ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [137]   Evaṃ   vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
mā  bhante  bhagavā  imasmiṃ khuddakanagarake 2- ujjaṅgalanagarake sākhānagarake
parinibbāyi   3-   santi  [4]-  bhante  aññāni  mahānagarāni  seyyathīdaṃ
@Footnote: 1 Ma. Yu. hoti. 2 Yu. kuḍḍanagarake. ito paraṃ īdisameva. 3 Yu.
@parinibbāyatu. 4 Yu. hi.
Campā   rājagahaṃ   sāvatthī   sāketaṃ  kosambī  bārāṇasī  ettha  bhagavā
parinibbāyatu     ettha    bahū    khattiyamahāsālā    brāhmaṇamahāsālā
gahapatimahāsālā    tathāgate   abhippasannā   te   tathāgatassa   sarīrapūjaṃ
karissantīti   .   mā   hevaṃ  ānanda  avaca  mā  hevaṃ  ānanda  avaca
khuddakanagarakaṃ ujjaṅgalanagarakaṃ sākhānagarakanti
     {137.1}   bhūtapubbaṃ  ānanda  rājā  mahāsudassano  nāma  ahosi
cakkavatti  dhammiko  dhammarājā  cāturanto  vijitāvī  janapadaṭṭhāvariyappatto
sattaratanasamannāgato     rañño     ānanda     mahāsudassanassa     ayaṃ
kusinārā   kusāvatī   nāma   rājadhānī  ahosi  puratthimena  ca  pacchimena
ca  dvādasayojanāni  āyāmena  uttarena  ca  dakkhiṇena  ca sattayojanāni
vitthārena   kusāvatī  ānanda  rājadhānī  iddhā  ceva  ahosi  phītā  ca
bahujanā  ca  ākiṇṇamanussā  ca  subhikkhā  ca  seyyathāpi  ānanda devānaṃ
ālakamandā   nāma   rājadhānī  iddhā  ceva  ahosi  phītā  ca  bahujanā
ca   ākiṇṇayakkhā   ca   subhikkhā   ca  evameva  kho  ānanda  kusāvatī
rājadhānī   iddhā   ceva  ahosi  phītā  ca  bahujanā  ca  ākiṇṇamanussā
ca   subhikkhā   ca  kusāvatī  ānanda  rājadhānī  dasahi  saddehi  avivittā
ahosi   divā   ceva   rattiñca   seyyathīdaṃ   hatthisaddena   assasaddena
rathasaddena   bherisaddena   mudiṅgasaddena   1-   vīṇāsaddena  gītasaddena
sammasaddena  tālasaddena  2-  [3]-  asatha  4-  pivatha khādathāti dasamena
saddena   gaccha   tvaṃ   ānanda   kusinārāyaṃ   pavisitvā   kosinārakānaṃ
@Footnote: 1 Yu. mutiṅga .... 2 Ma. pāṇitālasaddena. 3 Po. Ma. saṅkhasaddena.
@4 Ma. Yu. asanātha. ime asamapāṭhā aññatthāpi evaṃ ñātabbā.
Mallānaṃ  ārocehi  ajja  kho  vāsiṭṭhā  1-  rattiyā  pacchime  yāme
tathāgatassa    parinibbānaṃ    bhavissati    abhikkamatha   vāsiṭṭhā   abhikkamatha
vāsiṭṭhā    mā    pacchā   vippaṭisārino   ahuvattha   amhākañca   no
gāmakkhette    tathāgatassa    parinibbānaṃ   ahosi   na   mayaṃ   labhimhā
pacchime  kāle  tathāgataṃ  dassanāyāti  .  evaṃ  bhanteti  kho  āyasmā
ānando    bhagavato    paṭissutvā    nivāsetvā   pattacīvaraṃ   ādāya
adutiyo 2- kusinārāyaṃ pāvisi.
     {137.2}  Tena  kho  pana  samayena kosinārakā mallā saṇṭhāgāre
sannipatitā  honti  kenacideva  karaṇīyena  .  athakho  āyasmā  ānando
yena   kosinārakānaṃ   mallānaṃ   saṇṭhāgāraṃ   tenupasaṅkami  upasaṅkamitvā
kosinārakānaṃ  mallānaṃ  ārocesi  ajja  kho  vāsiṭṭhā  rattiyā pacchime
yāme   tathāgatassa   parinibbānaṃ  bhavissati  abhikkamatha  vāsiṭṭhā  abhikkamatha
vāsiṭṭhā  mā  pacchā  vippaṭisārino  ahuvattha amhākañca no gāmakkhette
tathāgatassa   parinibbānaṃ   ahosi   na   mayaṃ   labhimhā   pacchime  kāle
tathāgatassa   3-   dassanāyāti   .   idamāyasmato   ānandassa  sutvā
mallā   ca  mallaputtā  ca  mallasuṇisā  ca  mallapajāpatiyo  ca  aghāvino
dummanā  cetodukkhasamappitā  appekacce  kese  pakiriya  kandanti  bāhā
paggayha  kandanti  chinnapādaṃ  viya  papatanti  āvaṭṭanti  vivaṭṭanti  atikhippaṃ
bhagavā    parinibbāyissati    atikhippaṃ   sugato   parinibbāyissati   atikhippaṃ
@Footnote: 1 Sī. Ma. Yu. vāseṭṭhā. ito paraṃ īdisameva. 2 Sī. Ma. Yu. attadutiyo.
