ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [229]  Atthi  kho  āvuso  tena  bhagavatā jānatā passatā arahatā
sammāsambuddhena   cattāro   dhammā   sammadakkhātā   tattha   sabbeheva
saṅgāyitabbaṃ    .pe.    atthāya   hitāya   sukhāya   devamanussānaṃ  .
Katame   cattāro   .   cattāro  satipaṭṭhānā  idhāvuso  bhikkhu  kāye
kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ   .  vedanāsu  vedanā  .  citte  cittā  .  dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ.
     [230]   Cattāro   sammappadhānā   idhāvuso   bhikkhu  anuppannānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   anuppādāya   chandaṃ   janeti   vāyamati
viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti  vāyamati  viriyaṃ  ārabhati
@Footnote: 1 Ma. Yu. dibbo vihāro. 2 Ma. brahmā vihāro. 3 Ma. Yu. saṅgītiyattikaṃ
@niṭṭhitanti na dissanti.
Cittaṃ   paggaṇhāti   padahati   anuppannānaṃ   kusalānaṃ  dhammānaṃ  uppādāya
chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati
uppannānaṃ    kusalānaṃ    dhammānaṃ   ṭhitiyā   asammosāya   bhiyyobhāvāya
vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ paggaṇhāti padahati.
     [231]  Cattāro  iddhipādā idhāvuso bhikkhu chandasamādhipadhānasaṅkhāra-
samannāgataṃ     iddhipādaṃ    bhāveti    viriyasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ     bhāveti     cittasamādhipadhānasaṅkhārasamannāgataṃ     iddhipādaṃ
bhāveti vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
     [232]   Cattāri   jhānāni   idhāvuso   bhikkhu  vivicceva  kāmehi
vivicca    akusalehi    dhammehi    savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ
paṭhamajjhānaṃ    upasampajja    viharati   vitakkavicārānaṃ   vūpasamā   ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyajjhānaṃ    upasampajja    viharati   pītiyā   ca   virāgā   upekkhako
ca   viharati   sato   ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeti  yantaṃ
ariyā    ācikkhanti    upekkhako    satimā    sukhavihārīti   tatiyajjhānaṃ
upasampajja  viharati  sukhassa  ca  pahānā  dukkhassa  ca  pahānā  pubbe  va
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthajjhānaṃ upasampajja viharati.
     [233]   Catasso  samādhibhāvanā  atthāvuso  samādhibhāvanā  bhāvitā
Bahulīkatā   diṭṭhadhammasukhavihārāya   saṃvattati   .  atthāvuso  samādhibhāvanā
bhāvitā    bahulīkatā    ñāṇadassanapaṭilābhāya   saṃvattati   .   atthāvuso
samādhibhāvanā    bhāvitā    bahulīkatā    satisampajaññāya    saṃvattati  .
Atthāvuso    samādhibhāvanā    bhāvitā    bahulīkatā   āsavānaṃ   khayāya
saṃvattati.
     {233.1}   Katamā   cāvuso   samādhibhāvanā   bhāvitā  bahulīkatā
diṭṭhadhammasukhavihārāya   saṃvattati   .   idhāvuso  bhikkhu  vivicceva  kāmehi
vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ   .pe.   catutthajjhānaṃ
upasampajja   viharati   ayaṃ   āvuso   samādhibhāvanā   bhāvitā  bahulīkatā
diṭṭhadhammasukhavihārāya saṃvattati.
     {233.2}   Katamā   cāvuso   samādhibhāvanā   bhāvitā  bahulīkatā
ñāṇadassanapaṭilābhāya    saṃvattati    .    idhāvuso   bhikkhu   ālokasaññaṃ
manasikaroti   divāsaññaṃ   adhiṭṭhāti  yathā  divā  tathā  rattiṃ  yathā  rattiṃ
tathā   divā   iti   vivaṭena   cetasā  apariyonaddhena  sappabhāsaṃ  cittaṃ
bhāveti     ayaṃ     āvuso     samādhibhāvanā    bhāvitā    bahulīkatā
ñāṇadassanapaṭilābhāya saṃvattati.
     {233.3}   Katamā   cāvuso   samādhibhāvanā   bhāvitā  bahulīkatā
satisampajaññāya    saṃvattati   .   idhāvuso   bhikkhuno   viditā   vedanā
uppajjanti    viditā   upaṭṭhahanti   viditā   abbhatthaṃ   gacchanti   viditā
saññā    uppajjanti   viditā   upaṭṭhahanti   viditā   abbhatthaṃ   gacchanti
viditā    vitakkā   uppajjanti   viditā   upaṭṭhahanti   viditā   abbhatthaṃ
gacchanti     ayaṃ     āvuso     samādhibhāvanā    bhāvitā    bahulīkatā
satisampajaññāya saṃvattati.
     {233.4}   Katamā   cāvuso   samādhibhāvanā   bhāvitā  bahulīkatā
āsavānaṃ  khayāya  saṃvattati  .  idhāvuso bhikkhu pañcasu upādānakkhandhesu 1-
udayabbayānupassī   viharati   iti   rūpaṃ  iti  rūpassa  samudayo  iti  rūpassa
atthaṅgamo  .  iti  vedanā . Iti saññā. Iti saṅkhārā. Iti viññāṇaṃ
iti   viññāṇassa   samudayo   iti   viññāṇassa   atthaṅgamo   2-   ayaṃ
āvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.
     [234]   Catasso   appamaññā   idhāvuso   bhikkhu  mettāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ    iti    uddhamadho    tiriyaṃ   sabbadhi   sabbattatāya   sabbāvantaṃ
lokaṃ    mettāsahagatena   cetasā   vipulena   mahaggatena   appamāṇena
averena  abyāpajjhena  pharitvā  viharati  .  karuṇāsahagatena  cetasā .
Muditāsahagatena   cetasā   .   upekkhāsahagatena   cetasā   ekaṃ  disaṃ
pharitvā    viharati   tathā   dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   iti
uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ  upekkhāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā viharati.
     [235]  Cattāro  arūpā  3-  idhāvuso  bhikkhu  sabbaso rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto     ākāsoti     ākāsānañcāyatanaṃ     upasampajja    viharati
sabbaso     ākāsānañcāyatanaṃ     samatikkamma     anantaṃ    viññāṇanti
@Footnote: 1 Yu. pañcasupādānakkhandhesu. 2 Yu. atthaṅgamoti. 3 Ma. āruppā.
Viññāṇañcāyatanaṃ     upasampajja    viharati    sabbaso    viññāṇañcāyatanaṃ
samatikkamma    natthi    kiñcīti    ākiñcaññāyatanaṃ    upasampajja   viharati
sabbaso      ākiñcaññāyatanaṃ     samatikkamma     nevasaññānāsaññāyatanaṃ
upasampajja viharati.
     [236]  Cattāri  apassenāni  idhāvuso  bhikkhu  saṅkhāyekaṃ paṭisevati
saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodeti.
     [237]   Cattāro   ariyavaṃsā   idhāvuso   bhikkhu  santuṭṭho  hoti
itarītarena    cīvarena   itarītaracīvarasantuṭṭhiyā   ca   vaṇṇavādī   na   ca
cīvarahetu    anesanaṃ   appaṭirūpaṃ   āpajjati   aladdhā   ca   cīvaraṃ   na
paritassati   laddhā   ca   cīvaraṃ   agadhito   1-  amucchito  anajjhāpanno
ādīnavadassāvī     nissaraṇapañño     paribhuñjati     tāya     ca    pana
itarītaracīvarasantuṭṭhiyā    nevattānukkaṃseti    na    paraṃ   vambheti   yo
hi   tattha   dakkho   analaso   sampajāno   paṭissato  ayaṃ  vuccatāvuso
bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.
     {237.1}  Puna  caparaṃ  āvuso  bhikkhu  santuṭṭho  hoti  itarītarena
piṇḍapātena        itarītarapiṇḍapātasantuṭṭhiyā       ca       vaṇṇavādī
na    ca    piṇḍapātahetu    anesanaṃ    appaṭirūpaṃ   āpajjati   aladdhā
ca   piṇḍapātaṃ   na   paritassati  laddhā  ca  piṇḍapātaṃ  agadhito  amucchito
anajjhāpanno       ādīnavadassāvī       nissaraṇapañño       paribhuñjati
tāya     ca     pana     itarītarapiṇḍapātasantuṭṭhiyā    nevattānukkaṃseti
na    paraṃ   vambheti   yo   hi   tattha   dakkho   analaso   sampajāno
@Footnote: 1 Yu. agathito. evamuparipi.
