ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [52]   Athakho   bhikkhave   vipassī   bhagavā  arahaṃ  sammāsambuddho
sāyaṇhasamaye   2-   paṭisallānā  vuṭṭhito  bhikkhū  āmantesi  idha  mayhaṃ
bhikkhave   rahogatassa   paṭisallīnassa   evaṃ  cetaso  parivitakko  udapādi
mahā   kho   etarahi   bhikkhusaṅgho   bandhumatiyā   rājadhāniyā   paṭivasati
@Footnote: 1 Ma. aññātāroti. 2 Ma. sāyaṇhasamayaṃ.
Aṭṭhasaṭṭhibhikkhusatasahassaṃ     yannūnāhaṃ     bhikkhū     anujāneyyaṃ     caratha
bhikkhave   cārikaṃ   bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya   sukhāya   devamanussānaṃ   mā   ekena  dve  agamittha  desetha
bhikkhave   dhammaṃ   ādikalyāṇaṃ   majjhekalyāṇaṃ   pariyosānakalyāṇaṃ  sātthaṃ
sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ   pakāsetha   santīdha
sattā   apparajakkhajātikā   assavanatā   dhammassa   parihāyanti  bhavissanti
dhammassa    aññātāro    apica    channaṃ    channaṃ   vassānaṃ   accayena
bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyāti
     {52.1}   athakho   bhikkhave  aññataro  mahābrahmā  mama  cetasā
cetoparivitakkamaññāya    seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
brahmaloke   antarahito   mama  purato  pāturahosi  athakho  so  bhikkhave
mahābrahmā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā  yenāhaṃ  tenañjalimpaṇāmetvā
maṃ  etadavoca  evametaṃ  bhagavā  evametaṃ  sugata mahā kho bhante etarahi
bhikkhusaṅgho    bandhumatiyā   rājadhāniyā   paṭivasati   aṭṭhasaṭṭhibhikkhusatasahassaṃ
anujānātu   bhante   bhagavā   bhikkhū  caratha  bhikkhave  cārikaṃ  bahujanahitāya
bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya   devamanussānaṃ
mā   ekena   dve   agamittha   desetha   bhikkhave  dhammaṃ  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ    brahmacariyaṃ    pakāsetha   santīdha   sattā   apparajakkhajātikā
Assavanatā       dhammassa      parihāyanti      bhavissanti      dhammassa
aññātāro   1-   apica   bhante   mayaṃ   tathā  karissāma  yathā  bhikkhū
channaṃ   channaṃ   vassānaṃ   accayena   bandhumatiṃ   rājadhāniṃ  upasaṅkamissanti
pātimokkhuddesāyāti    idamavoca    bhikkhave   so   mahābrahmā   idaṃ
vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyi.
     {52.2}    Anujānāmi    bhikkhave   caratha   cārikaṃ   bahujanahitāya
bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya   devamanussānaṃ
mā   ekena   dve   agamittha   desetha   bhikkhave  dhammaṃ  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ    kelaparipuṇṇaṃ
parisuddhaṃ    brahmacariyaṃ    pakāsetha   santīdha   sattā   apparajakkhajātikā
assavanatā    dhammassa    parihāyanti   bhavissanti   dhammassa   aññātāro
apica   2-  mayaṃ  tathā  karissāma  yathā  channaṃ  channaṃ  vassānaṃ  accayena
bandhumatī  rājadhānī  upasaṅkamitabbā  pātimokkhuddesāyāti . Athakho [3]-
bhikkhave bhikkhū yebhuyyena ekāheneva janapadacārikaṃ pakkamiṃsu.



             The Pali Tipitaka in Roman Character Volume 10 page 53-55. https://84000.org/tipitaka/read/roman_item.php?book=10&item=52&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=52&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=52&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=52&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=52              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]