@3 Ma. Yu. tathāgataṃ.
Cakkhumā   loke  antaradhāyissatīti  .  athakho  mallā  ca  mallaputtā  ca
mallasuṇisā  ca  mallapajāpatiyo  ca  aghāvino  dummanā  cetodukkhasamappitā
yena upavattanaṃ mallānaṃ sālavanaṃ yenāyasmā ānando tenupasaṅkamiṃsu.
     {137.3}  Athakho  āyasmato  ānandassa  etadahosi sace kho ahaṃ
kosinārake   malle   ekamekaṃ   bhagavantaṃ  vandāpessāmi  avandito  ca
bhagavā   kosinārakehi   mallehi   bhavissati   athāyaṃ   ratti   vibhāyissati
yannūnāhaṃ   kosinārake   malle   kulaparivattaso  kulaparivattaso  ṭhapetvā
bhagavantaṃ   vandāpeyyaṃ   itthannāmo   bhante   mallo  saputto  sabhariyo
sapariso  sāmacco  bhagavato  pāde  sirasā  vandatīti  .  athakho āyasmā
ānando   kosinārake   malle   kulaparivattaso  kulaparivattaso  ṭhapetvā
bhagavantaṃ   vandāpesi   itthannāmo   bhante   mallo   saputto  sabhariyo
sapariso  sāmacco  bhagavato  pāde  sirasā  vandatīti  .  athakho āyasmā
ānando   etena   upāyena  paṭhameneva  yāmena  kosinārake  malle
bhagavantaṃ vandāpesi.
     [138]   Tena   kho   pana  samayena  subhaddo  nāma  paribbājako
kusinārāyaṃ   paṭivasati   .   assosi  kho  subhaddo  paribbājako  ajjeva
[1]-  Rattiyā  pacchime  yāme  samaṇassa gotamassa parinibbānaṃ bhavissatīti.
Athakho   subhaddassa   paribbājakassa   etadahosi   sutaṃ   kho   pana  metaṃ
paribbājakānaṃ    vuḍḍhānaṃ    mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ
kadāci  karahaci  tathāgatā  loke  uppajjanti  arahanto sammāsambuddhā 2-
@Footnote: 1 Yu. kira. 2 Ma. Yu. sammāsambuddhāti. ito paraṃ īdisameva.
Ajjeva   rattiyā   pacchime   yāme   samaṇassa   gotamassa   parinibbānaṃ
bhavissati   atthi   ca   me   ayaṃ   kaṅkhādhammo  uppanno  evampasanno
ahaṃ   samaṇe   gotame   pahoti   me   samaṇo   gotamo   tathā  dhammaṃ
desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyanti.
     {138.1}  Athakho  subhaddo  paribbājako  yena  upavattanaṃ  mallānaṃ
sālavanaṃ   yenāyasmā   ānando  tenupasaṅkami  upasaṅkamitvā  āyasmantaṃ
ānandaṃ   etadavoca   sutaṃ   metaṃ  bho  ānanda  paribbājakānaṃ  vuḍḍhānaṃ
mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ   kadāci   karahaci  tathāgatā
loke    uppajjanti    arahanto    sammāsambuddhā   ajjeva   rattiyā
pacchime   yāme  samaṇassa  gotamassa  parinibbānaṃ  bhavissati  atthi  ca  me
ayaṃ    kaṅkhādhammo   uppanno   evampasanno   ahaṃ   samaṇe   gotame
pahoti   me   samaṇo   gotamo   tathā  dhammaṃ  desetuṃ  yathā  ahaṃ  imaṃ
kaṅkhādhammaṃ   pajaheyyaṃ   sādhāhaṃ   1-   bho   ānanda   labheyyaṃ  samaṇaṃ
gotamaṃ dassanāyāti.
     {138.2}   Evaṃ  vutte  āyasmā  ānando  subhaddaṃ  paribbājakaṃ
etadavoca  alaṃ  āvuso  subhadda  mā tathāgataṃ viheṭhesi kilanto bhagavāti.
Dutiyampi   kho   subhaddo   paribbājako   .pe.   tatiyampi  kho  subhaddo
paribbājako   āyasmantaṃ   ānandaṃ  etadavoca  sutaṃ  metaṃ  bho  ānanda
paribbājakānaṃ        vuḍḍhānaṃ       mahallakānaṃ       ācariyapācariyānaṃ
bhāsamānānaṃ     kadāci     karahaci    tathāgatā    loke    uppajjanti
@Footnote: 1 Sī. Yu. svāhaṃ. ito paraṃ īdisameva.