Paṭissato   ayaṃ   vuccatāvuso   bhikkhu   porāṇe   aggaññe   ariyavaṃse
ṭhito.
     {237.2}  Puna  caparaṃ  āvuso  bhikkhu  santuṭṭho  hoti  itarītarena
senāsanena    itarītarasenāsanasantuṭṭhiyā    ca    vaṇṇavādī    na    ca
senāsanahetu   anesanaṃ   appaṭirūpaṃ   āpajjati   aladdhā   ca  senāsanaṃ
na   paritassati   laddhā   ca  senāsanaṃ  agadhito  amucchito  anajjhāpanno
ādīnavadassāvī     nissaraṇapañño     paribhuñjati     tāya     ca    pana
itarītarasenāsanasantuṭṭhiyā     nevattānukkaṃseti    na    paraṃ    vambheti
yo   hi  tattha  dakkho  analaso  sampajāno  paṭissato  ayaṃ  vuccatāvuso
bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.
     {237.3}  Puna  caparaṃ  āvuso  bhikkhu pahānārāmo hoti pahānarato
bhāvanārāmo   hoti   bhāvanārato   tāya   ca   pana   pahānārāmatāya
pahānaratiyā   bhāvanārāmatāya   bhāvanāratiyā  nevattānukkaṃseti  na  paraṃ
vambheti   yo   hi   tattha   dakkho  analaso  sampajāno  paṭissato  ayaṃ
vuccatāvuso bhikkhu porāṇe aggaññe ariyavaṃse ṭhito 1-.
     [238]  Cattāri  padhānāni  saṃvarappadhānaṃ pahānappadhānaṃ bhāvanāppadhānaṃ
anurakkhanāppadhānaṃ    .    katamañcāvuso    saṃvarappadhānaṃ   .   idhāvuso
bhikkhu   cakkhunā   rūpaṃ   disvā  na  nimittaggāhī  hoti  nānubyañjanaggāhī
yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati
rakkhati   cakkhundriyaṃ   cakkhundriye   saṃvaraṃ   āpajjati  .  sotena  saddaṃ
sutvā   .   ghānena   gandhaṃ  ghāyitvā  .  jivhāya  rasaṃ  sāyitvā .
@Footnote: 1 Ma. ṭhitoti.
Kāyena   phoṭṭhabbaṃ  phusitvā  .  manasā  dhammaṃ  viññāya  na  nimittaggāhī
hoti   nānubyañjanaggāhī   yatvādhikaraṇamenaṃ   manindriyaṃ   asaṃvutaṃ  viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   manindriyaṃ   manindriye   saṃvaraṃ   āpajjati
idaṃ vuccatāvuso saṃvarappadhānaṃ.
     {238.1}   Katamañcāvuso   pahānappadhānaṃ   .   idhāvuso   bhikkhu
uppannaṃ   kāmavitakkaṃ   nādhivāseti   pajahati  vinodeti  byantīkaroti  1-
anabhāvaṅgameti   uppannaṃ   byāpādavitakkaṃ   .pe.  uppannaṃ  vihiṃsāvitakkaṃ
nādhivāseti   pajahati   .pe.   uppannuppanne  pāpake  akusale  dhamme
nādhivāseti    pajahati    vinodeti   byantīkaroti   anabhāvaṅgameti   idaṃ
vuccatāvuso pahānappadhānaṃ.
     {238.2}   Katamañcāvuso   bhāvanāppadhānaṃ   .   idhāvuso  bhikkhu
satisambojjhaṅgaṃ    bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ   .   dhammavicayasambojjhaṅgaṃ  bhāveti  .  viriyasambojjhaṅgaṃ
bhāveti  .  pītisambojjhaṅgaṃ  bhāveti  .  passaddhisambojjhaṅgaṃ  bhāveti .
Samādhisambojjhaṅgaṃ     bhāveti     .    upekkhāsambojjhaṅgaṃ    bhāveti
vivekanissitaṃ     virāganissitaṃ     nirodhanissitaṃ    vossaggapariṇāmiṃ    idaṃ
vuccatāvuso bhāvanāppadhānaṃ.
     {238.3}   Katamañcāvuso   anurakkhanāppadhānaṃ  .  idhāvuso  bhikkhu
uppannaṃ    bhaddakaṃ    samādhinimittaṃ    anurakkhati   aṭṭhikasaññaṃ   puḷuvakasaññaṃ
vinīlakasaññaṃ     vicchiddakasaññaṃ     uddhumātakasaññaṃ     idaṃ    vuccatāvuso
anurakkhanāppadhānaṃ.
@Footnote: 1 Ma. byantiṃ karoti. evamuparipi.
     [239]   Cattāri   ñāṇāni   dhamme   ñāṇaṃ   *-  anvaye  ñāṇaṃ
paricchedañāṇaṃ   1-   sammatiñāṇaṃ   2-   .  aparānipi  cattāri  ñāṇāni
dukkhe    ñāṇaṃ   dukkhasamudaye   3-   ñāṇaṃ   dukkhanirodhe   4-   ñāṇaṃ
dukkhanirodhagāminiyā paṭipadāya 5- ñāṇaṃ.
     [240]   Cattāri   sotāpattiyaṅgāni  sappurisasaṃsevo  saddhammassavanaṃ
yonisomanasikāro dhammānudhammapaṭipatti.
     [241]   Cattāri   sotāpannassa   aṅgāni  idhāvuso  ariyasāvako
buddhe   aveccappasādena   samannāgato  hoti  itipi  so  bhagavā  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi    satthā    devamanussānaṃ    buddho    bhagavāti   dhamme
aveccappasādena   samannāgato   hoti   svākkhāto   bhagavatā   dhammo
sandiṭṭhiko   akāliko   ehipassiko   opanayiko   paccattaṃ   veditabbo
viññūhīti    saṅghe   aveccappasādena   samannāgato   hoti   supaṭipanno
bhagavato   sāvakasaṅgho   ujupaṭipanno  bhagavato  sāvakasaṅgho  ñāyapaṭipanno
bhagavato    sāvakasaṅgho   sāmīcipaṭipanno   bhagavato   sāvakasaṅgho   yadidaṃ
cattāri   purisayugāni   aṭṭha   purisapuggalā   esa  bhagavato  sāvakasaṅgho
āhuneyyo     pāhuneyyo    dakkhiṇeyyo    añjalikaraṇīyo    anuttaraṃ
puññakkhettaṃ    lokassāti    ariyakantehi   sīlehi   samannāgato   hoti
akhaṇḍehi   acchiddehi   asabalehi   akammāsehi  bhujissehi  viññūpasatthehi
aparamaṭṭhehi samādhisaṃvattanikehi.
@Footnote: 1 Ma. pariye ñāṇaṃ. 2 Ma. sammutiyā ñāṇaṃ. Yu. sammutiñāṇaṃ. 3 Yu. samudaye.
@4 Yu. nirodhe. 5 Yu. magge.
@* mīkār—kṛ´์ khagœ ñānaṃ peḌna ñāṇaṃ
     [242]    Cattāri    sāmaññaphalāni   sotāpattiphalaṃ   sakadāgāmiphalaṃ
anāgāmiphalaṃ arahattaphalaṃ.
     [243]    Catasso   dhātuyo   paṭhavīdhātu   āpodhātu   tejodhātu
vāyodhātu.
     [244]  Cattāro  āhārā  kabaḷīkāro 1- āhāro oḷāriko vā
sukhumo    vā    phasso    dutiyo    manosañcetanā   tatiyā   viññāṇaṃ
catutthaṃ.
     [245]   Catasso   viññāṇaṭṭhitiyo  rūpūpāyaṃ  vā  āvuso  viññāṇaṃ
tiṭṭhamānaṃ    tiṭṭhati    rūpārammaṇaṃ    rūpappatiṭṭhaṃ    nandūpasevanaṃ    vuḍḍhiṃ
viruḷhiṃ   vepullaṃ   āpajjati  .  vedanūpāyaṃ  vā  āvuso  .  saññūpāyaṃ
vā   āvuso   .   saṅkhārūpāyaṃ   vā  āvuso  .  viññāṇaṃ  tiṭṭhamānaṃ
tiṭṭhati    saṅkhārārammaṇaṃ   saṅkhārappatiṭṭhaṃ   nandūpasevanaṃ   vuḍḍhiṃ   viruḷhiṃ
vepullaṃ āpajjati.
