ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [63]    Kittāvatā    ca    ānanda   attānaṃ   samanupassamāno
samanupassati   .   vedanaṃ   vā   hi   ānanda   attānaṃ  samanupassamāno
samanupassati   vedanā  me  attāti  na  heva  kho  me  vedanā  attā
appaṭisaṃvedano  me  attāti  [1]-  .  na  heva kho me vedanā attā
nopi   appaṭisaṃvedano   me  attā  attā  me  vedayati  vedanādhammo
hi   me   attāti   iti   vā   hi   ānanda  attānaṃ  samanupassamāno
samanupassati.
     {63.1}   Tatrānanda  yo  so  evamāha  vedanā  me  attāti
so   evamassa   vacanīyo   tisso   kho  imā  āvuso  vedanā  sukhā
vedanā   dukkhā   vedanā   adukkhamasukhā   vedanā   imāsaṃ   kho  tvaṃ
tissannaṃ   vedanānaṃ   katamaṃ   attato   samanupassasīti   .  yasmiṃ  ānanda
samaye  sukhaṃ  vedanaṃ  vedeti  neva  tasmiṃ  samaye  dukkhaṃ  vedanaṃ  vedeti
na  adukkhamasukhaṃ  vedanaṃ  vedeti  sukhaṃyeva  tasmiṃ  samaye  vedanaṃ vedeti.
Yasmiṃ   ānanda   samaye   dukkhaṃ   vedanaṃ   vedeti  neva  tasmiṃ  samaye
sukhaṃ   vedanaṃ   vedeti   na   adukkhamasukhaṃ   vedanaṃ   vedeti   dukkhaṃyeva
tasmiṃ   samaye   vedanaṃ   vedeti  .  yasmiṃ  ānanda  samaye  adukkhamasukhaṃ
@Footnote: 1 Ma. Yu. iti vā hi ānanda samanupassamāno samanupassati.
Vedanaṃ   vedeti   neva   tasmiṃ  samaye  sukhaṃ  vedanaṃ  vedeti  na  dukkhaṃ
vedanaṃ vedeti adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti.
     {63.2}   Sukhāpi   kho   ānanda   vedanā   aniccā   saṅkhatā
paṭiccasamuppannā   khayadhammā   vayadhammā   virāgadhammā   nirodhadhammā  .
Dukkhāpi   kho   ānanda   vedanā   aniccā   saṅkhatā  paṭiccasamuppannā
khayadhammā   vayadhammā   virāgadhammā   nirodhadhammā  .  adukkhamasukhāpi  kho
ānanda    vedanā    aniccā    saṅkhatā   paṭiccasamuppannā   khayadhammā
vayadhammā  virāgadhammā  nirodhadhammā  .  tassa  sukhaṃ  vedanaṃ  vedayamānassa
eso  me  attāti  hoti  tassāyeva  sukhāya  vedanāya  nirodhā byagā
me  attāti  hoti  .  dukkhaṃ  vedanaṃ  vedayamānassa  eso  me attāti
hoti   .  tassāyeva  dukkhāya  vedanāya  nirodhā  byagā  me  attāti
hoti   .  adukkhamasukhaṃ  vedanaṃ  vedayamānassa  eso  me  attāti  hoti
tassāyeva  adukkhamasukhāya  vedanāya  nirodhā  byagā  me attāti hoti.
Iti   so   diṭṭhe   va   dhamme  aniccaṃ  sukhadukkhavokiṇṇaṃ  uppādavayadhammaṃ
attānaṃ   samanupassamāno   samanupassati  yo  so  evamāha  vedanā  me
attāti  .  tasmātihānanda  etenapetaṃ  nakkhamati  vedanā  me  attāti
samanupassituṃ
     {63.3} tatrānanda yo so evamāha na heva kho me vedanā attā
appaṭisaṃvedano   me   attāti  so  evamassa  vacanīyo  yattha  panāvuso
sabbaso   vedayitaṃ   atthi   1-   api   nu   kho   tattha   asmīti  2-
@Footnote: 1 Ma. Yu. natthi. 2 Ma. ayamahamasmīti. ito paraṃ īdisameva.
Siyāti  .  no  hetaṃ  bhante  .  tasmātihānanda  etenapetaṃ nakkhamati na
heva kho me vedanā attā appaṭisaṃvedano me attāti samanupassituṃ.
     {63.4} Tatrānanda yo so evamāha na heva kho me vedanā attā
nopi  appaṭisaṃvedano  [1]-  attā  attā  me  vedayati  vedanādhammo
hi  me  attāti  .  so  evamassa vacanīyo vedanā ca hi āvuso sabbena
sabbaṃ   sabbathā   sabbaṃ  aparisesā  nirujjheyyuṃ  sabbaso  vedanāya  asati
vedanānirodhā  api  nu kho tattha ahamasmīti 2- siyāti. No hetaṃ bhante.
Tasmātihānanda  etenapetaṃ  nakkhamati  na  heva  kho  me  vedanā attā
nopi  appaṭisaṃvedano  [3]-  attā  attā  me  vedayati  vedanādhammo
hi me attāti samanupassituṃ.



             The Pali Tipitaka in Roman Character Volume 10 page 78-80. https://84000.org/tipitaka/read/roman_item.php?book=10&item=63&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=63&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=63&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=63&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=63              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]