃ  sammukhā  sutaṃ
@Footnote:1-2-3 Ma. Yu. ceva ... ca.
Sammukhā   paṭiggahitaṃ   ayaṃ   dhammo   ayaṃ   vinayo  idaṃ  satthu  sāsananti
tassa    bhikkhave   bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   .pe.   na
vinaye   sandissanti   .   niṭṭhamettha   gantabbaṃ   addhā  idaṃ  na  ceva
tassa    bhagavato   vacanaṃ   tesañca   therānaṃ   duggahitanti   iti   hetaṃ
bhikkhave   chaḍḍeyyātha   .   tāni  ce  sutte  osāriyamānāni  .pe.
Vinaye    sandissanti   .   niṭṭhamettha   gantabbaṃ   addhā   idaṃ   tassa
bhagavato   vacanaṃ   tesañca   therānaṃ   sugahitanti   idaṃ   bhikkhave   tatiyaṃ
mahāpadesaṃ dhāreyyātha.
     [116]   Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ  nāma
āvāse  [1]-  thero  bhikkhu  viharati  bahussuto  āgatāgamo  dhammadharo
vinayadharo   mātikādharo   tassa   me   therassa   sammukhā  sutaṃ  sammukhā
paṭiggahitaṃ   ayaṃ   dhammo   ayaṃ   vinayo   idaṃ   satthu   sāsananti  tassa
bhikkhave   bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   nappaṭikkositabbaṃ  .
Anabhinanditvā     appaṭikkositvā     tāni     padabyañjanāni    sādhukaṃ
uggahetvā   sutte   osāretabbāni   vinaye  sandassitabbāni  2- .
Tāni   ce   sutte  osāriyamānāni  vinaye  sandassiyamānāni  na  ceva
sutte  osaranti  na  ca  3-  vinaye  sandissanti  .  niṭṭhamettha gantabbaṃ
.pe.  addhā  idaṃ  tassa  bhagavato  vacanaṃ  tassa  ca therassa sugahitanti idaṃ
bhikkhave   catutthaṃ   mahāpadesaṃ  dhāreyyātha  4-  .  ime  kho  bhikkhave
cattāro  mahāpadese  dhāreyyāthāti  .  tatrapi  sudaṃ  bhagavā bhoganagare
@Footnote: 1 Ma. Yu. eko. 2 Ma. Yu. sandassetabbāni. 3 Yu. na vinaye .... 4 Yu.
@dhāreyyāthāti.
Viharati   1-   ānande   cetiye   etadeva  bahulaṃ  bhikkhūnaṃ  dhammiṃ  kathaṃ
karoti    iti    sīlaṃ    iti    samādhi    iti   paññā   sīlaparibhāvito
samādhi    mahapphalo    hoti    mahānisaṃso    samādhiparibhāvitā    paññā
mahapphalā    hoti    mahānisaṃsā    paññāparibhāvitaṃ    cittaṃ    sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā avijjāsavāti.



             The Pali Tipitaka in Roman Character Volume 10 page 144-147. https://84000.org/tipitaka/read/roman_item.php?book=10&item=112&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=112&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=112&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=112&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=112              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]