     [246]    Cattāri    agatigamanāni   chandāgatiṃ   gacchati   dosāgatiṃ
gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati.
     [247]   Cattāro   taṇhuppādā  cīvarahetu  vā  āvuso  bhikkhuno
taṇhā    uppajjamānā    uppajjati    piṇḍapātahetu    vā    āvuso
bhikkhuno    taṇhā    uppajjamānā    uppajjati    senāsanahetu    vā
āvuso   bhikkhuno   taṇhā  uppajjamānā  uppajjati  abhibhavābhavahetu  2-
vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati.
@Footnote: 1 Yu. kabaliṅkāro .  2 Ma. Yu. itibhavā ....
     [248]     Catasso     paṭipadā     dukkhāpaṭipadā    dandhābhiññā
dukkhāpaṭipadā        khippābhiññā       sukhāpaṭipadā       dandhābhiññā
sukhāpaṭipadā khippābhiññā.
     [249]   Aparāpi   catasso   paṭipadā   akkhamā   paṭipadā   khamā
paṭipadā damā paṭipadā samā paṭipadā.
     [250]   Cattāri   dhammapadāni   anabhijjhā   dhammapadaṃ   abyāpādo
dhammapadaṃ sammāsati dhammapadaṃ sammāsamādhi dhammapadaṃ.
     [251]    Cattāri    dhammasamādānāni   atthāvuso   dhammasamādānaṃ
paccuppannaṃ   dukkhañceva   āyatiñca  dukkhavipākaṃ  atthāvuso  dhammasamādānaṃ
paccuppannaṃ   dukkhañceva   āyatiñca   sukhavipākaṃ  atthāvuso  dhammasamādānaṃ
paccuppannaṃ      sukhañceva      āyatiñca     dukkhavipākaṃ     atthāvuso
dhammasamādānaṃ paccuppannaṃ sukhañceva āyatiñca sukhavipākaṃ.
     [252]    Cattāro    dhammakkhandhā    sīlakkhandho    samādhikkhandho
paññākkhandho vimuttikkhandho.
     [253] Cattāri balāni viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ.
     [254]    Cattāri    adhiṭṭhānāni    paññādhiṭṭhānaṃ   saccādhiṭṭhānaṃ
cāgādhiṭṭhānaṃ upasamādhiṭṭhānaṃ.
     [255]   Cattāro  pañhābyākaraṇā  1-  ekaṃsabyākaraṇīyo  pañho
paṭipucchābyākaraṇīyo    pañho    vibhajjabyākaraṇīyo    pañho    ṭhapanīyo
pañho.
@Footnote: 1 Ma. ...byākaraṇāni. Yu. ...vyākaraṇā.
     [256]   Cattāri   kammāni   atthāvuso   kammaṃ  kaṇhaṃ  kaṇhavipākaṃ
atthāvuso    kammaṃ   sukkaṃ   sukkavipākaṃ   atthāvuso   kammaṃ   kaṇhasukkaṃ
kaṇhasukkavipākaṃ    atthāvuso    kammaṃ    akaṇhaasukkaṃ   akaṇhaasukkavipākaṃ
kammakkhayāya saṃvattati.
     [257]   Cattāro   sacchikaraṇīyā   dhammā   pubbenivāso   satiyā
sacchikaraṇīyo      sattānaṃ      cutupapāto     cakkhunā     sacchikaraṇīyo
aṭṭhavimokkhā    kāyena    sacchikaraṇīyā    āsavānaṃ    khayo   paññāya
sacchikaraṇīyo.
     [258] Cattāro oghā kāmogho bhavogho diṭṭhogho avijjogho.
     [259]    Cattāro   yogā   kāmayogo   bhavayogo   diṭṭhiyogo
avijjāyogo.
     [260]   Cattāro   visaṃyogā   kāmayogavisaṃyogo  bhavayogavisaṃyogo
diṭṭhiyogavisaṃyogo avijjāyogavisaṃyogo.
     [261]    Cattāro    ganthā   abhijjhā   kāyagantho   byāpādo
kāyagantho      sīlabbataparāmāso      kāyagantho     idaṃsaccābhiniveso
kāyagantho.
     [262]     Cattāri    upādānāni    kāmupādānaṃ    diṭṭhupādānaṃ
sīlabbatupādānaṃ attavādupādānaṃ.
     [263]   Catasso   yoniyo   aṇḍajayoni  jalābujayoni  saṃsedajayoni
opapātikayoni.
     [264]     Catasso     gabbhāvakkantiyo    idhāvuso    ekacco
asampajāno   mātu   kucchiṃ  okkamati  asampajāno  mātu  kucchismiṃ  ṭhāti
asampajāno   mātu   kucchismā   nikkhamati  ayaṃ  paṭhamā  gabbhāvakkanti .
Puna   caparaṃ   āvuso   idhekacco   sampajāno   mātu  kucchiṃ  okkamati
asampajāno    mātu   kucchismiṃ   ṭhāti   asampajāno   mātu   kucchismā
nikkhamati   ayaṃ  dutiyā  gabbhāvakkanti  .  puna  caparaṃ  āvuso  idhekacco
sampajāno   mātu   kucchiṃ   okkamati   sampajāno  mātu  kucchismiṃ  ṭhāti
asampajāno   mātu   kucchismā   nikkhamati  ayaṃ  tatiyā  gabbhāvakkanti .
Puna   caparaṃ   āvuso   idhekacco   sampajāno   mātu  kucchiṃ  okkamati
sampajāno    mātu    kucchismiṃ    ṭhāti   sampajāno   mātu   kucchismā
nikkhamati ayaṃ catutthā gabbhāvakkanti.
     [265]   Cattāro  attabhāvapaṭilābhā  atthāvuso  attabhāvapaṭilābho
yasmiṃ  attabhāvapaṭilābhe  attasañcetanāyeva  kamati  no  parasañcetanā .
Atthāvuso       attabhāvapaṭilābho       yasmiṃ       attabhāvapaṭilābhe
parasañcetanāyeva    kamati    no    attasañcetanā    .    atthāvuso
attabhāvapaṭilābho  yasmiṃ  attabhāvapaṭilābhe  attasañcetanā  ceva  so 1-
kamati    parasañcetanā   ca   .   atthāvuso   attabhāvapaṭilābho   yasmiṃ
attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā.
     [266]     Catasso     dakkhiṇāvisuddhiyo    atthāvuso    dakkhiṇā
dāyakato    visujjhati    no   paṭiggāhakato   .   atthāvuso   dakkhiṇā
Paṭiggāhakato   visujjhati   no   dāyakato  .  atthāvuso  dakkhiṇā  neva
dāyakato    visujjhati    no   paṭiggāhakato   .   atthāvuso   dakkhiṇā
dāyakato ceva visujjhati paṭiggāhakato ca.
     [267]   Cattāri   saṅgahavatthūni   dānaṃ   piyavajjaṃ  1-  atthacariyā
samānattatā.
     [268]   Cattāro   anariyavohārā   musāvādo   pisuṇā   vācā
pharusā vācā samphappalāpo.
     [269]   Cattāro   ariyavohārā   musāvādā   veramaṇī  pisuṇāya
vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā vemaṇī.
     [270]   Aparepi   cattāro  anariyavohārā  adiṭṭhe  diṭṭhavāditā
assute sutavāditā amute mutavāditā aviññāte viññātavāditā.
     [271]   Aparepi   cattāro  ariyavohārā  adiṭṭhe  adiṭṭhavāditā
assute      assutavāditā      amute     amutavāditā     aviññāte
aviññātavāditā.
     [272]   Aparepi   cattāro  anariyavohārā  diṭṭhe  adiṭṭhavāditā
sute assutavāditā mute amutavāditā viññāte aviññātavāditā.
     [273]   Aparepi   cattāro   ariyavohārā   diṭṭhe  diṭṭhavāditā
sute sutavāditā mute mutavāditā viññāte viññātavāditā.
     [274]  Cattāro  puggalā  idhāvuso  ekacco  puggalo attantapo
hoti   attaparitāpanānuyogamanuyutto   .   idhāvuso   ekacco  puggalo
@Footnote: 1 Yu. peyyavajjaṃ.