Arahanto   sammāsambuddhā   ajjeva   rattiyā  pacchime  yāme  samaṇassa
gotamassa   parinibbānaṃ   bhavissati   atthi   ca   me   ayaṃ   kaṅkhādhammo
uppanno   evampasanno   ahaṃ   samaṇe   gotame   pahoti  me  samaṇo
gotamo  tathā  dhammaṃ  desetuṃ  yathā  ahaṃ  imaṃ  kaṅkhādhammaṃ  pajaheyyaṃ 1-
sādhāhaṃ    bho   ānanda   labheyyaṃ   samaṇaṃ   gotamaṃ   dassanāyāti  .
Tatiyampi   kho   āyasmā   ānando   subhaddaṃ   paribbājakaṃ   etadavoca
alaṃ āvuso subhadda mā tathāgataṃ viheṭhesi kilanto bhagavāti.
     {138.3}  Assosi  kho  bhagavā  āyasmato  ānandassa  subhaddena
paribbājakena   saddhiṃ   imaṃ   kathāsallāpaṃ  .  athakho  bhagavā  āyasmantaṃ
ānandaṃ  āmantesi  alaṃ  ānanda  mā  subhaddaṃ  vāresi labhatu 2- ānanda
subhaddo    tathāgataṃ    dassanāya    yaṅkiñci    maṃ   subhaddo   pucchissati
sabbantaṃ    aññāpekkho    va    maṃ   pucchissati   no   vihesāpekkho
yañcassāhaṃ puṭṭho byākarissāmi taṃ khippameva ājānissatīti.
     {138.4}  Athakho  āyasmā  ānando subhaddaṃ paribbājakaṃ etadavoca
gacchāvuso   subhadda  karoti  te  bhagavā  okāsanti  .  athakho  subhaddo
paribbājako    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavatā
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   subhaddo   paribbājako  bhagavantaṃ
etadavoca    yeme   bho   gotama   samaṇabrāhmaṇā   saṅghino   gaṇino
gaṇācariyā    ñātā    yasassino    titthakarā   sādhusammatā   bahujanassa
@Footnote: 1 Po. Ma. pajaheyyanti. 2 Ma. Yu. labhataṃ.
Seyyathīdaṃ   pūraṇo   kassapo  makkhali  gosālo  ajito  kesakambalo  1-
pakudho   kaccāyano   sañjayo   velaṭṭhaputto   2-  nigaṇṭho  nāṭaputto
sabbe   te   sakāya   paṭiññāya   abbhaññiṃsu   sabbe   3-   pana   na
abbhaññiṃsu   udāhu   ekacce  na  abbhaññiṃsūti  .  alaṃ  subhadda  tiṭṭhatetaṃ
sabbe  te  sakāya  paṭiññāya  abbhaññiṃsu  sabbe  4-  pana  na  abbhaññiṃsu
udāhu    ekacce   abbhaññiṃsu   ekacce   na   abbhaññiṃsūti   dhammante
subhadda   desissāmi   taṃ   suṇāhi   sādhukaṃ   manasikarohi  bhāsissāmīti .
Evaṃ   bhanteti   kho   subhaddo   paribbājako   bhagavato  paccassosi .
Bhagavā etadavoca
     {138.5}   yasmiṃ   kho   subhadda   dhammavinaye  ariyo  aṭṭhaṅgiko
maggo    na    upalabbhati    samaṇopi   tattha   na   upalabbhati   dutiyopi
tattha   samaṇo   na   upalabbhati   tatiyopi   tattha  samaṇopi  na  upalabbhati
catutthopi    tattha    samaṇo    na   upalabbhati   yasmiñca   kho   subhadda
dhammavinaye   ariyo   aṭṭhaṅgiko   maggo   upalabbhati    samaṇopi   tattha
upalabbhati    dutiyopi    tattha    samaṇo    upalabbhati    tatiyopi   tattha
samaṇo    upalabbhati    catutthopi    tattha    samaṇo   upalabbhati   imasmiṃ
kho    subhadda    dhammavinaye    ariyo   aṭṭhaṅgiko   maggo   upalabbhati
idheva   subhadda   samaṇo   idha   dutiyo   samaṇo   idha   tatiyo  samaṇo
idha    catuttho    samaṇo    suññā    parappavādā   samaṇebhi   aññehi
@Footnote: 1 Sī. Yu. kesakambalī. 2 Sī. Yu. velaṭṭhiputto. 3-4 Ma. Yu. sabbeva.
Ime   ca   subhadda  bhikkhū  sammā  vihareyyuṃ  asuñño  loko  arahantehi
assāti.
     [139] Ekūnatiṃsa- 1- vayasā subhadda
           yaṃ pabbajiṃ kiṃkusalānuesī
           vassāni paññāsasamādhikāni
           yato ahaṃ pabbajito subhadda
           ñāyassa dhammassa padesavatti
           ito bahiddhā samaṇopi natthi.
Dutiyopi   samaṇo   natthi   tatiyopi   samaṇo   natthi   catutthopi   samaṇo
natthi    suññā   parappavādā   samaṇebhi   aññehi   ime   ca   subhadda
bhikkhū sammā vihareyyuṃ asuñño loko arahantehi assāti.



             The Pali Tipitaka in Roman Character Volume 10 page 169-176. https://84000.org/tipitaka/read/roman_item.php?book=10&item=137&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=137&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=137&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=137&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=137              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]