ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [222]   Tena  kho  pana  samayena  pāveyyakānaṃ  mallānaṃ  ubbhatakaṃ
nāma   navaṃ   saṇṭhāgāraṃ   acirakāritaṃ   hoti  anajjhāvutthaṃ  samaṇena  vā
brāhmaṇena  vā  kenaci  vā  manussabhūtena  .  assosuṃ  kho pāveyyakā
mallā   bhagavā   kira   mallesu   cārikañcaramāno   mahatā  bhikkhusaṅghena
saddhiṃ   pañcamattehi   bhikkhusatehi   pāvaṃ   anuppatto   pāvāyaṃ   viharati
cundassa   kammāraputtassa   ambavaneti   .   athakho  pāveyyakā  mallā
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  pāveyyakā  mallā
bhagavantaṃ   etadavocuṃ   idha  bhante  pāveyyakānaṃ  mallānaṃ  ubbhatakannāma
navaṃ   saṇṭhāgāraṃ   acirakāritaṃ   hoti   1-   anajjhāvutthaṃ  samaṇena  vā
brāhmaṇena  vā  kenaci  vā  manussabhūtena  tañca  kho  2- bhante bhagavā
paṭhamaṃ   paribhuñjatu   bhagavatā   paṭhamaṃ  paribhuttaṃ  pacchā  pāveyyakā  mallā
paribhuñjissanti   tadassa   3-   pāveyyakānaṃ   mallānaṃ   dīgharattaṃ  hitāya
sukhāyāti  .  adhivāsesi  kho 4- bhagavā tuṇhībhāvena. Athakho pāveyyakā
@Footnote: 1 Yu. ayaṃ na dissati. 2 Yu. taṃ bhante. 3 Yu. pāveyyakā mallā paribhuñjissanti
@tadasusāti ime pāṭhā na dissanti. 4 Yu. khosaddo na dissati.
Mallā  bhagavato  adhivāsanaṃ  viditvā  uṭṭhāyāsanā  bhagavantaṃ  abhivādetvā
padakkhiṇaṃ    katvā    yena    saṇṭhāgāraṃ   tenupasaṅkamiṃsu   upasaṅkamitvā
sabbasanthariṃ    saṇṭhāgāraṃ    santharitvā   1-   āsanāni   paññāpetvā
udakamaṇikaṃ    patiṭṭhāpetvā   telappadīpaṃ   āropetvā   yena   bhagavā
tenupasaṅkamiṃsu  upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  aṭṭhaṃsu .
Ekamantaṃ  ṭhitā  kho  te  2-  pāveyyakā  mallā  bhagavantaṃ  etadavocuṃ
sabbasantharisanthataṃ   3-   bhante  saṇṭhāgāraṃ  [4]-  āsanāni  paññattāni
udakamaṇiko   patiṭṭhāpito   telappadīpo   āropito   yassadāni   bhante
bhagavā kālaṃ maññatīti.



             The Pali Tipitaka in Roman Character Volume 11 page 222-223. https://84000.org/tipitaka/read/roman_item.php?book=11&item=222&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=222&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=222&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=222&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=222              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]