ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [131]  Yaṃpi  bhikkhave  tathāgato  purimaṃ  jātiṃ  purimaṃ bhavaṃ purimaṃ niketaṃ
pubbe   manussabhūto   samāno   daḷhasamādāno  ahosi  kusalesu  dhammesu
avatthitasamādāno   kāyasucarite   vacīsucarite   manosucarite  dānasaṃvibhāge
sīlasamādāne      uposathupavāse      matteyyatāya     petteyyatāya
@Footnote: 1 Yu. avivaradanto .  2 Yu. pahūlājivho .  3 Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page160.

Sāmaññatāya brahmaññatāya kulejeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu . so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati . so tattha aññe deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi . So tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati. [132] Supatiṭṭhitapādo hoti samaṃ pādaṃ bhūmiyaṃ nikkhipati samaṃ uddharati samaṃ sabbāvantehi pādatalehi bhūmiṃ phusati. So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadaṭṭhāvariyappatto sattaratanasamannāgato . Tassimāni satta ratanāni bhavanti seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ . Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati rājā samāno kiṃ labhati akkhambhiyo 1- hoti kenaci @Footnote: 1 Yu. avikkhambhiyo.

--------------------------------------------------------------------------------------------- page161.

Manussabhūtena paccatthikena paccāmittena rājā samāno idaṃ labhati . sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado buddho samāno kiṃ labhati akkhambhiyo hoti abbhantarehi vā bāhirehi vā paccatthikehi [1]- paccāmittehi rāgena vā dosena vā mohena vā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ . buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [133] Sacce ca dhamme ca dame ca saṃyame soceyyasīlālayuposathesu ca pāṇe 2- ahiṃsāya asāhase rato daḷhaṃ samādāya samantamācari 3-. So tena kammena tidivaṃ apakkami 4- sukhañca khiḍḍā ratiyo ca annubhi 5- tato cavitvā punarāgato idha samehi pādehi phusī basundharaṃ. Byākaṃsu veyyañjanikā samāgatā samappatiṭṭhassa na hoti khambhanā gihissa vā pabbajitassa vā pana 6- taṃ lakkhaṇaṃ bhavati tadatthajotakaṃ. @Footnote: 1 Yu. vā. 2 Ma. Yu. dāne. 3 Ma. Yu. samattamācari. 4 Ma. Yu. divaṃ samakkami. @5 Ma. anvabhi. Yu. ānubhi. 6 Ma. Yu. puna.

--------------------------------------------------------------------------------------------- page162.

Akkhambhiyo hoti agāramāvasaṃ parābhibhū sattubhi nappamaddano manussabhūtenidha hoti 1- kenaci akkhambhiyo tassa phalena kammuno. Sace va 2- pabbajjamupeti tādiso nekkhammachandābhirato vicakkhaṇo aggo na so gacchati jātu khambhanaṃ 3- naruttamo esa hi tassa dhammatāti.


             The Pali Tipitaka in Roman Character Volume 11 page 159-162. https://84000.org/tipitaka/read/roman_item.php?book=11&item=131&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=131&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=131&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=131&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=131              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]