ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [300]  Yo  hi  koci  bhikkhave  ime  cattāro satipaṭṭhāne evaṃ
bhāveyya    satta    vassāni   tassa   dvinnaṃ   phalānaṃ   aññataraṃ   phalaṃ
pāṭikaṅkhaṃ diṭṭhe va dhamme aññā sati vā upādisese anāgāmitā.
     {300.1}  Tiṭṭhantu  bhikkhave  satta  vassāni. Yo hi koci bhikkhave
ime  cattāro  satipaṭṭhāne  evaṃ bhāveyya cha vassāni. Pañca vassāni.
Cattāri  vassāni  .  tīṇi  vassāni  .  dve vassāni. Ekaṃ vassaṃ .pe.
Tiṭṭhatu  bhikkhave  ekaṃ  vassaṃ  .  yo  hi  koci  bhikkhave  ime cattāro
satipaṭṭhāne   evaṃ   bhāveyya   satta   māsāni   tassa  dvinnaṃ  phalānaṃ
aññataraṃ    phalaṃ   pāṭikaṅkhaṃ   diṭṭhe   va   dhamme   aññā   sati   vā
Upādisese anāgāmitā.
     {300.2}  Tiṭṭhantu  bhikkhave  satta  māsāni. Yo hi koci bhikkhave
ime  cattāro  satipaṭṭhāne  evaṃ bhāveyya cha māsāni. Pañca māsāni.
Cattāri  māsāni  .  tīṇi  māsāni  .  dve  māsāni  .  ekaṃ māsaṃ.
Addhamāsaṃ  1-  .pe.  tiṭṭhatu  bhikkhave  addhamāso. Yo hi koci bhikkhave
ime  cattāro  satipaṭṭhāne  evaṃ  bhāveyya  sattāhaṃ tassa dvinnaṃ phalānaṃ
aññataraṃ  phalaṃ  pāṭikaṅkhaṃ  diṭṭhe  va  dhamme  aññā  sati  vā upādisese
anāgāmitā 2-.
     {300.3}   Ekāyano   ayaṃ  bhikkhave  maggo  sattānaṃ  visuddhiyā
sokaparidevānaṃ      samatikkamāya      dukkhadomanassānaṃ      atthaṅgamāya
ñāyassa    adhigamāya    nibbānassa    sacchikiriyāya    yadidaṃ    cattāro
satipaṭṭhānāti   .   iti   yantaṃ   vuttaṃ   idametaṃ   paṭicca  vuttanti .
Idamavoca    bhagavā    .    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
               Mahāsatipaṭṭhānasuttaṃ niṭṭhitaṃ navamaṃ.
                           ------------------
@Footnote: 1 Ma. aḍḍhamāsaṃ. 2 Ma. anāgāmitāti.
                   Pāyāsirājaññasuttaṃ 1-
     [301]   Evamme  sutaṃ  .  ekaṃ  samayaṃ  āyasmā  kumārakassapo
kosalesu   cārikaṃ   caramāno   mahatā   bhikkhusaṅghena  saddhiṃ  pañcamattehi
bhikkhusatehi   yena   setabyā   nāma   kosalānaṃ   nagaraṃ   tadavasari  .
Tatra   sudaṃ   āyasmā   kumārakassapo   setabyāyaṃ   viharati   uttarena
setabyaṃ  sīsapāvane  2-  .  tena  kho  pana  samayena  pāyāsi rājañño
setabyaṃ    ajjhāvasati    sattussadaṃ   satiṇakaṭṭhodakaṃ   sadhaññaṃ   rājabhoggaṃ
raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.
     {301.1}  Tena  kho  pana  samayena  pāyāsissa rājaññassa evarūpaṃ
pāpakaṃ  diṭṭhigataṃ  uppannaṃ  hoti  itipi  natthi  paro  loko  natthi  sattā
opapātikā   natthi   sukatadukkaṭānaṃ   3-   kammānaṃ   phalaṃ  vipākoti .
