ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

page188.

[166] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosi yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā ahosi . so tassa kammassa katattā upacitattā .pe. so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati pahūtajivho ca hoti brahmassaro ca karavikabhāṇī. {166.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. Rājā samāno kiṃ labhati ādeyyavāco hoti ādiyantassa 1- vacanaṃ brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogikā kumārā rājā samāno idaṃ labhati . .pe. Buddho samāno kiṃ labhati ādeyyavāco hoti ādiyantassa 1- vacanaṃ bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [167] Akkosabhaṇḍanavihesakāriṃ ubbādhakaraṃ 2- bahujanappamaddanaṃ abāḷhagiraṃ so nabhaṇi pharusaṃ madhuraṃ bhaṇi susahitaṃ sakhilaṃ. @Footnote: 1 Ma. Yu. ādiyantissa. 2 Ma. ubbādhikaṃ. Yu. ubbāyikaṃ.

--------------------------------------------------------------------------------------------- page189.

Manaso piyā hadayagāminiyo vācā so erayati kaṇṇasukhā vācā suciṇṇaphalamanubhavi saggesu vedayitha 1- puññaphalaṃ viditvā so sucaritassa phalaṃ brahmassarattamidhajjhagamā jivhāssa hoti vipulā puthulā 2- ādeyyavākyavacano bhavati gihinopi ijjhati yathā bhaṇato atha ce 3- pabbajati so manujo ādiyantassa vacanaṃ janakā 4- bahuno bahuṃ subhaṇitaṃ bhaṇatoti.


             The Pali Tipitaka in Roman Character Volume 11 page 188-189. https://84000.org/tipitaka/read/roman_item.php?book=11&item=166&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=166&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=166&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=166&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=166              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]