ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [120]  Tena  kho  pana  samayena  pukkuso  mallaputto  āḷārassa
kālāmassa   sāvako   kusinārāya   pāvaṃ  addhānamaggapaṭipanno  hoti .
Addasā   kho   pukkuso   mallaputto   bhagavantaṃ   aññatarasmiṃ   rukkhamūle
nisinnaṃ     disvāna     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
pukkuso   mallaputto   bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhutaṃ
bhante   santena   vata   bhante   pabbajitā  vihārena  viharanti  bhūtapubbaṃ
@Footnote: 1 Ma. Yu. sandittha. 2-3 Po. mahānubhāvakatā.
Bhante   āḷāro   kālāmo   addhānamaggapaṭipanno   maggā   okkamma
avidūre   aññatarasmiṃ   rukkhamūle   divāvihāraṃ  1-  nisīdi  athakho  bhante
pañcamattāni   sakaṭasatāni   āḷāraṃ  kālāmaṃ  nissāya  nissāya  atikkamiṃsu
athakho    bhante    aññataro    puriso   tassa   sakaṭasatthassa   piṭṭhito
piṭṭhito    āgacchanto    yena    āḷāro    kālāmo   tenupasaṅkami
upasaṅkamitvā   āḷāraṃ   kālāmaṃ   etadavoca  api  bhante  pañcamattāni
sakaṭasatāni    atikkantāni    addasāti    na    kho    ahaṃ    āvuso
addasanti   kiṃ   pana   bhante   saddaṃ   assosīti  na  kho  ahaṃ  āvuso
saddaṃ    assosinti    kiṃ   pana   bhante   sutto   ahosīti   na   kho
ahaṃ   āvuso   sutto   ahosinti   kiṃ   pana   bhante   saññī  ahosīti
evamāvusoti   so   tvaṃ   bhante  saññī  samāno  jāgaro  pañcamattāni
sakaṭasatāni nissāya nissāya atikkantāni neva addasa
     {120.1}  na  pana  saddaṃ  assosi  api  hi 2- te bhante saṅghāṭi
rajena    okiṇṇāti   evamāvusoti   athakho   bhante   tassa   purisassa
etadahosi   acchariyaṃ   vata   bho   abbhutaṃ  vata  bho  santena  vata  bho
pabbajitā    vihārena    viharanti   yatra   hi   nāma   saññī   samāno
jāgaro       pañcamattāni      sakaṭasatāni      nissāya      nissāya
atikkantāni    neva   dakkhati   na   pana   saddaṃ   sossatīti   āḷāre
kālāme uḷāraṃ pasādaṃ pavedetvā pakkāmīti.
     {120.2}   Taṃ  kiṃ  maññasi  pukkusa  katamaṃ  nu  kho  dukkarataraṃ  vā
durabhisambhavataraṃ   vā   yo   vā   saññī   samāno  jāgaro  pañcamattāni
@Footnote: 1 Yu. divāvihāre. 2 Ma. su..
Sakaṭasatāni     nissāya    nissāya    atikkantāni    neva    passeyya
na   pana   saddaṃ   suṇeyya   yo   vā  saññī  samāno  jāgaro  deve
vassante     deve    gaḷagaḷāyante    vijjutāsu    1-    niccharantīsu
asaniyā   phalantiyā   neva   passeyya   na   pana  saddaṃ  suṇeyyāti .
Kiṃ   hi   bhante   [2]-   karissanti   pañca   vā  sakaṭasatāni  cha  vā
sakaṭasatāni    satta   vā   sakaṭasatāni   aṭṭha   vā   sakaṭasatāni   nava
vā  sakaṭasatāni  dasa  vā  sakaṭasatāni  .pe.  sahassaṃ  vā sakaṭasatāni 3-
athakho    etadeva    dukkaratarañceva    durabhisambhavatarañca    yo   saññī
samāno   jāgaro   deve   vassante   deve  gaḷagaḷāyante  vijjutāsu
niccharantīsu asaniyā phalantiyā neva passeyya na pana saddaṃ suṇeyyāti.



             The Pali Tipitaka in Roman Character Volume 10 page 151-153. https://84000.org/tipitaka/read/roman_item.php?book=10&item=120&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=120&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=120&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=120&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=120              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]