Parantapo   hoti   paraparitāpanānuyogamanuyutto   .   idhāvuso  ekacco
puggalo   attantapo   ca   hoti  attaparitāpanānuyogamanuyutto  parantapo
ca   paraparitāpanānuyogamanuyutto   .  idhāvuso  ekacco  puggalo  neva
attantapo   hoti   na   attaparitāpanānuyogamanuyutto   na  parantapo  na
paraparitāpanānuyogamanuyutto    so    anattantapo    aparantapo   diṭṭhe
va   dhamme   nicchāto  nibbuto  sītībhūto  1-  sukhapaṭisaṃvedī  brahmabhūtena
attanā viharati.
     [275]   Aparepi  cattāro  puggalā  idhāvuso  ekacco  puggalo
attahitāya  paṭipanno  hoti  no  parahitāya . Idhāvuso ekacco puggalo
parahitāya   paṭipanno   hoti   no   attahitāya  .  idhāvuso  ekacco
puggalo  neva  attahitāya  paṭipanno  hoti  no  parahitāya  .  idhāvuso
ekacco puggalo attahitāya ceva paṭipanno hoti parahitāya ca.
     [276]   Aparepi   cattāro   puggalā   tamo  tamaparāyano  tamo
jotiparāyano joti tamaparāyano joti jotiparāyano.
     [277]   Aparepi   cattāro   puggalā   samaṇamacalo   samaṇapadumo
samaṇapuṇḍarīko   samaṇesu   2-   samaṇasukhumālo   .   ime  kho  āvuso
tena   bhagavatā   jānatā   passatā  arahatā  sammāsambuddhena  cattāro
dhammā    sammadakkhātā    tattha    sabbeheva    saṅgāyitabbaṃ    .pe.
Atthāya hitāya sukhāya devamanussānaṃ.
                  Saṅgītiyacatukkaṃ niṭṭhitaṃ 3-.
@Footnote: 1 Yu. sītibhūto. 2 Yu. ayaṃ pāṭho na dissati. 3 Ma. paṭhamabhāṇavāro niṭṭhito.
@Yu. paṭhamakabhāṇavāraṃ niṭṭhitaṃ.
     [278]   Atthi   kho   āvuso   tena  bhagavatā  jānatā  passatā
arahatā    sammāsambuddhena    pañca    dhammā    sammadakkhātā    tattha
sabbeheva     saṅgāyitabbaṃ     .pe.     atthāya    hitāya    sukhāya
devamanussānaṃ    .    katame    pañca    .   pañcakkhandhā   rūpakkhandho
vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho.
     [279]   Pañcupādānakkhandhā  rūpūpādānakkhandho  vedanūpādānakkhandho
saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho.
     [280]   Pañca   kāmaguṇā   cakkhuviññeyyā   rūpā  iṭṭhā  kantā
manāpā  piyarūpā  kāmūpasañhitā  rajaniyā  1- . Sotaviññeyyā saddā.
Ghānaviññeyyā   gandhā   .   jivhāviññeyyā  rasā  .  kāyaviññeyyā
phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā 1-.
     [281]    Pañca    gatiyo    nirayo   tiracchānayoni   pettivisayo
manussā devā.
     [282]     Pañca     macchariyāni     āvāsamacchariyaṃ    kulamacchariyaṃ
lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ.
     [283]    Pañca    nīvaraṇāni    kāmacchandanīvaraṇaṃ    byāpādanīvaraṇaṃ
thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ.
     [284]     Pañca    orambhāgiyāni    saññojanāni    sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando byāpādo.
@Footnote: 1 Ma. Yu. rajanīyā.
     [285]    Pañcuddhambhāgiyāni   saññojanāni   rūparāgo   arūparāgo
māno uddhaccaṃ avijjā.
     [286]      Pañca     sikkhāpadāni     pāṇātipātā     veramaṇī
adinnādānā    veramaṇī   kāmesu   micchācārā   veramaṇī   musāvādā
veramaṇī surāmerayamajjapamādaṭṭhānā veramaṇī.
     [287]    Pañca    abhabbaṭṭhānāni   abhabbo   āvuso   khīṇāsavo
bhikkhu   sañcicca   pāṇaṃ   jīvitā   voropetuṃ   abhabbo  khīṇāsavo  bhikkhu
adinnaṃ   theyyasaṅkhātaṃ   ādātuṃ   1-  abhabbo  khīṇāsavo  bhikkhu  methunaṃ
dhammaṃ    paṭisevituṃ   abhabbo   khīṇāsavo   bhikkhu   sampajānamusā   bhāsituṃ
abhabbo   khīṇāsavo   bhikkhu   sannidhikārakaṃ   kāme  paribhuñjituṃ  seyyathāpi
pubbe āgārikabhūto 2-.
     [288]    Pañca   byasanāni   ñātibyasanaṃ   bhogabyasanaṃ   rogabyasanaṃ
sīlabyasanaṃ    diṭṭhibyasanaṃ    .   nāvuso   sattā   ñātibyasanahetu   vā
bhogabyasanahetu   vā   rogabyasanahetu  vā  kāyassa  bhedā  paraṃ  maraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti   .   sīlabyasanahetu  vā
āvuso   sattā   diṭṭhibyasanahetu   vā   kāyassa   bhedā  paraṃ  maraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
     [289]   Pañca  sampadā  ñātisampadā  bhogasampadā  ārogyasampadā
sīlasampadā    diṭṭhisampadā    .    nāvuso    sattā   ñātisampadāhetu
vā    bhogasampadāhetu    vā    ārogyasampadāhetu    vā   kāyassa
@Footnote: 1 Ma. ādiyituṃ. 2 Ma. āgāriyabhūto. Yu. agāriyabhūto.
Bhedā   paraṃ   maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjanti  .  sīlasampadāhetu
vā   āvuso   sattā   diṭṭhisampadāhetu   vā   kāyassa   bhedā  paraṃ
maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
     [290]    Pañca    ādīnavā   dussīlassa   sīlavipattiyā   idhāvuso
dussīlo   sīlavipanno   pamādādhikaraṇaṃ   mahatiṃ   bhogajāniṃ   nigacchati   ayaṃ
paṭhamo   ādīnavo   dussīlassa   sīlavipattiyā   .   puna   caparaṃ  āvuso
dussīlassa    sīlavipannassa    pāpako    kittisaddo    abbhuggacchati   ayaṃ
dutiyo   ādīnavo   dussīlassa   sīlavipattiyā   .   puna   caparaṃ  āvuso
dussīlo   sīlavipanno   yaṃ   yadeva   parisaṃ   upasaṅkamati  yadi  khattiyaparisaṃ
yadi    brāhmaṇaparisaṃ    yadi   gahapatiparisaṃ   yadi   samaṇaparisaṃ   avisārado
upasaṅkamati    maṅkubhūto    1-    ayaṃ    tatiyo   ādīnavo   dussīlassa
sīlavipattiyā   .   puna   caparaṃ   āvuso  dussīlo  sīlavipanno  sammūḷho
kālaṃ   karoti   ayaṃ   catuttho   ādīnavo   dussīlassa   sīlavipattiyā .
Puna   caparaṃ   āvuso  dussīlo  sīlavipanno  kāyassa  bhedā  paraṃ  maraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati   ayaṃ   pañcamo  ādīnavo
dussīlassa sīlavipattiyā.
     [291]   Pañca   ānisaṃsā  sīlavato  sīlasampadāya  idhāvuso  sīlavā
sīlasampanno    appamādādhikaraṇaṃ    mahantaṃ   bhogakkhandhaṃ   adhigacchati   ayaṃ
paṭhamo   ānisaṃso   sīlavato   sīlasampadāya   .   puna   caparaṃ   āvuso
sīlavato    sīlasampannassa    kalyāṇo    kittisaddo   abbhuggacchati   ayaṃ
@Footnote: 1 Yu. maṅkobhūto.
Dutiyo   ānisaṃso   sīlavato   sīlasampadāya   .   puna   caparaṃ   āvuso
sīlavā   sīlasampanno   yaṃ   yadeva   parisaṃ   upasaṅkamati  yadi  khattiyaparisaṃ
yadi    brāhmaṇaparisaṃ    yadi    gahapatiparisaṃ   yadi   samaṇaparisaṃ   visārado
upasaṅkamati     amaṅkubhūto     ayaṃ     tatiyo     ānisaṃso    sīlavato
sīlasampadāya   .   puna   caparaṃ  āvuso  sīlavā  sīlasampanno  asammūḷho
kālaṃ   karoti   ayaṃ   catuttho   ānisaṃso   sīlavato   sīlasampadāya  .
