ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

page246.

[278] Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena pañca dhammā sammadakkhātā tattha sabbeheva saṅgāyitabbaṃ .pe. atthāya hitāya sukhāya devamanussānaṃ . katame pañca . pañcakkhandhā rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. [279] Pañcupādānakkhandhā rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. [280] Pañca kāmaguṇā cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā 1- . Sotaviññeyyā saddā. Ghānaviññeyyā gandhā . jivhāviññeyyā rasā . kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā 1-. [281] Pañca gatiyo nirayo tiracchānayoni pettivisayo manussā devā. [282] Pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ. [283] Pañca nīvaraṇāni kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. [284] Pañca orambhāgiyāni saññojanāni sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando byāpādo. @Footnote: 1 Ma. Yu. rajanīyā.

--------------------------------------------------------------------------------------------- page247.

[285] Pañcuddhambhāgiyāni saññojanāni rūparāgo arūparāgo māno uddhaccaṃ avijjā. [286] Pañca sikkhāpadāni pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesu micchācārā veramaṇī musāvādā veramaṇī surāmerayamajjapamādaṭṭhānā veramaṇī. [287] Pañca abhabbaṭṭhānāni abhabbo āvuso khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ 1- abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi pubbe āgārikabhūto 2-. [288] Pañca byasanāni ñātibyasanaṃ bhogabyasanaṃ rogabyasanaṃ sīlabyasanaṃ diṭṭhibyasanaṃ . nāvuso sattā ñātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti . sīlabyasanahetu vā āvuso sattā diṭṭhibyasanahetu vā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. [289] Pañca sampadā ñātisampadā bhogasampadā ārogyasampadā sīlasampadā diṭṭhisampadā . nāvuso sattā ñātisampadāhetu vā bhogasampadāhetu vā ārogyasampadāhetu vā kāyassa @Footnote: 1 Ma. ādiyituṃ. 2 Ma. āgāriyabhūto. Yu. agāriyabhūto.

--------------------------------------------------------------------------------------------- page248.

Bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti . sīlasampadāhetu vā āvuso sattā diṭṭhisampadāhetu vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. [290] Pañca ādīnavā dussīlassa sīlavipattiyā idhāvuso dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ āvuso dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ āvuso dussīlo sīlavipanno yaṃ yadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ avisārado upasaṅkamati maṅkubhūto 1- ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ āvuso dussīlo sīlavipanno sammūḷho kālaṃ karoti ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā . Puna caparaṃ āvuso dussīlo sīlavipanno kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā. [291] Pañca ānisaṃsā sīlavato sīlasampadāya idhāvuso sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya . puna caparaṃ āvuso sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati ayaṃ @Footnote: 1 Yu. maṅkobhūto.

--------------------------------------------------------------------------------------------- page249.

Dutiyo ānisaṃso sīlavato sīlasampadāya . puna caparaṃ āvuso sīlavā sīlasampanno yaṃ yadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya . puna caparaṃ āvuso sīlavā sīlasampanno asammūḷho kālaṃ karoti ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya . Puna caparaṃ āvuso sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya. [292] Codakena āvuso bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabbo kālena vakkhāmi no akālena bhūtena vakkhāmi no abhūtena saṇhena vakkhāmi no pharusena atthasañhitena vakkhāmi no anatthasañhitena mettacittena vakkhāmi no dosantarenāti . codakena āvuso bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabbo. [293] Pañca padhāniyaṅgāni idhāvuso bhikkhu saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti appābādho hoti appātaṅko

--------------------------------------------------------------------------------------------- page250.

Samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. [294] Pañca suddhāvāsā avihā atappā sudassā sudassī akaniṭṭhā. [295] Pañca anāgāmino antarāparinibbāyī upahaccaparinibbāyī asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmī. [296] Pañca cetokhīlā 1- idhāvuso bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati . yo so āvuso bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya ayaṃ paṭhamo cetokhīlo. Puna caparaṃ āvuso bhikkhu dhamme kaṅkhati . saṅghe kaṅkhati . sikkhāya kaṅkhati vicikicchati. Sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto . yo so āvuso @Footnote: 1 Ma. Yu. sabbavāresu cetokhilā.

--------------------------------------------------------------------------------------------- page251.

Bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya 1- ayaṃ pañcamo cetokhīlo. [297] Pañca cetaso vinibandhā idhāvuso bhikkhu kāmesu 2- avigatarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho . yo so āvuso bhikkhu kāmesu 2- avigatarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya ayaṃ paṭhamo cetaso vinibandho . Puna caparaṃ āvuso bhikkhu kāye avītarāgo 3- hoti. Saṅkhittaṃ. Rūpe avītarāgo 3- hoti . saṅkhittaṃ . puna caparaṃ āvuso bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Puna caparaṃ āvuso bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti . yo so āvuso bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti tassa cittaṃ na namati ātappāya anuyogāya @Footnote: 1 Yu. yassa cittaṃ ... sātaccāya padhānāyāti ime pāṭhā na dissanti. 2 Yu. kāme. @3 Yu. avigatarāgo.