Assosuṃ    kho    setabyakā    brāhmaṇagahapatikā   samaṇo   khalu   bho
kumārakassapo   samaṇassa   gotamassa  sāvako  kosalesu  cārikaṃ  caramāno
mahatā    bhikkhusaṅghena    saddhiṃ    pañcamattehi    bhikkhusatehi    setabyaṃ
anuppatto  setabyāyaṃ  viharati  uttarena  setabyaṃ  sīsapāvane  .  taṃ kho
pana    bhavantaṃ    kumārakassapaṃ    evaṃkalyāṇo   kittisaddo   abbhuggato
paṇḍito    byatto    medhāvī    bahussuto   cittakathī   kalyāṇapaṭibhāṇo
buddho  4-  ceva  arahā  ca  sādhu  kho  pana  tathārūpānaṃ  arahataṃ dassanaṃ
hotīti    .    athakho    setabyakā    brāhmaṇagahapatikā    setabyāya
@Footnote: 1 Yu. pāyāsisuttanta. Ma. pāyāsisutta. 2 Ma. Yu. siṃsapāvane. ito paraṃ
@īdisameva. 3 Sī. Yu. sukkaṭadukkaṭānaṃ. 4 Ma. vuddho. Yu. vuḍḍho. ito
@paraṃ īdisameva.
Nikkhamitvā    saṅghasaṅghīgaṇībhūtā    1-    uttarenamukhā   gacchanti   yena
sīsapāvanaṃ 2-.
     [302]  Tena  kho  pana  samayena  pāyāsi  rājañño uparipāsāde
divāseyyaṃ   upagato   hoti   .   addasā   kho   pāyāsi   rājañño
setabyake   brāhmaṇagahapatike   setabyāya   nikkhamitvā  saṅghasaṅghīgaṇībhūte
uttarenamukhe    gacchante   3-   disvā   khattaṃ   āmantesi   kiṃ   nu
kho   bho   khatte  setabyakā  brāhmaṇagahapatikā  setabyāya  nikkhamitvā
saṅghasaṅghīgaṇībhūtā uttarenamukhā gacchanti yena sīsapāvananti 4-.
     {302.1} Atthi kho bho samaṇo kumārakassapo samaṇassa gotamassa sāvako
kosalesu   cārikaṃ   caramāno   mahatā   bhikkhusaṅghena  saddhiṃ  pañcamattehi
bhikkhusatehi   setabyaṃ   anuppatto  setabyāyaṃ  viharati  uttarena  setabyaṃ
sīsapāvane   taṃ  kho  pana  bhavantaṃ  kumārakassapaṃ  evaṃkalyāṇo  kittisaddo
abbhuggato     paṇḍito     viyatto    medhāvī    bahussuto    cittakathī
kalyāṇapaṭibhāṇo   buddho   ceva   arahā   ca   5-   tamete   bhavantaṃ
kumārakassapaṃ   dassanāya   upasaṅkamissantīti   6-  .  tenahi  bho  khatte
yena    setabyakā    brāhmaṇagahapatikā    tenupasaṅkama    upasaṅkamitvā
setabyake   brāhmaṇagahapatike   evaṃ   vadehi   pāyāsi  bho  rājañño
@Footnote: 1 Sī. saṅghāsaṅghīgaṇībhūtā. 2 ito paraṃ Sī. Yu. tenupasaṅkamantīti dissati.
@3 ito paraṃ Sī. Yu. tenupasaṅkamanteti dissati. 4 Ma. yena siṃsapāvanaṃ.
@5 Ma. Yu. cāti. 6 Ma. Yu. upasaṅkamantīti.
Evamāha   āgamentu   kira   bhavanto   pāyāsi   1-  rājañño  samaṇaṃ
kumārakassapaṃ   dassanāya  upasaṅkamissatīti  2-  purā  samaṇo  kumārakassapo
setabyake     brāhmaṇagahapatike     bāle     abyatte    saññāpeti
itipi   atthi   paro   3-   loko   atthi   sattā  opapātikā  atthi
sukatadukkaṭānaṃ    kammānaṃ    phalaṃ   vipākoti   natthi   hi   bho   khatte
paro    loko    natthi    sattā   opapātikā   natthi   sukatadukkaṭānaṃ
kammānaṃ   phalaṃ   vipākoti  .  evaṃ  bhoti  kho  so  khattā  pāyāsissa
rājaññassa     paṭissutvā     yena     setabyakā    brāhmaṇagahapatikā
tenupasaṅkami   upasaṅkamitvā   setabyake   brāhmaṇagahapatike   etadavoca
pāyāsi  bho  rājañño  evamāha  āgamentu  kira  bhavanto  pāyāsi 4-
rājañño samaṇaṃ kumārakassapaṃ dassanāya upasaṅkamissatīti.
