ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [116]   Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ  nāma
āvāse  [1]-  thero  bhikkhu  viharati  bahussuto  āgatāgamo  dhammadharo
vinayadharo   mātikādharo   tassa   me   therassa   sammukhā  sutaṃ  sammukhā
paṭiggahitaṃ   ayaṃ   dhammo   ayaṃ   vinayo   idaṃ   satthu   sāsananti  tassa
bhikkhave   bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   nappaṭikkositabbaṃ  .
Anabhinanditvā     appaṭikkositvā     tāni     padabyañjanāni    sādhukaṃ
uggahetvā   sutte   osāretabbāni   vinaye  sandassitabbāni  2- .
Tāni   ce   sutte  osāriyamānāni  vinaye  sandassiyamānāni  na  ceva
sutte  osaranti  na  ca  3-  vinaye  sandissanti  .  niṭṭhamettha gantabbaṃ
.pe.  addhā  idaṃ  tassa  bhagavato  vacanaṃ  tassa  ca therassa sugahitanti idaṃ
bhikkhave   catutthaṃ   mahāpadesaṃ  dhāreyyātha  4-  .  ime  kho  bhikkhave
cattāro  mahāpadese  dhāreyyāthāti  .  tatrapi  sudaṃ  bhagavā bhoganagare
@Footnote: 1 Ma. Yu. eko. 2 Ma. Yu. sandassetabbāni. 3 Yu. na vinaye .... 4 Yu.
@dhāreyyāthāti.
Viharati   1-   ānande   cetiye   etadeva  bahulaṃ  bhikkhūnaṃ  dhammiṃ  kathaṃ
karoti    iti    sīlaṃ    iti    samādhi    iti   paññā   sīlaparibhāvito
samādhi    mahapphalo    hoti    mahānisaṃso    samādhiparibhāvitā    paññā
mahapphalā    hoti    mahānisaṃsā    paññāparibhāvitaṃ    cittaṃ    sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā avijjāsavāti.



             The Pali Tipitaka in Roman Character Volume 10 page 146-147. https://84000.org/tipitaka/read/roman_item.php?book=10&item=116&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=116&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=116&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=116&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=116              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]