Puna   caparaṃ   āvuso  sīlavā  sīlasampanno  kāyassa  bhedā  paraṃ  maraṇā
sugatiṃ    saggaṃ   lokaṃ   upapajjati   ayaṃ   pañcamo   ānisaṃso   sīlavato
sīlasampadāya.
     [292]   Codakena   āvuso   bhikkhunā  paraṃ  codetukāmena  pañca
dhamme   ajjhattaṃ   upaṭṭhapetvā   paro   codetabbo  kālena  vakkhāmi
no   akālena   bhūtena   vakkhāmi  no  abhūtena  saṇhena  vakkhāmi  no
pharusena   atthasañhitena   vakkhāmi   no   anatthasañhitena   mettacittena
vakkhāmi   no   dosantarenāti   .   codakena   āvuso  bhikkhunā  paraṃ
codetukāmena   ime   pañca   dhamme   ajjhattaṃ   upaṭṭhapetvā   paro
codetabbo.
     [293]   Pañca   padhāniyaṅgāni   idhāvuso   bhikkhu   saddho   hoti
saddahati   tathāgatassa   bodhiṃ   itipi   so  bhagavā  arahaṃ  sammāsambuddho
vijjācaraṇasampanno   sugato   lokavidū   anuttaro  purisadammasārathi  satthā
devamanussānaṃ    buddho    bhagavāti    appābādho   hoti   appātaṅko
Samavepākiniyā     gahaṇiyā    samannāgato    nātisītāya    nāccuṇhāya
majjhimāya   padhānakkhamāya   asaṭho   hoti   amāyāvī   yathābhūtaṃ  attānaṃ
āvikattā   satthari   vā   viññūsu   vā   sabrahmacārīsu   āraddhaviriyo
viharati   akusalānaṃ   dhammānaṃ   pahānāya   kusalānaṃ  dhammānaṃ  upasampadāya
thāmavā    daḷhaparakkamo    anikkhittadhuro   kusalesu   dhammesu   paññavā
hoti   udayatthagāminiyā   paññāya   samannāgato   ariyāya   nibbedhikāya
sammādukkhakkhayagāminiyā.
     [294]   Pañca   suddhāvāsā   avihā   atappā   sudassā  sudassī
akaniṭṭhā.
     [295]   Pañca   anāgāmino   antarāparinibbāyī  upahaccaparinibbāyī
asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmī.
     [296]  Pañca  cetokhīlā  1- idhāvuso bhikkhu satthari kaṅkhati vicikicchati
nādhimuccati  na  sampasīdati  .  yo so āvuso bhikkhu satthari kaṅkhati vicikicchati
nādhimuccati   na  sampasīdati  tassa  cittaṃ  na  namati  ātappāya  anuyogāya
sātaccāya   padhānāya   yassa   cittaṃ   na  namati  ātappāya  anuyogāya
sātaccāya  padhānāya ayaṃ paṭhamo cetokhīlo. Puna caparaṃ āvuso bhikkhu dhamme
kaṅkhati  .   saṅghe  kaṅkhati  .  sikkhāya  kaṅkhati vicikicchati. Sabrahmacārīsu
kupito   hoti  anattamano  āhatacitto  khīlajāto  .  yo  so  āvuso
@Footnote: 1 Ma. Yu. sabbavāresu cetokhilā.
Bhikkhu   sabrahmacārīsu   kupito   hoti  anattamano  āhatacitto  khīlajāto
tassa   cittaṃ   na   namati   ātappāya  anuyogāya  sātaccāya  padhānāya
yassa  cittaṃ  na  namati  ātappāya  anuyogāya  sātaccāya  padhānāya  1-
ayaṃ pañcamo cetokhīlo.
     [297]   Pañca   cetaso  vinibandhā  idhāvuso  bhikkhu  kāmesu  2-
avigatarāgo     hoti     avigatacchando    avigatapemo    avigatapipāso
avigatapariḷāho   avigatataṇho  .  yo  so  āvuso  bhikkhu  kāmesu  2-
avigatarāgo     hoti     avigatacchando    avigatapemo    avigatapipāso
avigatapariḷāho    avigatataṇho    tassa   cittaṃ   na   namati   ātappāya
anuyogāya   sātaccāya   padhānāya   yassa   cittaṃ  na  namati  ātappāya
anuyogāya   sātaccāya   padhānāya   ayaṃ  paṭhamo  cetaso  vinibandho .
Puna  caparaṃ  āvuso  bhikkhu  kāye  avītarāgo 3- hoti. Saṅkhittaṃ. Rūpe
avītarāgo  3-  hoti  .  saṅkhittaṃ  .  puna  caparaṃ āvuso bhikkhu yāvadatthaṃ
udarāvadehakaṃ  bhuñjitvā  seyyasukhaṃ  passasukhaṃ  middhasukhaṃ  anuyutto  viharati.
Puna   caparaṃ   āvuso   bhikkhu   aññataraṃ  devanikāyaṃ  paṇidhāya  brahmacariyaṃ
carati  imināhaṃ  sīlena  vā  vatena  vā  tapena  vā  brahmacariyena  vā
devo   vā  bhavissāmi  devaññataro  vāti  .  yo  so  āvuso  bhikkhu
aññataraṃ    devanikāyaṃ   paṇidhāya   brahmacariyaṃ   carati   imināhaṃ   sīlena
vā  vatena  vā  tapena  vā  brahmacariyena  vā  devo  vā  bhavissāmi
devaññataro   vāti   tassa   cittaṃ   na   namati   ātappāya  anuyogāya
@Footnote: 1 Yu. yassa cittaṃ ... sātaccāya padhānāyāti ime pāṭhā na dissanti. 2 Yu. kāme.
@3 Yu. avigatarāgo.
Sātaccāya   padhānāya   yassa   cittaṃ   na  namati  ātappāya  anuyogāya
sātaccāya padhānāya ayaṃ pañcamo cetaso vinibandho.
     [298]    Pañcindriyāni    cakkhundriyaṃ    sotindriyaṃ    ghānindriyaṃ
jivhindriyaṃ kāyindriyaṃ.
     [299]     Aparānipi     pañcindriyāni    sukhindriyaṃ    dukkhindriyaṃ
somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ.
     [300]     Aparānipi    pañcindriyāni    saddhindriyaṃ    viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ.
     [301]  Pañca  nissāraṇīyā  1-  dhātuyo  idhāvuso  bhikkhuno kāme
manasikaroto   kāmesu  cittaṃ  na  pakkhandati  na  pasīdati  na  santiṭṭhati  na
vimuccati    nekkhammaṃ    kho   panassa   manasikaroto   nekkhamme   cittaṃ
pakkhandati    pasīdati    santiṭṭhati    vimuccati   tassa   taṃ   cittaṃ   sugataṃ
subhāvitaṃ   suvuṭṭhitaṃ   suvimuttaṃ   visaṃyuttaṃ   kāmehi   ye  ca  kāmapaccayā
uppajjanti   āsavā   vighātapariḷāhā   2-   mutto   so   tehi   na
so taṃ vedanaṃ vedeti idamakkhātaṃ kāmānaṃ nissaraṇaṃ.
     {301.1}   Puna   caparaṃ  āvuso  bhikkhuno  byāpādaṃ  manasikaroto
byāpāde   cittaṃ   na  pakkhandati  na  pasīdati  na  santiṭṭhati  na  vimuccati
abyāpādaṃ  kho  panassa  manasikaroto  abyāpāde  cittaṃ  pakkhandati pasīdati
santiṭṭhati  vimuccati  tassa  taṃ  cittaṃ  sugataṃ  subhāvitaṃ  suvuṭṭhitaṃ suvimuttaṃ
visaṃyuttaṃ   byāpādena   ye   ca   byāpādapaccayā  uppajjanti  āsavā
vighātapariḷāhā  2-  mutto  so  tehi na so taṃ vedanaṃ vedeti idamakkhātaṃ
@Footnote: 1 Ma. nissaraṇiyā .  2 Ma. Yu. vighātā pariḷāhā.
Byāpādassa nissaraṇaṃ.
     {301.2}   Puna   caparaṃ   āvuso   bhikkhuno  vihesaṃ  manasikaroto
vihesāya   cittaṃ   na   pakkhandati  na  pasīdati  na  santiṭṭhati  na  vimuccati
avihesaṃ    kho    panassa   manasikaroto   avihesāya   cittaṃ   pakkhandati
pasīdati   santiṭṭhati   vimuccati   tassa  taṃ  cittaṃ  sugataṃ  subhāvitaṃ  suvuṭṭhitaṃ
suvimuttaṃ   visaṃyuttaṃ   vihesāya   ye   ca  vihesapaccayā  1-  uppajjanti
āsavā  vighātapariḷāhā  2-  mutto  so  tehi  na so taṃ vedanaṃ vedeti
idamakkhātaṃ vihesāya nissaraṇaṃ.