     {302.2}  Athakho  pāyāsi rājañño setabyakehi brāhmaṇagahapatikehi
parivuto    yena   sīsapāvanaṃ   yenāyasmā   kumārakassapo   tenupasaṅkami
upasaṅkamitvā   āyasmatā   kumārakassapena   saddhiṃ   sammodi  sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdi  .  setabyakāpi  kho
brāhmaṇagahapatikā       appekacce       āyasmantaṃ      kumārakassapaṃ
abhivādetvā   ekamantaṃ  nisīdiṃsu  appekacce  āyasmatā  kumārakassapena
saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā  ekamantaṃ
nisīdiṃsu     appekacce     yenāyasmā     kumārakassapo     tenañjaliṃ
paṇāmetvā   ekamantaṃ   nisīdiṃsu   appekacce   nāmagottaṃ   sāvetvā
@Footnote: 1-4 Ma. pāyāsipi. 2 Ma. itisaddo natthi. 3 Yu. paraloko.
Ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
     {302.3}  Ekamantaṃ  nisinno  kho  pāyāsi  rājañño  āyasmantaṃ
kumārakassapaṃ  etadavoca  ahañhi  bho  kassapa evaṃvādī evaṃdiṭṭhī itipi natthi
paro   loko   natthi  sattā  opapātikā  natthi  sukatadukkaṭānaṃ  kammānaṃ
phalaṃ  vipākoti  .  sohaṃ 1- rājañña evaṃvādiṃ evaṃdiṭṭhiṃ addasaṃ vā assosiṃ
vā  kathañhi  nāma  evaṃ  vadeyya  itipi  natthi  paro  loko natthi sattā
opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti
     {302.4}     tenahi    rājañña    taññevettha    paṭipucchissāmi
yathā   te   khameyya  tathā  naṃ  byākareyyāsi  taṃ  kiṃ  maññasi  rājañña
ime  candimasuriyā  imasmiṃ  vā loke parasmiṃ vā devā vā [2]- manussā
vāti   .   ime   bho  kassapa  candimasuriyā  parasmiṃ  loke  na  imasmiṃ
devā   te   na  manussāti  .  imināpi  kho  te  rājañña  pariyāyena
evaṃ   hotu   itipi   atthi   paro   loko  atthi  sattā  opapātikā
atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.
     [303]   Kiñcāpi   bhavaṃ   kassapo   evamāha   athakho  evamme
ettha   hoti   itipi   natthi   paro  loko  natthi  sattā  opapātikā
natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ  vipākoti  .  atthi  pana  rājañña
pariyāyo   yena   te   pariyāyena   evaṃ   hoti   itipi  natthi  paro
loko    natthi   sattā   opapātikā   natthi   sukatadukkaṭānaṃ   kammānaṃ
phalaṃ   vipākoti  .  atthi  bho  kassapa  pariyāyo  yena  me  pariyāyena
@Footnote: 1 Ma. Yu. nāhaṃ. 2 Ma. Yu. te.
Evaṃ   hoti   itipi   natthi   paro   loko  natthi  sattā  opapātikā
natthi    sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipākoti   .   yathākathaṃ   viya
rājaññāti   .   idha   me   bho   kassapa  mittāmaccā  ñātisālohitā
pāṇātipātī   adinnādāyī   kāmesu   micchācārī  musāvādī  pisuṇāvācā
pharusavācā        samphappalāpī        abhijjhālū        byāpannacittā
micchādiṭṭhī    te    aparena   samayena   ābādhikā   honti   dukkhitā
bāḷhagilānā    yadāhaṃ    jānāmi    nadānime    imamhā    ābādhā
vuṭṭhahissantīti   tyāhaṃ   upasaṅkamitvā   evaṃ    vadāmi  santi  kho  bho
eke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  ye  te  pāṇātipātī
adinnādāyī      kāmesu     micchācārī     musāvādī     pisuṇāvācā
pharusavācā     samphappalāpī    abhijjhālū    byāpannacittā    micchādiṭṭhī
te   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ
upapajjantīti
     {303.1}   bhavanto   kho   pāṇātipātī   adinnādāyī   kāmesu
micchācārī     musāvādī     pisuṇāvācā     pharusavācā    samphappalāpī
abhijjhālū    byāpannacittā    micchādiṭṭhī    sace   tesaṃ   bhavati   1-
samaṇabrāhmaṇānaṃ   saccaṃ   vacanaṃ   bhavanto   kāyassa   bhedā  parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjissanti   sace   bho  kāyassa
bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyyātha
yena   me   āgantvā   āroceyyātha   itipi   atthi   paro  loko
atthi    sattā    opapātikā    atthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ
@Footnote: 1 Ma. Yu. bhavataṃ. ito paraṃ īdisameva.
