ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [304]  Atthi  kho  āvuso  tena bhagavatā .pe. Sammāsambuddhena cha
dhammā   sammadakkhātā   tattha   sabbeheva  saṅgāyitabbaṃ  .pe.  atthāya
hitāya  sukhāya  devamanussānaṃ  .  katame  cha . Cha ajjhattikāni āyatanāni
cakkhvāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ.
     [305]    Cha    bāhirāni    āyatanāni    rūpāyatanaṃ   saddāyatanaṃ
gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ.
     [306]     Cha     viññāṇakāyā     cakkhuviññāṇaṃ     sotaviññāṇaṃ
ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ.
     [307] Cha phassakāyā cakkhusamphasso .pe. Manosamphasso.
     [308]    Cha    vedanākāyā   cakkhusamphassajā   vedanā   .pe.
Manosamphassajā vedanā.
     [309] Cha saññākāyā rūpasaññā .pe. Dhammasaññā.
     [310] Cha sañcetanākāyā rūpasañcetanā .pe. Dhammasañcetanā.
@Footnote: 1 Ma. Yu. saṅgītiyapañcakaṃ niṭṭhitanti na dissanti.
     [311]    Cha    taṇhākāyā   rūpataṇhā   saddataṇhā   gandhataṇhā
rasataṇhā phoṭṭhabbataṇhā dhammataṇhā.
     [312]   Cha   agāravā  idhāvuso  bhikkhu  satthari  agāravo  viharati
appatisso   dhamme   agāravo   viharati   appatisso   saṅghe  agāravo
viharati     appatisso     sikkhāya    agāravo    viharati    appatisso
appamāde    agāravo    viharati   appatisso   paṭisanthāre   agāravo
viharati appatisso.
     [313]  Cha  sagāravā  1-  idhāvuso  bhikkhu  satthari sagāravo viharati
sappatisso   dhamme   sagāravo   viharati   sappatisso   saṅghe  sagāravo
viharati     sappatisso     sikkhāya    sagāravo    viharati    sappatisso
appamāde    sagāravo    viharati   sappatisso   paṭisanthāre   sagāravo
viharati sappatisso.
     [314]  Cha  somanassūpavicārā  cakkhunā  rūpaṃ  disvā somanassaṭṭhāniyaṃ
rūpaṃ  upavicarati  .  sotena  saddaṃ  sutvā  .  ghānena  gandhaṃ ghāyitvā.
Jivhāya  rasaṃ  sāyitvā  .  kāyena  phoṭṭhabbaṃ  phusitvā  .  manasā dhammaṃ
viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati.
     [315]  Cha  domanassūpavicārā  cakkhunā  rūpaṃ  disvā domanassaṭṭhāniyaṃ
rūpaṃ  upavicarati  .  sotena  saddaṃ  sutvā  .  ghānena  gandhaṃ ghāyitvā.
Jivhāya  rasaṃ  sāyitvā  .  kāyena  phoṭṭhabbaṃ  phusitvā  .  manasā dhammaṃ
viññāya domanassaṭṭhāniyaṃ dhammaṃ upavicarati.
@Footnote: 1 Ma. Yu. gāravā.
     [316]   Cha  upekkhūpavicārā  cakkhunā  rūpaṃ  disvā  upekkhaṭṭhāniyaṃ
rūpaṃ  upavicarati  .  sotena  saddaṃ  sutvā  .  ghānena  gandhaṃ ghāyitvā.
Jivhāya  rasaṃ  sāyitvā  .  kāyena  phoṭṭhabbaṃ  phusitvā  .  manasā dhammaṃ
viññāya upekkhaṭṭhāniyaṃ dhammaṃ upavicarati.