--------------------------------------------------------------------------------------------- page252.

Sātaccāya padhānāya yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya ayaṃ pañcamo cetaso vinibandho. [298] Pañcindriyāni cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. [299] Aparānipi pañcindriyāni sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ. [300] Aparānipi pañcindriyāni saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. [301] Pañca nissāraṇīyā 1- dhātuyo idhāvuso bhikkhuno kāme manasikaroto kāmesu cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati nekkhammaṃ kho panassa manasikaroto nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ kāmehi ye ca kāmapaccayā uppajjanti āsavā vighātapariḷāhā 2- mutto so tehi na so taṃ vedanaṃ vedeti idamakkhātaṃ kāmānaṃ nissaraṇaṃ. {301.1} Puna caparaṃ āvuso bhikkhuno byāpādaṃ manasikaroto byāpāde cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati abyāpādaṃ kho panassa manasikaroto abyāpāde cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ byāpādena ye ca byāpādapaccayā uppajjanti āsavā vighātapariḷāhā 2- mutto so tehi na so taṃ vedanaṃ vedeti idamakkhātaṃ @Footnote: 1 Ma. nissaraṇiyā . 2 Ma. Yu. vighātā pariḷāhā.

--------------------------------------------------------------------------------------------- page253.

Byāpādassa nissaraṇaṃ. {301.2} Puna caparaṃ āvuso bhikkhuno vihesaṃ manasikaroto vihesāya cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati avihesaṃ kho panassa manasikaroto avihesāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ vihesāya ye ca vihesapaccayā 1- uppajjanti āsavā vighātapariḷāhā 2- mutto so tehi na so taṃ vedanaṃ vedeti idamakkhātaṃ vihesāya nissaraṇaṃ. {301.3} Puna caparaṃ āvuso bhikkhuno rūpe 3- manasikaroto rūpesu cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati arūpaṃ kho panassa manasikaroto arūpe 4- cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ rūpehi ye ca rūpapaccayā uppajjanti āsavā vighātapariḷāhā 2- mutto so tehi na so taṃ vedanaṃ vedeti idamakkhātaṃ rūpānaṃ nissaraṇaṃ. {301.4} Puna caparaṃ āvuso bhikkhuno sakkāyaṃ manasikaroto sakkāye cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati sakkāyanirodhaṃ kho panassa manasikaroto sakkāyanirodhaṃ 5- cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ sakkāyena ye ca sakkāyapaccayā uppajjanti āsavā vighātapariḷāhā 2- mutto so tehi na so taṃ vedanaṃ vedeti idamakkhātaṃ sakkāyassa nissaraṇaṃ. @Footnote: 1 Ma. Yu. vihesāpaccayā. 2 Ma. Yu. vighātā pariḷāhā. 3 Yu. rūpaṃ. @4 Yu. rūpesu. 5 Ma. Yu. sakkāyanirodhe.

--------------------------------------------------------------------------------------------- page254.

[302] Pañca vimuttāyatanāni idhāvuso bhikkhuno satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo 1- sabrahmacārī . yathā yathā āvuso bhikkhuno satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo 1- sabrahmacārī tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca . tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati idaṃ paṭhamaṃ vimuttāyatanaṃ. {302.1} Puna caparaṃ āvuso bhikkhuno na heva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo 2- sabrahmacārī apica kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti . saṅkhittaṃ . Apica kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti .pe. apica kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati .pe. apica khvāssa 2- aññataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ 3- suppaṭividdhaṃ paññāya . yathā yathā āvuso bhikkhuno aññataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ 3- suppaṭividdhaṃ paññāya tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca . tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati idaṃ pañcamaṃ vimuttāyatanaṃ. @Footnote: 1 Ma. Yu. garuṭṭhāniko. 2 Ma. khvassa. Yu. kho assa. 3 Yu. supadhāritaṃ.

--------------------------------------------------------------------------------------------- page255.

[303] Pañca vimuttiparipācaniyā saññā aniccasaññā anicce dukkhasaññā dukkhe anattasaññā pahānasaññā virāgasaññā . Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena pañca dhammā sammadakkhātā tattha sabbeheva saṅgāyitabbaṃ .pe. Atthāya hitāya sukhāya devamanussānaṃ. Saṅgītiyapañcakaṃ niṭṭhitaṃ 1-.


             The Pali Tipitaka in Roman Character Volume 11 page 246-255. https://84000.org/tipitaka/read/roman_item.php?book=11&item=278&items=26&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=278&items=26&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=278&items=26&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=278&items=26&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=278              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]