     {301.3}   Puna  caparaṃ  āvuso  bhikkhuno  rūpe  3-  manasikaroto
rūpesu   cittaṃ   na   pakkhandati   na   pasīdati  na  santiṭṭhati  na  vimuccati
arūpaṃ   kho   panassa   manasikaroto  arūpe  4-  cittaṃ  pakkhandati  pasīdati
santiṭṭhati  vimuccati  tassa  taṃ  cittaṃ  sugataṃ  subhāvitaṃ  suvuṭṭhitaṃ suvimuttaṃ
visaṃyuttaṃ  rūpehi  ye  ca  rūpapaccayā uppajjanti āsavā vighātapariḷāhā 2-
mutto so tehi na so taṃ vedanaṃ vedeti idamakkhātaṃ rūpānaṃ nissaraṇaṃ.
     {301.4}   Puna   caparaṃ   āvuso  bhikkhuno  sakkāyaṃ  manasikaroto
sakkāye   cittaṃ   na   pakkhandati  na  pasīdati  na  santiṭṭhati  na  vimuccati
sakkāyanirodhaṃ   kho   panassa   manasikaroto   sakkāyanirodhaṃ   5-   cittaṃ
pakkhandati   pasīdati   santiṭṭhati   vimuccati  tassa  taṃ  cittaṃ  sugataṃ  subhāvitaṃ
suvuṭṭhitaṃ    suvimuttaṃ    visaṃyuttaṃ   sakkāyena   ye   ca   sakkāyapaccayā
uppajjanti   āsavā   vighātapariḷāhā   2-   mutto   so   tehi   na
so taṃ vedanaṃ vedeti idamakkhātaṃ sakkāyassa nissaraṇaṃ.
@Footnote: 1 Ma. Yu. vihesāpaccayā. 2 Ma. Yu. vighātā pariḷāhā. 3 Yu. rūpaṃ.
@4 Yu. rūpesu. 5 Ma. Yu. sakkāyanirodhe.
     [302]   Pañca   vimuttāyatanāni   idhāvuso  bhikkhuno  satthā  dhammaṃ
deseti   aññataro  vā  garuṭṭhāniyo  1-  sabrahmacārī  .  yathā  yathā
āvuso  bhikkhuno  satthā  dhammaṃ  deseti  aññataro  vā  garuṭṭhāniyo 1-
sabrahmacārī   tathā   tathā   so  tasmiṃ  dhamme  atthapaṭisaṃvedī  ca  hoti
dhammapaṭisaṃvedī   ca  .  tassa  atthapaṭisaṃvedino  dhammapaṭisaṃvedino  pāmojjaṃ
jāyati  pamuditassa  pīti  jāyati  pītimanassa  kāyo  passambhati  passaddhakāyo
sukhaṃ vedeti sukhino cittaṃ samādhiyati idaṃ paṭhamaṃ vimuttāyatanaṃ.
     {302.1}  Puna  caparaṃ  āvuso  bhikkhuno  na  heva kho satthā dhammaṃ
deseti   aññataro   vā   garuṭṭhāniyo   2-   sabrahmacārī  apica  kho
yathāsutaṃ  yathāpariyattaṃ  dhammaṃ  vitthārena  paresaṃ  deseti  .  saṅkhittaṃ .
Apica   kho   yathāsutaṃ   yathāpariyattaṃ   dhammaṃ  vitthārena  sajjhāyaṃ  karoti
.pe.   apica   kho   yathāsutaṃ  yathāpariyattaṃ  dhammaṃ  cetasā  anuvitakketi
anuvicāreti   manasānupekkhati   .pe.   apica   khvāssa   2-   aññataraṃ
samādhinimittaṃ   suggahitaṃ   hoti   sumanasikataṃ   sūpadhāritaṃ   3-   suppaṭividdhaṃ
paññāya   .   yathā   yathā   āvuso   bhikkhuno   aññataraṃ  samādhinimittaṃ
suggahitaṃ   hoti   sumanasikataṃ   sūpadhāritaṃ   3-  suppaṭividdhaṃ  paññāya  tathā
tathā   so   tasmiṃ   dhamme   atthapaṭisaṃvedī   ca   hoti   dhammapaṭisaṃvedī
ca   .   tassa   atthapaṭisaṃvedino   dhammapaṭisaṃvedino   pāmojjaṃ   jāyati
pamuditassa   pīti   jāyati   pītimanassa   kāyo   passambhati   passaddhakāyo
sukhaṃ vedeti sukhino cittaṃ samādhiyati idaṃ pañcamaṃ vimuttāyatanaṃ.
@Footnote: 1 Ma. Yu. garuṭṭhāniko. 2 Ma. khvassa. Yu. kho assa. 3 Yu. supadhāritaṃ.
     [303]   Pañca   vimuttiparipācaniyā   saññā   aniccasaññā  anicce
dukkhasaññā    dukkhe    anattasaññā    pahānasaññā    virāgasaññā  .
Ime  kho  āvuso  tena bhagavatā jānatā passatā arahatā sammāsambuddhena
pañca   dhammā   sammadakkhātā   tattha   sabbeheva   saṅgāyitabbaṃ  .pe.
Atthāya hitāya sukhāya devamanussānaṃ.
                  Saṅgītiyapañcakaṃ niṭṭhitaṃ 1-.
     [304]  Atthi  kho  āvuso  tena bhagavatā .pe. Sammāsambuddhena cha
dhammā   sammadakkhātā   tattha   sabbeheva  saṅgāyitabbaṃ  .pe.  atthāya
hitāya  sukhāya  devamanussānaṃ  .  katame  cha . Cha ajjhattikāni āyatanāni
cakkhvāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ.
     [305]    Cha    bāhirāni    āyatanāni    rūpāyatanaṃ   saddāyatanaṃ
gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ.
     [306]     Cha     viññāṇakāyā     cakkhuviññāṇaṃ     sotaviññāṇaṃ
ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ.
     [307] Cha phassakāyā cakkhusamphasso .pe. Manosamphasso.
     [308]    Cha    vedanākāyā   cakkhusamphassajā   vedanā   .pe.
Manosamphassajā vedanā.
     [309] Cha saññākāyā rūpasaññā .pe. Dhammasaññā.
     [310] Cha sañcetanākāyā rūpasañcetanā .pe. Dhammasañcetanā.
@Footnote: 1 Ma. Yu. saṅgītiyapañcakaṃ niṭṭhitanti na dissanti.
     [311]    Cha    taṇhākāyā   rūpataṇhā   saddataṇhā   gandhataṇhā
rasataṇhā phoṭṭhabbataṇhā dhammataṇhā.
     [312]   Cha   agāravā  idhāvuso  bhikkhu  satthari  agāravo  viharati
appatisso   dhamme   agāravo   viharati   appatisso   saṅghe  agāravo
viharati     appatisso     sikkhāya    agāravo    viharati    appatisso
appamāde    agāravo    viharati   appatisso   paṭisanthāre   agāravo
viharati appatisso.
     [313]  Cha  sagāravā  1-  idhāvuso  bhikkhu  satthari sagāravo viharati
sappatisso   dhamme   sagāravo   viharati   sappatisso   saṅghe  sagāravo
viharati     sappatisso     sikkhāya    sagāravo    viharati    sappatisso
appamāde    sagāravo    viharati   sappatisso   paṭisanthāre   sagāravo
viharati sappatisso.
     [314]  Cha  somanassūpavicārā  cakkhunā  rūpaṃ  disvā somanassaṭṭhāniyaṃ
rūpaṃ  upavicarati  .  sotena  saddaṃ  sutvā  .  ghānena  gandhaṃ ghāyitvā.
Jivhāya  rasaṃ  sāyitvā  .  kāyena  phoṭṭhabbaṃ  phusitvā  .  manasā dhammaṃ
viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati.
     [315]  Cha  domanassūpavicārā  cakkhunā  rūpaṃ  disvā domanassaṭṭhāniyaṃ
rūpaṃ  upavicarati  .  sotena  saddaṃ  sutvā  .  ghānena  gandhaṃ ghāyitvā.