Vipākoti    bhavanto    kho    pana   me   saddhāyikā   paccayikā   yaṃ
bhavantebhi    diṭṭhaṃ    yathā   sāmaṃ   diṭṭhaṃ   evametaṃ   bhavissatīti   te
me   sādhūti   paṭissutvā   neva   āgantvā   ārocenti   na   pana
dūtaṃ    pahiṇanti   ayampi   kho   bho   kassapa   pariyāyo   yena   me
pariyāyena   evaṃ   hoti   itipi   natthi   paro   loko  natthi  sattā
opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.
     [304]    Tenahi   rājañña   taññevettha   paṭipucchissāmi   yathā
te   khameyya   tathā   naṃ   byākareyyāsi   taṃ   kiṃ   maññasi  rājañña
idha   te  purisā  coraṃ  āgucāriṃ  gahetvā  dasseyyuṃ  ayante  bhante
coro   āgucārī   imassa   yaṃ   icchasi   taṃ  daṇḍaṃ  vadehīti  1-  te
tvaṃ   evaṃ   vadeyyāsi   tenahi   bho   imaṃ   purisaṃ  daḷhāya  rajjuyā
pacchābāhaṃ   gāḷhabandhanaṃ  bandhitvā  khuramuṇḍaṃ  kāretvā  2-  kharassarena
paṇavena  rathiyāya  3-  rathiyaṃ  siṅghāṭakena  siṅghāṭakaṃ  parinetvā dakkhiṇena
dvārena   nikkhamitvā   dakkhiṇato   nagarassa   āghātane  sīsaṃ  chindathāti
te   te   sādhūti   paṭissutvā  taṃ  purisaṃ  daḷhāya  rajjuyā  pacchābāhaṃ
gāḷhabandhanaṃ    bandhitvā    khuramuṇḍaṃ   kāretvā   kharassarena   paṇavena
rathiyāya   rathiyaṃ   siṅghāṭakena  siṅghāṭakaṃ  parinetvā  dakkhiṇena  dvārena
nikkhamitvā    dakkhiṇato    nagarassa   āghātane   nisīdāpeyyuṃ   labheyya
nu  kho  bho  4-  coro  coraghātesu āgamentu tāva bhavanto coraghātā
@Footnote: 1 Sī. Ma. Yu. paṇehīti. 2 Sī. Ma. Yu. karitvā. ito paraṃ īdisameva.
@3 Ma. rathikāya rathikaṃ. ito paraṃ īdisameva. 4 Ma. Yu. so.
Amukasmiṃ   [1]-   gāme  vā  nigame  vā  mittāmaccā  ñātisālohitā
yāvāhaṃ   tesaṃ   uddisitvā   2-  āgacchāmīti  udāhu  vippalapantasseva
coraghātā   sīsaṃ   chindeyyunti    .   na  hi  so  bho  kassapa  coro
labheyya   coraghātesu   āgamentu   tāva  bhavanto  coraghātā  amukasmiṃ
gāme   vā   nigame   vā  mittāmaccā  ñātisālohitā  yāvāhaṃ  tesaṃ
uddisitvā    āgacchāmīti    athakho   naṃ   vippalapantasseva   coraghātā
sīsaṃ chindeyyunti.
     {304.1}   So  hi  nāma  rājañña  coro  manusso  manussabhūtesu
coraghātesu  na  labhissati  āgamentu  tāva  bhavanto  coraghātā  amukasmiṃ
gāme   vā   nigame   vā  mittāmaccā  ñātisālohitā  yāvāhaṃ  tesaṃ
uddisitvā   āgacchāmīti   kiṃ   pana   te   mittāmaccā  ñātisālohitā
pāṇātipātī   adinnādāyī   kāmesu   micchācārī  musāvādī  pisuṇāvācā
pharusavācā   samphappalāpī   abhijjhālū   byāpannacittā  micchādiṭṭhī  [3]-
kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannā
labhissanti   nirayapālesu   āgamentu   tāva   bhavanto  nirayapālā  yāva
mayaṃ   pāyāsissa   rājaññassa   gantvā   ārocema  itipi  atthi  paro
loko    atthi   sattā   opapātikā   atthi   sukatadukkaṭānaṃ   kammānaṃ
phalaṃ   vipāko  4-  imināpi  kho  te  rājañña  pariyāyena  evaṃ  hotu
itipi    atthi    paro    loko   atthi   sattā   opapātikā   atthi
sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.