     [317]  Cha  sārāṇīyā  dhammā  idhāvuso  bhikkhuno  mettaṃ kāyakammaṃ
paccupaṭṭhitaṃ   hoti   sabrahmacārīsu  āvi  1-  ceva  raho  ca  ayaṃ  2-
dhammo    sārāṇīyo    piyakaraṇo    garukaraṇo    saṅgahāya   avivādāya
sāmaggiyā  ekībhāvāya  saṃvattati  .  puna  caparaṃ  āvuso  bhikkhuno mettaṃ
vacīkammaṃ   ...   .   mettaṃ  manokammaṃ  paccupaṭṭhitaṃ  hoti  sabrahmacārīsu
āvi   ceva   raho   ca  ayaṃpi  dhammo  sārāṇīyo  .pe.  ekībhāvāya
saṃvattati   .   puna   caparaṃ   āvuso   bhikkhu  ye  te  lābhā  dhammikā
dhammaladdhā    antamaso    pattapariyāpannamattaṃpi    tathārūpehi    lābhehi
appaṭivibhattabhogī    hoti    sīlavantehi    sabrahmacārīhi    sādhāraṇabhogī
ayaṃpi   dhammo   sārāṇīyo   .pe.   ekībhāvāya   saṃvattati   .   puna
caparaṃ   āvuso   bhikkhu   yāni   tāni   sīlāni   akhaṇḍāni   acchiddāni
asabalāni     akammāsāni    bhujissāni    viññupasatthāni    aparāmaṭṭhāni
samādhisaṃvattanikāni     tathārūpesu     sīlesu    sīlasāmaññagato    viharati
sabrahmacārīhi    āvi   ceva   raho   ca   ayaṃpi   dhammo   sārāṇīyo
.pe.   ekībhāvāya   saṃvattati   .   puna   caparaṃ  āvuso  bhikkhu  yāyaṃ
diṭṭhi    ariyā    niyyānikā    niyyāti   takkarassa   sammādukkhakkhayāya
@Footnote: 1 Yu. āvī .  2 Ma. Yu. ayampi.
Tathārūpāya     diṭṭhiyā     diṭṭhisāmaññagato     viharati    sabrahmacārīhi
āvi   ceva   raho   ca  ayaṃpi  dhammo  sārāṇīyo  piyakaraṇo  garukaraṇo
saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     [318]  Cha  vivādamūlāni  idhāvuso  bhikkhu  kodhano  hoti upanāhī.
Yo   so   āvuso   bhikkhu   kodhano   hoti   upanāhī   so  sattharipi
agāravo   viharati   appatisso   dhammepi   agāravo  viharati  appatisso
saṅghepi   agāravo   viharati   appatisso  sikkhāyapi  na  paripūrīkārī  1-
hoti  .  yo  so  āvuso  bhikkhu  satthari  agāravo  viharati  appatisso
dhamme   .pe.   saṅghe   .pe.   sikkhāya   na   paripūrīkārī  hoti .
So   saṅghe   vivādaṃ   janeti   yo  so  hoti  vivādo  bahujanaahitāya
bahujanaasukhāya bahujanassa anatthāya ahitāya dukkhāya devamanussānaṃ.
     {318.1}   Evarūpañce  tumhe  āvuso  vivādamūlaṃ  ajjhattaṃ  vā
bahiddhā  vā  samanupasseyyātha  .  tatra  tumhe āvuso tasseva pāpakassa
vivādamūlassa   pahānāya   vāyameyyātha  .  evarūpañce  tumhe  āvuso
vivādamūlaṃ   ajjhattaṃ   vā   bahiddhā  vā  na  samanupasseyyātha  .  tatra
tumhe   āvuso   tasseva   pāpakassa  vivādamūlassa  āyatiṃ  anavassavāya
paṭipajjeyyātha   .   evametassa   pāpakassa  vivādamūlassa  pahānaṃ  hoti
evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
     {318.2}  Puna  caparaṃ  āvuso bhikkhu makkhī hoti palāsī 2-. Issukī
hoti  maccharī  .  saṭho  hoti  māyāvī  .  pāpiccho  hoti micchādiṭṭhi.
@Footnote: 1 Ma. Yu. paripūrakārī .  2 Ma. Yu. paḷāsī.