Jivhāya  rasaṃ  sāyitvā  .  kāyena  phoṭṭhabbaṃ  phusitvā  .  manasā dhammaṃ
viññāya domanassaṭṭhāniyaṃ dhammaṃ upavicarati.
@Footnote: 1 Ma. Yu. gāravā.
     [316]   Cha  upekkhūpavicārā  cakkhunā  rūpaṃ  disvā  upekkhaṭṭhāniyaṃ
rūpaṃ  upavicarati  .  sotena  saddaṃ  sutvā  .  ghānena  gandhaṃ ghāyitvā.
Jivhāya  rasaṃ  sāyitvā  .  kāyena  phoṭṭhabbaṃ  phusitvā  .  manasā dhammaṃ
viññāya upekkhaṭṭhāniyaṃ dhammaṃ upavicarati.
     [317]  Cha  sārāṇīyā  dhammā  idhāvuso  bhikkhuno  mettaṃ kāyakammaṃ
paccupaṭṭhitaṃ   hoti   sabrahmacārīsu  āvi  1-  ceva  raho  ca  ayaṃ  2-
dhammo    sārāṇīyo    piyakaraṇo    garukaraṇo    saṅgahāya   avivādāya
sāmaggiyā  ekībhāvāya  saṃvattati  .  puna  caparaṃ  āvuso  bhikkhuno mettaṃ
vacīkammaṃ   ...   .   mettaṃ  manokammaṃ  paccupaṭṭhitaṃ  hoti  sabrahmacārīsu
āvi   ceva   raho   ca  ayaṃpi  dhammo  sārāṇīyo  .pe.  ekībhāvāya
saṃvattati   .   puna   caparaṃ   āvuso   bhikkhu  ye  te  lābhā  dhammikā
dhammaladdhā    antamaso    pattapariyāpannamattaṃpi    tathārūpehi    lābhehi
appaṭivibhattabhogī    hoti    sīlavantehi    sabrahmacārīhi    sādhāraṇabhogī
ayaṃpi   dhammo   sārāṇīyo   .pe.   ekībhāvāya   saṃvattati   .   puna
caparaṃ   āvuso   bhikkhu   yāni   tāni   sīlāni   akhaṇḍāni   acchiddāni
asabalāni     akammāsāni    bhujissāni    viññupasatthāni    aparāmaṭṭhāni
samādhisaṃvattanikāni     tathārūpesu     sīlesu    sīlasāmaññagato    viharati
sabrahmacārīhi    āvi   ceva   raho   ca   ayaṃpi   dhammo   sārāṇīyo
.pe.   ekībhāvāya   saṃvattati   .   puna   caparaṃ  āvuso  bhikkhu  yāyaṃ
diṭṭhi    ariyā    niyyānikā    niyyāti   takkarassa   sammādukkhakkhayāya
@Footnote: 1 Yu. āvī .  2 Ma. Yu. ayampi.
Tathārūpāya     diṭṭhiyā     diṭṭhisāmaññagato     viharati    sabrahmacārīhi
āvi   ceva   raho   ca  ayaṃpi  dhammo  sārāṇīyo  piyakaraṇo  garukaraṇo
saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     [318]  Cha  vivādamūlāni  idhāvuso  bhikkhu  kodhano  hoti upanāhī.
Yo   so   āvuso   bhikkhu   kodhano   hoti   upanāhī   so  sattharipi
agāravo   viharati   appatisso   dhammepi   agāravo  viharati  appatisso
saṅghepi   agāravo   viharati   appatisso  sikkhāyapi  na  paripūrīkārī  1-
hoti  .  yo  so  āvuso  bhikkhu  satthari  agāravo  viharati  appatisso
dhamme   .pe.   saṅghe   .pe.   sikkhāya   na   paripūrīkārī  hoti .
So   saṅghe   vivādaṃ   janeti   yo  so  hoti  vivādo  bahujanaahitāya
bahujanaasukhāya bahujanassa anatthāya ahitāya dukkhāya devamanussānaṃ.
     {318.1}   Evarūpañce  tumhe  āvuso  vivādamūlaṃ  ajjhattaṃ  vā
bahiddhā  vā  samanupasseyyātha  .  tatra  tumhe āvuso tasseva pāpakassa
vivādamūlassa   pahānāya   vāyameyyātha  .  evarūpañce  tumhe  āvuso
vivādamūlaṃ   ajjhattaṃ   vā   bahiddhā  vā  na  samanupasseyyātha  .  tatra
tumhe   āvuso   tasseva   pāpakassa  vivādamūlassa  āyatiṃ  anavassavāya
paṭipajjeyyātha   .   evametassa   pāpakassa  vivādamūlassa  pahānaṃ  hoti
evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
     {318.2}  Puna  caparaṃ  āvuso bhikkhu makkhī hoti palāsī 2-. Issukī
hoti  maccharī  .  saṭho  hoti  māyāvī  .  pāpiccho  hoti micchādiṭṭhi.
@Footnote: 1 Ma. Yu. paripūrakārī .  2 Ma. Yu. paḷāsī.
Sandiṭṭhiparāmāsī   hoti   ādānagāhī   1-  duppaṭinissaggī  .  yo  so
āvuso    bhikkhu   sandiṭṭhiparāmāsī   hoti   ādānagāhī   duppaṭinissaggī
so   sattharipi   agāravo  viharati  appatisso  dhammepi  agāravo  viharati
appatisso    saṅghepi   agāravo   viharati   appatisso   sikkhāyapi   na
paripūrīkārī  hoti  .  yo  so  āvuso bhikkhu sattharipi 2- agāravo viharati
appatisso  dhammepi  2-  .pe.  saṅghepi  2-  .pe.  sikkhāyapi  2- na
paripūrīkārī   .   so   saṅghe  vivādaṃ  janeti  yo  so  hoti  vivādo
bahujanaahitāya     bahujanaasukhāya     bahujanassa     anatthāya     ahitāya
dukkhāya   devamanussānaṃ   .   evarūpañce   tumhe   āvuso  vivādamūlaṃ
ajjhattaṃ   vā  bahiddhā  vā  samanupasseyyātha  .  tatra  tumhe  āvuso
tasseva    pāpakassa    vivādamūlassa    pahānāya    vāyameyyātha   .
Evarūpañce   tumhe   āvuso   vivādamūlaṃ   ajjhattaṃ  vā  bahiddhā  vā
na   samanupasseyyātha   .   tatra   tumhe   āvuso  tasseva  pāpakassa
vivādamūlassa    āyatiṃ   anavassavāya   paṭipajjeyyātha   .   evametassa
pāpakassa    vivādamūlassa    pahānaṃ    hoti    evametassa    pāpakassa
vivādamūlassa āyatiṃ anavassavo hoti.
     [319]   Cha  dhātuyo  paṭhavīdhātu  āpodhātu  tejodhātu  vāyodhātu
ākāsadhātu viññāṇadhātu.
     [320]   Cha  nissāraṇīyā  dhātuyo  idhāvuso  bhikkhu  evaṃ  vadeyya
mettā   hi   kho   me   cetovimutti   bhāvitā   bahulīkatā  yānīkatā
@Footnote: 1 Ma. Yu. ādhānagāhī .  2 Ma. Yu. pisaddo na dissati.
Vatthukatā    anuṭṭhitā    paricitā   susamāraddhā   atha   ca   pana   me
byāpādo  cittaṃ  pariyādāya  tiṭṭhatīti  .  so  mā  hevantissa  vacanīyo
mā   āyasmā   evaṃ   avaca   mā  bhagavantaṃ  abbhācikkhi  na  hi  sādhu
bhagavato   abbhakkhānaṃ   na   hi   bhagavā  evaṃ  vadeyya  .  aṭṭhānametaṃ
āvuso   anavakāso  yaṃ  mettāya  cetovimuttiyā  bhāvitāya  bahulīkatāya
yānīkatāya    vatthukatāya    anuṭṭhitāya   paricitāya   susamāraddhāya   atha
ca   panassa   byāpādo   cittaṃ   pariyādāya  ṭhassatīti  1-  netaṃ  ṭhānaṃ
vijjati   .   nissaraṇaṃ   hetaṃ   āvuso   byāpādassa   yadidaṃ   mettā
cetovimutti 2-.
