ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [295]  Katamā  ca  bhikkhave  jāti  .  yā  tesaṃ  tesaṃ  sattānaṃ
tamhi    tamhi   sattanikāye   jāti   sañjāti   okkanti  nibbatti  1-
abhinibbatti   khandhānaṃ   pātubhāvo   āyatanānaṃ   paṭilābho   ayaṃ  vuccati
bhikkhave jāti.
     {295.1}  Katamā  ca  bhikkhave  jarā  .  yā  tesaṃ tesaṃ sattānaṃ
tamhi  tamhi  sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  valitacatā 2-
āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati bhikkhave jarā.
     {295.2}  Katamañca  bhikkhave  maraṇaṃ  .  yā 3- tesaṃ tesaṃ sattānaṃ
tamhā  tamhā  sattanikāyā  cuti  cavanatā  bhedo  antaradhānaṃ  maccu maraṇaṃ
kālakiriyā  khandhānaṃ  bhedo  kaḷevarassa  nikkhepo jīvitindriyassa upacchedo
idaṃ vuccati bhikkhave maraṇaṃ.
     {295.3} Katamo ca bhikkhave soko. Yo kho bhikkhave aññataraññatarena
byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
soko  socanā  socitattaṃ  antosoko  antoparisoko ayaṃ vuccati bhikkhave
soko.
     {295.4} Katamo ca bhikkhave paridevo. Yo kho bhikkhave aññataraññatarena
byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
ādevo  paridevo  ādevanā  paridevanā  ādevitattaṃ  paridevitattaṃ ayaṃ
vuccati bhikkhave paridevo.
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 valittacatātipi pāṭho. 3 Ma. yaṃ.
Katamañca   bhikkhave   dukkhaṃ   .   yaṃ  kho  bhikkhave  kāyikaṃ  dukkhaṃ  kāyikaṃ
asātaṃ   kāyasamphassajaṃ   dukkhaṃ   asātaṃ   vedayitaṃ   idaṃ  vuccati  bhikkhave
dukkhaṃ.
     {295.5}  Katamañca  bhikkhave  domanassaṃ  .  yaṃ kho bhikkhave cetasikaṃ
dukkhaṃ   cetasikaṃ   asātaṃ  manosamphassajaṃ  1-  dukkhaṃ  asātaṃ  vedayitaṃ  idaṃ
vuccati bhikkhave domanassaṃ.
     {295.6}  Katamo  ca  bhikkhave  upāyāso  .  yo  kho  bhikkhave
aññataraññatarena      byasanena      samannāgatassa      aññataraññatarena
dukkhadhammena      phuṭṭhassa     āyāso     upāyāso     āyāsitattaṃ
upāyāsitattaṃ ayaṃ vuccati bhikkhave upāyāso.
     {295.7}  Katamo  2-  ca  bhikkhave  appiyehi sampayogo dukkho.
Idha  yassa  te  honti  aniṭṭhā  akantā  amanāpā  rūpā  saddā gandhā
rasā  phoṭṭhabbā  [3]-  ye  vā  panassa  honti anatthakāmā ahitakāmā
aphāsukakāmā   ayogakkhemakāmā  tesaṃ  4-  saṅgati  samāgamo  samodhānaṃ
missībhāvo ayaṃ vuccati bhikkhave appiyehi sampayogo dukkho.
     {295.8} Katamo ca bhikkhave piyehi vippayogo dukkho. Idha yassa te
honti   iṭṭhā  kantā  manāpā  rūpā  saddā  gandhā  rasā  phoṭṭhabbā
ye  vā  panassa  honti  atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā
mātā   vā   pitā  vā  bhātā  vā  bhaginī  vā  mittā  vā  amaccā
vā    ñātisālohitā   vā   tesaṃ   asaṅgati   asamāgamo   asamodhānaṃ
amissībhāvo ayaṃ vuccati bhikkhave piyehi vippayogo dukkho 2-.
@Footnote: 1 cetosamphassajanti vā pāṭho. 2-2 Yu. ime pāṭhā natthi. 3 Ma. dhammā.
@ito paraṃ īdisameva. 4 Ma. yā tehi saddhiṃ saṅgati ... ito paraṃ īdisameva.
     {295.9}   Katamañca  bhikkhave  yampicchaṃ  na  labhati  tampi  dukkhaṃ .
Jātidhammānaṃ   bhikkhave  sattānaṃ  evaṃ  icchā  uppajjati  aho  vata  mayaṃ
na   jātidhammā   assāma   na   ca  vata  no  jāti  āgaccheyyāti  na
kho   panetaṃ   icchāya   pattabbaṃ   idampi   yampicchaṃ   na   labhati  tampi
dukkhaṃ   .   jarādhammānaṃ   bhikkhave   sattānaṃ  .  byādhidhammānaṃ  bhikkhave
sattānaṃ   .   maraṇadhammānaṃ   bhikkhave   sattānaṃ   .   sokaparidevadukkha-
domanassupāyāsadhammānaṃ   bhikkhave   sattānaṃ   evaṃ   icchā   uppajjati
aho    vata   mayaṃ   na   sokaparidevadukkhadomanassupāyāsadhammā   assāma
na    ca   vata   no   sokaparidevadukkhadomanassupāyāsā   āgaccheyyunti
na    kho   panetaṃ   icchāya   pattabbaṃ   idampi   yampicchaṃ   na   labhati
tampi   dukkhaṃ   .   katame   ca  bhikkhave  saṅkhittena  pañcupādānakkhandhā
dukkhā    .   seyyathīdaṃ   rūpūpādānakkhandho   1-   vedanūpādānakkhandho
saññūpādānakkhandho      saṅkhārūpādānakkhandho      viññāṇūpādānakkhandho
ime   vuccanti   bhikkhave   saṅkhittena   pañcupādānakkhandhā   dukkhā .
Idaṃ vuccati bhikkhave dukkhaṃ ariyasaccaṃ.



             The Pali Tipitaka in Roman Character Volume 10 page 341-343. https://84000.org/tipitaka/read/roman_item.php?book=10&item=295&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=295&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=295&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=295&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=295              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]