ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [153]   Tena   kho   pana   samayena   aṭṭha  mallā  pāmokkhā
sīsanhātā   1-   ahatāni   vatthāni   nivatthā   mayaṃ   bhagavato   sarīraṃ
uccāressāmāti   na   sakkonti   uccāretuṃ   .  athakho  kosinārakā
mallā   āyasmantaṃ   anuruddhaṃ  etadavocuṃ  ko  nu  kho  bhante  anuruddha
hetu   ko   paccayo   yenime   aṭṭha   mallā  pāmokkhā  sīsanhātā
ahatāni   vatthāni   nivatthā   mayaṃ   bhagavato   sarīraṃ   uccāressāmāti
na   sakkonti   uccāretunti   .   aññathā   kho   vāsiṭṭhā  tumhākaṃ
adhippāyo aññathā devatānaṃ adhippāyoti.
     {153.1}  Kathaṃ  pana  bhante  devatānaṃ  adhippāyoti. Tumhākaṃ kho
vāsiṭṭhā  adhippāyo  mayaṃ  bhagavato  sarīraṃ naccehi gītehi vāditehi mālehi
gandhehi  sakkarontā  garukarontā  mānentā  pūjentā  dakkhiṇena dakkhiṇaṃ
nagarassa   haritvā   bāhirena  bāhiraṃ  dakkhiṇato  nagarassa  bhagavato  sarīraṃ
jhāpessāmāti  devatānaṃ kho vāsiṭṭhā adhippāyo mayaṃ bhagavato sarīraṃ dibbehi
@Footnote: 1 Sī. Ma. Yu. sīsaṃ nahātā.
Naccehi   gītehi   vāditehi  mālehi  gandhehi  sakkarontā  garukarontā
mānentā   pūjentā   uttarena   uttaraṃ   nagarassa  haritvā  uttarena
dvārena   nagaraṃ  pavisitvā  majjhena  majjhaṃ  nagarassa  haritvā  puratthimena
dvārena    nikkhamitvā    puratthimato    nagarassa    makuṭabandhanaṃ    nāma
mallānaṃ   cetiyaṃ   ettha   bhagavato   sarīraṃ   jhāpessāmāti   .  yathā
bhante devatānaṃ adhippāyo tathā hotūti.
     {153.2} Tena kho pana samayena kosinārā 1- yāva sandhisamalasakaṭirā
jannumattena   odhinā   mandāravapupphehi  saṇṭhitā  2-  hoti  .  athakho
devā  ca  kosinārakā  ca  mallā  bhagavato sarīraṃ dibbehi ca mānusakehi ca
naccehi   gītehi   vāditehi  mālehi  gandhehi  sakkarontā  garukarontā
mānentā  pūjentā  uttarena  uttaraṃ nagarassa haritvā uttarena dvārena
nagaraṃ   pavisitvā  majjhena  majjhaṃ  nagarassa  haritvā  puratthimena  dvārena
nikkhamitvā   puratthimato   nagarassa   makuṭabandhanaṃ   nāma   mallānaṃ  cetiyaṃ
ettha bhagavato sarīraṃ nikkhipiṃsu.
     {153.3}  Athakho  kosinārakā mallā āyasmantaṃ ānandaṃ etadavocuṃ
kathaṃ  mayaṃ  bhante  ānanda  tathāgatassa  sarīre  paṭipajjāmāti . Yathā kho
vāsiṭṭhā  rañño  cakkavattissa  sarīre  paṭipajjanti  evaṃ tathāgatassa sarīre
paṭipajjitabbanti  .  kathaṃ  pana  bhante  ānanda  rañño  cakkavattissa sarīre
paṭipajjantīti   .  rañño  vāsiṭṭhā  cakkavattissa  sarīraṃ  ahatena  vatthena
veṭhenti  ahatena  vatthena veṭhetvā vihatena kappāsena veṭhenti vihatena
@Footnote: 1 Ma. Yu. kusinārā yāva sandhisamalasaṃkaṭīrā. 2 Ma. Yu. saṇṭhatā.
Kappāsena   veṭhetvā   ahatena  vatthena  veṭhenti  etena  upāyena
pañcahi   yugasatehi   rañño  cakkavattissa  sarīraṃ  veṭhetvā  ayasāya  1-
teladoṇiyā   pakkhipitvā  aññissā  ayasāya  2-  doṇiyā  paṭikkujjitvā
sabbagandhānaṃ   citakaṃ   karitvā   rañño   cakkavattissa   sarīraṃ   jhāpenti
cātummahāpathe    rañño    cakkavattissa    thūpaṃ   karonti   evaṃ   kho
vāsiṭṭhā    rañño    cakkavattissa    sarīre   paṭipajjanti   yathā   kho
vāsiṭṭhā   rañño   cakkavattissa   sarīre   paṭipajjanti  evaṃ  tathāgatassa
sarīre   paṭipajjitabbaṃ  cātummahāpathe  tathāgatassa  thūpo  kāretabbo  3-
tattha   ye   mālaṃ   vā   gandhaṃ  vā  cuṇṇakaṃ  vā  āropessanti  vā
abhivādessanti    vā   cittaṃ   vā   pasādessanti   tesantaṃ   bhavissati
dīgharattaṃ   hitāya   sukhāyāti   .   athakho   kosinārakā  mallā  purise
āṇāpesuṃ tenahi bhaṇe mallānaṃ vihatakappāsaṃ sannipātethāti.
     {153.4}   Athakho   kosinārakā  mallā  bhagavato  sarīraṃ  ahatena
vatthena   veṭhesuṃ   ahatena   vatthena   veṭhetvā  vihatena  kappāsena
veṭhesuṃ  vihatena  kappāsena  veṭhetvā  ahatena vatthena veṭhesuṃ etena
upāyena  pañcahi  yugasatehi  bhagavato  sarīraṃ veṭhetvā ayasāya teladoṇiyā
pakkhipitvā   aññissā   ayasāya   doṇiyā   paṭikkujjitvā   sabbagandhānaṃ
citakaṃ karitvā bhagavato sarīraṃ citakaṃ āropesuṃ.



             The Pali Tipitaka in Roman Character Volume 10 page 185-187. https://84000.org/tipitaka/read/roman_item.php?book=10&item=153&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=153&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=153&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=153&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=153              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]