     {320.1}  Idha  panāvuso  bhikkhu  evaṃ  vadeyya  karuṇā hi kho me
cetovimutti    bhāvitā    bahulīkatā    yānīkatā   vatthukatā   anuṭṭhitā
paricitā   susamāraddhā   atha   ca   pana  me  vihesā  cittaṃ  pariyādāya
tiṭṭhatīti   .  so  mā  hevantissa  vacanīyo  mā  āyasmā  evaṃ  avaca
mā   bhagavantaṃ   abbhācikkhi   na   hi   sādhu   bhagavato   abbhakkhānaṃ  na
hi   bhagavā   evaṃ   vadeyya   .  aṭṭhānametaṃ  āvuso  anavakāso  yaṃ
karuṇāya     cetovimuttiyā     bhāvitāya     bahulīkatāya     yānīkatāya
vatthukatāya    anuṭṭhitāya   paricitāya   susamāraddhāya   atha   ca   panassa
vihesā   cittaṃ   pariyādāya   ṭhassatīti   1-   netaṃ   ṭhānaṃ  vijjati .
Nissaraṇaṃ hetaṃ āvuso vihesāya yadidaṃ karuṇā cetovimutti 2-.
     {320.2} Idha panāvuso bhikkhu evaṃ vadeyya muditā hi kho me cetovimutti bhāvitā
bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā  susamāraddhā atha ca pana
@Footnote: 1 Ma. itisaddo na dissati .  2 cetovimuttīti.
Me  arati  cittaṃ  pariyādāya  tiṭṭhatīti  .  so  mā  hevantissa  vacanīyo
mā   āyasmā   evaṃ   avaca   mā  bhagavantaṃ  abbhācikkhi  na  hi  sādhu
bhagavato   abbhakkhānaṃ   na   hi   bhagavā  evaṃ  vadeyya  .  aṭṭhānametaṃ
āvuso   anavakāso   yaṃ  muditāya  cetovimuttiyā  bhāvitāya  bahulīkatāya
yānīkatāya     vatthukatāya     anuṭṭhitāya     paricitāya    susamāraddhāya
atha  ca  panassa  arati  cittaṃ  pariyādāya  ṭhassatīti 1- netaṃ ṭhānaṃ vijjati.
Nissaraṇaṃ hetaṃ āvuso aratiyā yadidaṃ muditā cetovimutti 2-.
     {320.3}  Idha  panāvuso  bhikkhu  evaṃ  vadeyya  upekkhā  hi kho
me   cetovimutti   bhāvitā   bahulīkatā   yānīkatā  vatthukatā  anuṭṭhitā
paricitā   susamāraddhā   atha   ca   pana   me  rāgo  cittaṃ  pariyādāya
tiṭṭhatīti   .   so   mā   hevantissa   vacanīyo   mā  āyasmā  evaṃ
avaca   mā   bhagavantaṃ   abbhācikkhi   na   hi  sādhu  bhagavato  abbhakkhānaṃ
na   hi   bhagavā   evaṃ   vadeyya  .  aṭṭhānametaṃ  āvuso  anavakāso
yaṃ    upekkhāya    cetovimuttiyā   bhāvitāya   bahulīkatāya   yānīkatāya
vatthukatāya   anuṭṭhitāya  paricitāya  susamāraddhāya  atha  ca  panassa  rāgo
cittaṃ   pariyādāya  ṭhassatīti  1-  netaṃ  ṭhānaṃ  vijjati  .  nissaraṇaṃ  hetaṃ
āvuso rāgassa yadidaṃ upekkhā cetovimutti 2-.
     {320.4}  Idha  panāvuso  bhikkhu  evaṃ vadeyya animittā hi kho me
cetovimutti   bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā
susamāraddhā  atha  ca  pana  me  nimittānusāri  viññāṇaṃ  hotīti. So mā
@Footnote: 1 Ma. itisaddo na dissati .  2 Ma. cetovimuttīti.
Hevantissa    vacanīyo   mā   āyasmā   evaṃ   avaca   mā   bhagavantaṃ
abbhācikkhi   na   hi   sādhu   bhagavato  abbhakkhānaṃ  na  hi  bhagavā  evaṃ
vadeyya    .    aṭṭhānametaṃ    āvuso   anavakāso   yaṃ   animittāya
cetovimuttiyā     bhāvitāya     bahulīkatāya    yānīkatāya    vatthukatāya
anuṭṭhitāya   paricitāya   susamāraddhāya   atha   ca   panassa  nimittānusāri
viññāṇaṃ  bhavissatīti  1-  netaṃ  ṭhānaṃ  vijjati  .  nissaraṇaṃ  hetaṃ  āvuso
sabbanimittānaṃ yadidaṃ animittā cetovimutti 2-.
     {320.5}  Idha  panāvuso  bhikkhu  evaṃ  vadeyya  asmīti  kho  me
vigate   3-   ayamahamasmīti   na   samanupassāmi   .   atha  ca  pana  me
vicikicchākathaṅkathāsallaṃ    cittaṃ    pariyādāya   tiṭṭhatīti   .   so   mā
hevantissa    vacanīyo   mā   āyasmā   evaṃ   avaca   mā   bhagavantaṃ
abbhācikkhi   na   hi   sādhu   bhagavato  abbhakkhānaṃ  na  hi  bhagavā  evaṃ
vadeyya   .   aṭṭhānametaṃ   āvuso   anavakāso   yaṃ   asmīti  vigate
ayamahamasmīti   ca   asamanupassato   atha  ca  panassa  vicikicchākathaṅkathāsallaṃ
cittaṃ   pariyādāya   ṭhassatīti   1-   netaṃ   ṭhānaṃ   vijjati  .  nissaraṇaṃ
hetaṃ     āvuso    vicikicchākathaṅkathāsallassa    yadidaṃ    asmīti    4-
mānasamugghāto.
     [321]     Cha     anuttariyāni    dassanānuttariyaṃ    savanānuttariyaṃ
lābhānuttariyaṃ sikkhānuttariyaṃ pāricariyānuttariyaṃ anussatānuttariyaṃ.
     [322]     Cha     anussatiṭṭhānāni    buddhānussati    dhammānussati
saṅghānussati sīlānussati cāgānussati devatānussati.
@Footnote: 1 Ma. itisaddo na dissati .  2 Ma. cetovimuttīti. 3 Ma. vigataṃ. Yu. vighātaṃ.
@4 Ma. yadidaṃ asmimānasamugghātoti.
     [323]  Cha  satatavihārā  idhāvuso  bhikkhu  cakkhunā  rūpaṃ disvā neva
sumano  hoti  na  dummano  upekkhako  ca  1-  viharati sato sampajāno.
Sotena  saddaṃ  sutvā  .pe.  ghānena  gandhaṃ  ghāyitvā  .pe.  jivhāya
rasaṃ  sāyitvā  .pe.  kāyena  phoṭṭhabbaṃ  phusitvā  .pe.  manasā  dhammaṃ
viññāya  neva  sumano  hoti  na  dummano  upekkhako  ca 1- viharati sato
sampajāno.
     [324]  Chaḷābhijātiyo  idhāvuso  ekacco  kaṇhābhijātiko  samāno
kaṇhaṃ   dhammaṃ   abhijāyati   .   idhāvuso  2-  ekacco  kaṇhābhijātiko
samāno   sukkaṃ  dhammaṃ  abhijāyati  .  idhāvuso  ekacco  kaṇhābhijātiko
samāno   akaṇhaṃ   asukkaṃ   nibbānaṃ   abhijāyati  .  idhāvuso  ekacco
sukkābhijātiko   samāno  sukkaṃ  dhammaṃ  abhijāyati  .  idhāvuso  ekacco
sukkābhijātiko   samāno  kaṇhaṃ  dhammaṃ  abhijāyati  .  idhāvuso  ekacco
sukkābhijātiko samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.
     [325]    Cha    nibbedhabhāgiyasaññā   3-   aniccasaññā   anicce
dukkhasaññā     dukkhe     anattasaññā     pahānasaññā     virāgasaññā
nirodhasaññā  .  ime  kho  āvuso tena bhagavatā jānatā passatā arahatā
sammāsambuddhena    cha    dhammā    sammadakkhātā    tattha    sabbeheva
saṅgāyitabbaṃ .pe. Atthāya hitāya sukhāya devamanussānaṃ.
                   Saṅgītiyacchakkaṃ niṭṭhitaṃ 4-



             The Pali Tipitaka in Roman Character Volume 11 page 232-263. https://84000.org/tipitaka/read/roman_item.php?book=11&item=229&items=97              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=229&items=97&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=229&items=97              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=229&items=97              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=229              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]