Sandiṭṭhiparāmāsī   hoti   ādānagāhī   1-  duppaṭinissaggī  .  yo  so
āvuso    bhikkhu   sandiṭṭhiparāmāsī   hoti   ādānagāhī   duppaṭinissaggī
so   sattharipi   agāravo  viharati  appatisso  dhammepi  agāravo  viharati
appatisso    saṅghepi   agāravo   viharati   appatisso   sikkhāyapi   na
paripūrīkārī  hoti  .  yo  so  āvuso bhikkhu sattharipi 2- agāravo viharati
appatisso  dhammepi  2-  .pe.  saṅghepi  2-  .pe.  sikkhāyapi  2- na
paripūrīkārī   .   so   saṅghe  vivādaṃ  janeti  yo  so  hoti  vivādo
bahujanaahitāya     bahujanaasukhāya     bahujanassa     anatthāya     ahitāya
dukkhāya   devamanussānaṃ   .   evarūpañce   tumhe   āvuso  vivādamūlaṃ
ajjhattaṃ   vā  bahiddhā  vā  samanupasseyyātha  .  tatra  tumhe  āvuso
tasseva    pāpakassa    vivādamūlassa    pahānāya    vāyameyyātha   .
Evarūpañce   tumhe   āvuso   vivādamūlaṃ   ajjhattaṃ  vā  bahiddhā  vā
na   samanupasseyyātha   .   tatra   tumhe   āvuso  tasseva  pāpakassa
vivādamūlassa    āyatiṃ   anavassavāya   paṭipajjeyyātha   .   evametassa
pāpakassa    vivādamūlassa    pahānaṃ    hoti    evametassa    pāpakassa
vivādamūlassa āyatiṃ anavassavo hoti.
     [319]   Cha  dhātuyo  paṭhavīdhātu  āpodhātu  tejodhātu  vāyodhātu
ākāsadhātu viññāṇadhātu.
     [320]   Cha  nissāraṇīyā  dhātuyo  idhāvuso  bhikkhu  evaṃ  vadeyya
mettā   hi   kho   me   cetovimutti   bhāvitā   bahulīkatā  yānīkatā
@Footnote: 1 Ma. Yu. ādhānagāhī .  2 Ma. Yu. pisaddo na dissati.
Vatthukatā    anuṭṭhitā    paricitā   susamāraddhā   atha   ca   pana   me
byāpādo  cittaṃ  pariyādāya  tiṭṭhatīti  .  so  mā  hevantissa  vacanīyo
mā   āyasmā   evaṃ   avaca   mā  bhagavantaṃ  abbhācikkhi  na  hi  sādhu
bhagavato   abbhakkhānaṃ   na   hi   bhagavā  evaṃ  vadeyya  .  aṭṭhānametaṃ
āvuso   anavakāso  yaṃ  mettāya  cetovimuttiyā  bhāvitāya  bahulīkatāya
yānīkatāya    vatthukatāya    anuṭṭhitāya   paricitāya   susamāraddhāya   atha
ca   panassa   byāpādo   cittaṃ   pariyādāya  ṭhassatīti  1-  netaṃ  ṭhānaṃ
vijjati   .   nissaraṇaṃ   hetaṃ   āvuso   byāpādassa   yadidaṃ   mettā
cetovimutti 2-.
     {320.1}  Idha  panāvuso  bhikkhu  evaṃ  vadeyya  karuṇā hi kho me
cetovimutti    bhāvitā    bahulīkatā    yānīkatā   vatthukatā   anuṭṭhitā
paricitā   susamāraddhā   atha   ca   pana  me  vihesā  cittaṃ  pariyādāya
tiṭṭhatīti   .  so  mā  hevantissa  vacanīyo  mā  āyasmā  evaṃ  avaca
mā   bhagavantaṃ   abbhācikkhi   na   hi   sādhu   bhagavato   abbhakkhānaṃ  na
hi   bhagavā   evaṃ   vadeyya   .  aṭṭhānametaṃ  āvuso  anavakāso  yaṃ
karuṇāya     cetovimuttiyā     bhāvitāya     bahulīkatāya     yānīkatāya
vatthukatāya    anuṭṭhitāya   paricitāya   susamāraddhāya   atha   ca   panassa
vihesā   cittaṃ   pariyādāya   ṭhassatīti   1-   netaṃ   ṭhānaṃ  vijjati .
