ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [133]   Kathaṃ   mayaṃ  bhante  tathāgatassa  sarīre  paṭipajjāmāti .
Abyāvaṭā   tumhe   ānanda   hotha   tathāgatassa   sarīraṃ  pūjāya  iṅgha
tumhe   ānanda   sadatthe   ghaṭatha   sadatthe   2-   anuyuñjatha  sadatthe
appamattā      ātāpino      pahitattā      viharatha      santānanda
khattiyapaṇḍitāpi            brāhmaṇapaṇḍitāpi           gahapatipaṇḍitāpi
tathāgate abhippasannā te tathāgatassa sarīrapūjaṃ karissantīti.
     {133.1}  Kathaṃ  pana  bhante  tathāgatassa  sarīre  paṭipajjitabbanti.
Yathā   kho   ānanda   rañño   cakkavattissa   sarīre  paṭipajjanti  evaṃ
tathāgatassa   sarīre   paṭipajjitabbanti   .   kathaṃ   pana   bhante   rañño
cakkavattissa   sarīre   paṭipajjantīti   .   rañño   ānanda  cakkavattissa
sarīraṃ  ahatena  vatthena  veṭhenti  ahatena  vatthena  veṭhetvā  vihatena
kappāsena   veṭhenti  vihatena  kappāsena  veṭhetvā  ahatena  vatthena
veṭhenti  etena  upāyena pañcahi yugasatehi rañño cakkavattissa sarīre 3-
veṭhetvā    ayasāya    teladoṇiyā   pakkhipitvā   aññissā   ayasāya
doṇiyā   paṭikkujjitvā  sabbagandhānaṃ  citakaṃ  karitvā  rañño  cakkavattissa
sarīraṃ    jhāpenti    4-   cātummahāpathe   rañño   cakkavattissa   thūpaṃ
@Footnote: 1 Po. Ma. Yu. ālapantena pana. 2 Yu. sadatthaṃ. 3 Ma. Yu.
@sarīraṃ. 4 Po. jālenti.
Karonti   evaṃ   kho   ānanda  rañño  cakkavattissa  sarīre  paṭipajjanti
yathā   kho   ānanda   rañño   cakkavattissa   sarīre  paṭipajjanti  evaṃ
tathāgatassa     sarīre     paṭipajjitabbaṃ     cātummahāpathe    tathāgatassa
thūpo   kātabbo   tattha   ye  te  mālaṃ  vā  gandhaṃ  vā  cuṇṇakaṃ  vā
āropessanti   vā   abhivādessanti   vā   cittaṃ   vā  pasādessanti
tesantaṃ bhavissati dīgharattaṃ hitāya sukhāyāti.



             The Pali Tipitaka in Roman Character Volume 10 page 164-165. https://84000.org/tipitaka/read/roman_item.php?book=10&item=133&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=10&item=133&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=133&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=133&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=133              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]