@Footnote: 1 Ma. Yu. me. ito paraṃ īdisameva. 2 Yu. uddassetvā. ito paraṃ īdisameva.
@3 Ma. te. 4 Ma. Yu. vipākoti.
     [305]   Kiñcāpi   bhavaṃ   kassapo   evamāha   athakho  evamme
ettha   hoti   itipi   natthi   paro  loko  natthi  sattā  opapātikā
natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ  vipākoti  .  atthi  pana  rājañña
pariyāyo   yena   te   pariyāyena   evaṃ   hoti   itipi  natthi  paro
loko    natthi   sattā   opapātikā   natthi   sukatadukkaṭānaṃ   kammānaṃ
phalaṃ   vipākoti  .  atthi  bho  kassapa  pariyāyo  yena  me  pariyāyena
evaṃ   hoti   itipi   natthi   paro   loko  natthi  sattā  opapātikā
natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.
     {305.1}   Yathākathaṃ   viya  rājaññāti  .  idha  me  bho  kassapa
mittāmaccā    ñātisālohitā   pāṇātipātā   paṭiviratā   adinnādānā
paṭiviratā  kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisuṇavācā 1-
paṭiviratā  pharusavācā  2-  paṭiviratā  samphappalāpā  paṭiviratā  anabhijjhālū
abyāpannacittā   sammādiṭṭhī   te  aparena  samayena  ābādhikā  honti
dukkhitā   bāḷhagilānā   yadāhaṃ   jānāmi  nadānime  imamhā  ābādhā
vuṭṭhahissantīti  tyāhaṃ  upasaṅkamitvā  evaṃ  vadāmi  santi  kho  bho eke
samaṇabrāhmaṇā    evaṃvādino   evaṃdiṭṭhino   ye   te   pāṇātipātā
paṭiviratā   adinnādānā   paṭiviratā   kāmesu   micchācārā   paṭiviratā
musāvādā   paṭiviratā   pisuṇāvācā   paṭiviratā   pharusavācā   paṭiviratā
samphappalāpā        paṭiviratā       anabhijjhālū       abyāpannacittā
sammādiṭṭhī   te   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ
@Footnote: 1-2 Ma. Yu. pisuṇāya vācāya paṭiviratā pharusāya vācāya .... ito paraṃ īdisameva.
Upapajjantīti    bhavanto   kho   pāṇātipātā   paṭiviratā   adinnādānā
paṭiviratā    kāmesu    micchācārā   paṭiviratā   musāvādā   paṭiviratā
pisuṇāvācā   paṭiviratā   pharusavācā   paṭiviratā  samphappalāpā  paṭiviratā
anabhijjhālū     abyāpannacittā    sammādiṭṭhī    sace    tesaṃ    bhavati
samaṇabrāhmaṇānaṃ   saccaṃ   vacanaṃ   bhavanto   kāyassa   bhedā  parammaraṇā
sugatiṃ    saggaṃ    lokaṃ   upapajjissanti   sace   bho   kāyassa   bhedā
parammaraṇā   sugatiṃ   saggaṃ   lokaṃ  upapajjeyyātha  yena  me  āgantvā
āroceyyātha   itipi   atthi   paro  loko  atthi  sattā  opapātikā
atthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipākoti   bhavanto   kho   pana
me   saddhāyikā   paccayikā   yaṃ   bhavantebhi   diṭṭhaṃ  yathā  sāmaṃ  diṭṭhaṃ
evametaṃ   bhavissatīti   te   me   sādhūti  paṭissutvā  neva  āgantvā
ārocenti   na  pana  dūtaṃ  pahiṇanti  ayampi  kho  bho  kassapa  pariyāyo
yena   me   pariyāyena   evaṃ  hoti  itipi  natthi  paro  loko  natthi
sattā opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.



             The Pali Tipitaka in Roman Character Volume 10 page 350-360. https://84000.org/tipitaka/read/roman_item.php?book=10&item=300&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=300&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=300&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=300&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=300              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]