ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [119]  Athakho  bhagavā  maggā  okkamma  yena  aññataraṃ  rukkhamūlaṃ
tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ    āmantesi
iṅgha   me   tvaṃ  ānanda  catugguṇaṃ  saṅghāṭiṃ  paññapehi  9-  kilantosmi
ānanda   nisīdissāmīti   .   evaṃ   bhanteti   kho  āyasmā  ānando
@Footnote: 1-5 Ma. Yu. pabāḷhā. 2 Ma. Yu. tā. 3 Ma. Yu. pabāḷhaṃ. 4 Ma. Yu. ca.
@6 Po. Ma. Yu. satthuno. 7 Yu. viriccamāno. 8 Sī. Ma. Yu. ime pāṭhā natthi.
@9 Po. Yu. paññāpesi. ito paraṃ īdisameva.
@* mīkār—kṛ´์ khagœ kusinaraṃ peḌna kusināraṃ
Bhagavato   paṭissutvā   catugguṇaṃ   saṅghāṭiṃ   paññapesi   .  nisīdi  bhagavā
paññatte   āsane   .   nisajja   kho   bhagavā   āyasmantaṃ   ānandaṃ
āmantesi   iṅgha   me   tvaṃ   ānanda   pānīyaṃ   āhara  pipāsitosmi
ānanda   pivissāmīti   .   evaṃ   vutte  āyasmā  ānando  bhagavantaṃ
etadavoca    idāni    bhante   pañcamattāni   sakaṭasatāni   abhikkantāni
taṃ   cakkacchinnaṃ   udakaṃ   parittaṃ   luḷitaṃ   āvilaṃ   sandati   ayaṃ  bhante
kakudhanadī  1-  avidūre  acchodakā  sātodakā  sītodakā  setodakā  2-
supatitthā    ramaṇīyā    ettha   bhagavā   pānīyañca   pivissati   gattāni
ca sītīkarissatīti 3-.
     {119.1}    Dutiyampi    kho    bhagavā    āyasmantaṃ    ānandaṃ
āmantesi   iṅgha   me   tvaṃ   ānanda   pānīyaṃ   āhara  pipāsitosmi
ānanda   pivissāmīti   .   dutiyampi   kho  āyasmā  ānando  bhagavantaṃ
etadavoca    idāni    bhante   pañcamattāni   sakaṭasatāni   abhikkantāni
taṃ   cakkacchinnaṃ   udakaṃ   parittaṃ   luḷitaṃ   āvilaṃ   sandati   ayaṃ  bhante
kakudhanadī    avidūre    acchodakā    sātodakā   sītodakā   setodakā
supatitthā   ramaṇīyā   ettha   bhagavā  pānīyañca  pivissati  gattānipi  4-
sītīkarissatīti.
     {119.2}   Tatiyampi  kho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi
iṅgha    me   tvaṃ   ānanda   pānīyaṃ   āhara   pipāsitosmi   ānanda
pivissāmīti   .   evaṃ   bhanteti   kho   āyasmā   ānando  bhagavato
@Footnote: 1 Sī. Yu. kakutthā nadītipi kakudhā nadītipi pāṭho. Ma. kakudhānadī. 2 Sī. Yu.
@acchodikā sātodikā sītodikā setakā. 3 Po. Yu. sītaṃ karissatīti. ito paraṃ
@īdisameva. 4 Ma. Yu. gattāni ca.
Paṭissutvā   pattaṃ   gahetvā   yena   sā   nadikā   tenupasaṅkami  .
Athakho   sā   nadikā  cakkacchinnā  parittā  luḷitā  āvilā  sandamānā
āyasmante   ānande   upasaṅkamante   acchā   vippasannā   anāvilā
sandati   1-   .   athakho   āyasmato  ānandassa  etadahosi  acchariyaṃ
vata   bho   abbhutaṃ  vata  bho  tathāgatassa  mahiddhikatā  mahānubhāvatā  2-
ayaṃ   hi  sā  nadikā  cakkacchinnā  parittā  luḷitā  āvilā  sandamānā
mayi   upasaṅkamante   acchā  vippasannā  anāvilā  sandatīti  .  pattena
pānīyaṃ   ādāya   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavantaṃ
etadavoca   acchariyaṃ   bhante   abbhutaṃ   bhante   tathāgatassa  mahiddhikatā
mahānubhāvatā   3-   idāni   sā  bhante  nadikā  cakkacchinnā  parittā
luḷitā   āvilā   sandamānā   mayi   upasaṅkamante   acchā  vippasannā
anāvilā   sandittha   pivatu   bhagavā  pānīyaṃ  pivatu  sugato  pānīyanti .
Athakho bhagavā pānīyaṃ apāyi.



             The Pali Tipitaka in Roman Character Volume 10 page 149-151. https://84000.org/tipitaka/read/roman_item.php?book=10&item=119&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=10&item=119&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=119&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=119&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=119              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]