ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [148]  Yaṃpi  bhikkhave  tathāgato  purimaṃ  jātiṃ  purimaṃ bhavaṃ purimaṃ niketaṃ
pubbe    manussabhūto    samāno   akkodhano   ahosi   anupāyāsabahulo
bahunnaṃpi   6-   vutto   samāno   nābhisajji   na   kuppi  na  byāpajji
@Footnote: 1 Yu. ...katena. 2 Ma. Yu. uppāda.... 3 Ma. dakkhiti. 4 Ma. ca. Yu. va.
@5 Ma. ca. Yu. vasaddo na dissati. 6 Ma. Yu. bahumpi.
Na    patiṭṭhayi    na    kopañca    dosañca   appaccayañca   pātvākāsi
dātā   ca   ahosi   sukhumānaṃ   mudukānaṃ   attharaṇānaṃ   pāpuraṇānaṃ  1-
khomasukhumānaṃ   kappāsikasukhumānaṃ   koseyyasukhumānaṃ   kambalasukhumānaṃ  .  so
tassa    kammassa    katattā   upacitattā   .pe.   so   tato   cuto
itthattaṃ     āgato     samāno     imaṃ    mahāpurisalakkhaṇaṃ    paṭilabhati
suvaṇṇavaṇṇo hoti kāñcanasannibhataco.
     {148.1}  So  tena  lakkhaṇena samannāgato sace agāraṃ ajjhāvasati
rājā  hoti  cakkavatti  .pe.  rājā samāno kiṃ labhati lābhī hoti sukhumānaṃ
mudukānaṃ     attharaṇānaṃ    pāpuraṇānaṃ    khomasukhumānaṃ    kappāsikasukhumānaṃ
koseyyasukhumānaṃ   kambalasukhumānaṃ   rājā   samāno   idaṃ   labhati  .pe.
Buddho   samāno   kiṃ   labhati  lābhī  hoti  sukhumānaṃ  mudukānaṃ  attharaṇānaṃ
pāpuraṇānaṃ      khomasukhumānaṃ      kappāsikasukhumānaṃ      koseyyasukhumānaṃ
kambalasukhumānaṃ   buddho   samāno   idaṃ   labhati   .   etamatthaṃ   bhagavā
avoca. Tatthetaṃ vuccati
     [149] Akkodhañca adhiṭṭhahi adāsi 2-
               dānañca vatthāni sukhumāni succhavīni
               purimatarabhave ṭhito abhivisajji
               mahimiva suro abhivassaṃ 3-.
               Taṃ katvāna ito cuto dibbamupapajji
               sukataṃ phalavipākamanubhutvā kanakatanupaṭiko 4-
               idhābhibhavati 5- suravarataroriva indo.
@Footnote: 1 Ma. pāvuraṇānaṃ. 2 Yu. adāsi ca. 3 Yu. ābhivassaṃ. 4 ... tanusannibho.
@5 Yu. idha bhavati.
               Gehañcāvasati 1- naro apabbajjamicchaṃ
               mahatiṃ 2- mahiṃ pasāsati 3-
               pasayha sahidha sattaratanaṃ 4- paṭilabhati
               vipulasukhumacchavisuciñca 5-.
               Lābhī acchādanavatthamokkhapāpuraṇānaṃ
               bhavati yadi anagāriyatamupeti
               suhitapurimakataphalaṃ anubhavati
               na bhavati katassa panāsoti.



             The Pali Tipitaka in Roman Character Volume 11 page 173-175. https://84000.org/tipitaka/read/roman_item.php?book=11&item=148&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=148&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=148&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=148&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=148              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]