Nissaraṇaṃ hetaṃ āvuso vihesāya yadidaṃ karuṇā cetovimutti 2-.
     {320.2} Idha panāvuso bhikkhu evaṃ vadeyya muditā hi kho me cetovimutti bhāvitā
bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā  susamāraddhā atha ca pana
@Footnote: 1 Ma. itisaddo na dissati .  2 cetovimuttīti.
Me  arati  cittaṃ  pariyādāya  tiṭṭhatīti  .  so  mā  hevantissa  vacanīyo
mā   āyasmā   evaṃ   avaca   mā  bhagavantaṃ  abbhācikkhi  na  hi  sādhu
bhagavato   abbhakkhānaṃ   na   hi   bhagavā  evaṃ  vadeyya  .  aṭṭhānametaṃ
āvuso   anavakāso   yaṃ  muditāya  cetovimuttiyā  bhāvitāya  bahulīkatāya
yānīkatāya     vatthukatāya     anuṭṭhitāya     paricitāya    susamāraddhāya
atha  ca  panassa  arati  cittaṃ  pariyādāya  ṭhassatīti 1- netaṃ ṭhānaṃ vijjati.
Nissaraṇaṃ hetaṃ āvuso aratiyā yadidaṃ muditā cetovimutti 2-.
     {320.3}  Idha  panāvuso  bhikkhu  evaṃ  vadeyya  upekkhā  hi kho
me   cetovimutti   bhāvitā   bahulīkatā   yānīkatā  vatthukatā  anuṭṭhitā
paricitā   susamāraddhā   atha   ca   pana   me  rāgo  cittaṃ  pariyādāya
tiṭṭhatīti   .   so   mā   hevantissa   vacanīyo   mā  āyasmā  evaṃ
avaca   mā   bhagavantaṃ   abbhācikkhi   na   hi  sādhu  bhagavato  abbhakkhānaṃ
na   hi   bhagavā   evaṃ   vadeyya  .  aṭṭhānametaṃ  āvuso  anavakāso
yaṃ    upekkhāya    cetovimuttiyā   bhāvitāya   bahulīkatāya   yānīkatāya
vatthukatāya   anuṭṭhitāya  paricitāya  susamāraddhāya  atha  ca  panassa  rāgo
cittaṃ   pariyādāya  ṭhassatīti  1-  netaṃ  ṭhānaṃ  vijjati  .  nissaraṇaṃ  hetaṃ
āvuso rāgassa yadidaṃ upekkhā cetovimutti 2-.
     {320.4}  Idha  panāvuso  bhikkhu  evaṃ vadeyya animittā hi kho me
cetovimutti   bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā
susamāraddhā  atha  ca  pana  me  nimittānusāri  viññāṇaṃ  hotīti. So mā
@Footnote: 1 Ma. itisaddo na dissati .  2 Ma. cetovimuttīti.
Hevantissa    vacanīyo   mā   āyasmā   evaṃ   avaca   mā   bhagavantaṃ
abbhācikkhi   na   hi   sādhu   bhagavato  abbhakkhānaṃ  na  hi  bhagavā  evaṃ
vadeyya    .    aṭṭhānametaṃ    āvuso   anavakāso   yaṃ   animittāya
cetovimuttiyā     bhāvitāya     bahulīkatāya    yānīkatāya    vatthukatāya
anuṭṭhitāya   paricitāya   susamāraddhāya   atha   ca   panassa  nimittānusāri
viññāṇaṃ  bhavissatīti  1-  netaṃ  ṭhānaṃ  vijjati  .  nissaraṇaṃ  hetaṃ  āvuso
sabbanimittānaṃ yadidaṃ animittā cetovimutti 2-.
