ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [262]  Itiha  sakko  devānamindo  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā    bhagavantaṃ   etadavoca   ejā   bhante   rogo   ejā
gaṇḍo   ejā   sallaṃ   ejā   imaṃ   purisaṃ  parikaḍḍhati  tassa  tasseva
bhavassa abhinibbattiyā 1- tasmā ayaṃ puriso uccāvacamāpajjati.
@Footnote: 1 abhinipphattiyāti vā pāṭho.
     {262.1}   Yesāhaṃ   bhante   pañhānaṃ   ito  bahiddhā  aññesu
samaṇabrāhmaṇesu   okāsakammaṃpi   nālatthaṃ   te  me  bhagavatā  byākatā
dīgharattānupassatā   1-  yañca  pana  2-  me  vicikicchākathaṃkathāsallaṃ  tañca
bhagavatā   abbūḷhanti   .   abhijānāsi   no   tvaṃ   devānaminda  ime
pañhe   aññe   samaṇabrāhmaṇe   pucchitoti   .   abhijānāmahaṃ   bhante
ime   pañhe   aññe   samaṇabrāhmaṇe   pucchitoti   .   yathākathaṃ  pana
te  devānaminda  byākariṃsu  3-  sace  te  agaru  bhāsassūti  .  na kho
me bhante garu yatthassa bhagavā nisinno bhagavantarūpo cāti.
     {262.2}  Tenahi  devānaminda  bhāsassūti  .  yesāhaṃ  4- bhante
maññāmi     samaṇabrāhmaṇā     āraññakā    pantasenāsanāti    tyāhaṃ
upasaṅkamitvā   ime  pañhe  pucchāmi  te  mayā  puṭṭhā  na  sampāyanti
asampāyantā    mamaṃyeva   paṭipucchanti   konāmo   āyasmāti   tesāhaṃ
puṭṭho  byākaromi  ahaṃ  kho  mārisa  sakko  devānamindoti  te mamaṃyeva
uttariṃ   paṭipucchanti   kiṃ   panāyasmā   devānaminda   5-  kammaṃ  katvā
imaṃ   ṭhānaṃ   pattoti   tesāhaṃ   yathāsutaṃ   yathāpariyattaṃ  dhammaṃ  desemi
te   tāvatakeneva   attamanā   honti   sakko  ca  no  devānamindo
diṭṭho    yañca    no    apucchimhā    tañca   no   byākāsīti   te
aññadatthuṃ   mamaṃyeva   sāvakā   sampajjanti   na   cāhaṃ  tesaṃ  ahaṃ  kho
pana   bhante   bhagavato   sāvako   sotāpanno   avinipātadhammo  niyato
@Footnote: 1 Ma. dīgharattānusayitañca pana me. Sī. Yu. dīgharattānusayino yañca pana ....
@2 tañca panāti vā pāṭho. 3 Ma. Yu. byākaṃsu. 4 Ma. yesvāhaṃ. 5 Sī. Yu.
@devānamindo.
Sambodhiparāyanoti   .   abhijānāsi  no  tvaṃ  devānaminda  ito  pubbe
evarūpaṃ    vedapaṭilābhaṃ   somanassapaṭilābhanti   .   abhijānāmahaṃ   bhante
ito   pubbe   evarūpaṃ   vedapaṭilābhaṃ   somanassapaṭilābhanti  .  yathākathaṃ
pana   tvaṃ   devānaminda  abhijānāsi  ito  pubbe  evarūpaṃ  vedapaṭilābhaṃ
somanassapaṭilābhanti.



             The Pali Tipitaka in Roman Character Volume 10 page 318-320. https://84000.org/tipitaka/read/roman_item.php?book=10&item=262&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=262&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=262&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=262&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=262              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]