     {320.5}  Idha  panāvuso  bhikkhu  evaṃ  vadeyya  asmīti  kho  me
vigate   3-   ayamahamasmīti   na   samanupassāmi   .   atha  ca  pana  me
vicikicchākathaṅkathāsallaṃ    cittaṃ    pariyādāya   tiṭṭhatīti   .   so   mā
hevantissa    vacanīyo   mā   āyasmā   evaṃ   avaca   mā   bhagavantaṃ
abbhācikkhi   na   hi   sādhu   bhagavato  abbhakkhānaṃ  na  hi  bhagavā  evaṃ
vadeyya   .   aṭṭhānametaṃ   āvuso   anavakāso   yaṃ   asmīti  vigate
ayamahamasmīti   ca   asamanupassato   atha  ca  panassa  vicikicchākathaṅkathāsallaṃ
cittaṃ   pariyādāya   ṭhassatīti   1-   netaṃ   ṭhānaṃ   vijjati  .  nissaraṇaṃ
hetaṃ     āvuso    vicikicchākathaṅkathāsallassa    yadidaṃ    asmīti    4-
mānasamugghāto.
     [321]     Cha     anuttariyāni    dassanānuttariyaṃ    savanānuttariyaṃ
lābhānuttariyaṃ sikkhānuttariyaṃ pāricariyānuttariyaṃ anussatānuttariyaṃ.
     [322]     Cha     anussatiṭṭhānāni    buddhānussati    dhammānussati
saṅghānussati sīlānussati cāgānussati devatānussati.
@Footnote: 1 Ma. itisaddo na dissati .  2 Ma. cetovimuttīti. 3 Ma. vigataṃ. Yu. vighātaṃ.
@4 Ma. yadidaṃ asmimānasamugghātoti.
     [323]  Cha  satatavihārā  idhāvuso  bhikkhu  cakkhunā  rūpaṃ disvā neva
sumano  hoti  na  dummano  upekkhako  ca  1-  viharati sato sampajāno.
Sotena  saddaṃ  sutvā  .pe.  ghānena  gandhaṃ  ghāyitvā  .pe.  jivhāya
rasaṃ  sāyitvā  .pe.  kāyena  phoṭṭhabbaṃ  phusitvā  .pe.  manasā  dhammaṃ
viññāya  neva  sumano  hoti  na  dummano  upekkhako  ca 1- viharati sato
sampajāno.
     [324]  Chaḷābhijātiyo  idhāvuso  ekacco  kaṇhābhijātiko  samāno
kaṇhaṃ   dhammaṃ   abhijāyati   .   idhāvuso  2-  ekacco  kaṇhābhijātiko
samāno   sukkaṃ  dhammaṃ  abhijāyati  .  idhāvuso  ekacco  kaṇhābhijātiko
samāno   akaṇhaṃ   asukkaṃ   nibbānaṃ   abhijāyati  .  idhāvuso  ekacco
sukkābhijātiko   samāno  sukkaṃ  dhammaṃ  abhijāyati  .  idhāvuso  ekacco
sukkābhijātiko   samāno  kaṇhaṃ  dhammaṃ  abhijāyati  .  idhāvuso  ekacco
sukkābhijātiko samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.
     [325]    Cha    nibbedhabhāgiyasaññā   3-   aniccasaññā   anicce
dukkhasaññā     dukkhe     anattasaññā     pahānasaññā     virāgasaññā
nirodhasaññā  .  ime  kho  āvuso tena bhagavatā jānatā passatā arahatā
sammāsambuddhena    cha    dhammā    sammadakkhātā    tattha    sabbeheva
saṅgāyitabbaṃ .pe. Atthāya hitāya sukhāya devamanussānaṃ.
                   Saṅgītiyacchakkaṃ niṭṭhitaṃ 4-



             The Pali Tipitaka in Roman Character Volume 11 page 255-263. https://84000.org/tipitaka/read/roman_item.php?book=11&item=304&items=22              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=304&items=22&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=304&items=22              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=304&items=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=304              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]