ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [31]   Evaṃ   vutte  nigrodho  paribbājako  bhagavantaṃ  etadavoca
accayo   maṃ   bhante  accagamā  yathābālaṃ  yathāmūḷhaṃ  yathāakusalaṃ  yvāhaṃ
bhagavantaṃ   evaṃ   avacāsiṃ   tassa  me  bhante  bhagavā  accayaṃ  accayato
paṭiggaṇhātu  āyatiṃ  saṃvarāyāti  .  taggha taṃ 1- nigrodha accayo accagamā
yathābālaṃ  yathāmūḷhaṃ  yathāakusalaṃ  yaṃ  2-  mantvaṃ  evaṃ  avacāsi  yato ca
kho   nigrodha   accayaṃ   accayato  disvā  yathādhammaṃ  paṭikarosi  taṃ  te
mayaṃ    paṭiggaṇhāma   vuḍḍhi   hesā   nigrodha   ariyassa   vinaye   yo
accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaramāpajjati.
     {31.1}  Ahaṃ  pana  nigrodha  evaṃ  vadāmi etu viññū puriso asaṭho
amāyāvī   ujujātiko   ahamanusāsāmi   ahaṃ   dhammaṃ  desemi  yathānusiṭṭhaṃ
tathāpaṭipajjamāno     yassatthāya    kulaputtā    sammadeva    agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ  brahmacariyapariyosānaṃ  diṭṭhe  va  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   viharissati   satta  vassāni .
Tiṭṭhantu   nigrodha   satta   vassāni   .   etu   viññū  puriso  asaṭho
amāyāvī   ujujātiko   ahamanusāsāmi   ahaṃ   dhammaṃ  desemi  yathānusiṭṭhaṃ
tathāpaṭipajjamāno     yassatthāya    kulaputtā    sammadeva    agārasmā
@Footnote: 1 Po. Ma. tavaṃ .   2 Ma. yo..
Anagāriyaṃ    pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ   diṭṭhe   va
dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharissati  cha  vassāni .
Pañca  vassāni  .  cattāri  vassāni  .  tīṇi  vassāni. Dve vassāni.
Ekaṃ  vassaṃ  .  tiṭṭhatu  nigrodha  ekaṃ  vassaṃ . Etu viññū puriso asaṭho
amāyāvī   ujujātiko   ahamanusāsāmi   ahaṃ   dhammaṃ  desemi  yathānusiṭṭhaṃ
tathāpaṭipajjamāno     yassatthāya    kulaputtā    sammadeva    agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ  brahmacariyapariyosānaṃ  diṭṭhe  va  dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissati satta māsāni.
     {31.2} Tiṭṭhantu nigrodha satta māsāni. Cha māsāni. Pañca māsāni.
Cattāri māsāni. Tīṇi māsāni. Dve māsāni. Ekaṃ māsaṃ. Aḍḍhamāsaṃ.
Tiṭṭhatu   nigrodha   aḍḍhamāso  .  etu  viññū  puriso  asaṭho  amāyāvī
ujujātiko  ahamanusāsāmi  ahaṃ  dhammaṃ  desemi yathānusiṭṭhaṃ tathāpaṭipajjamāno
yassatthāya    kulaputtā    sammadeva   agārasmā   anagāriyaṃ   pabbajanti
tadanuttaraṃ    brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā
sacchikatvā upasampajja viharissati sattāhaṃ.
     {31.3}  Siyā  kho  pana  te  nigrodha evamassa antevāsikamyatā
samaṇo  gotamo evamāhāti. Na kho panetaṃ nigrodha evaṃ daṭṭhabbaṃ yo evaṃ
vo ācariyo soyeva vo ācariyo hotu. Siyā kho pana te nigrodha evamassa
uddesā  no  cāvetukāmo  samaṇo  gotamo evamāhāti. Na kho panetaṃ
Nigrodha  evaṃ  daṭṭhabbaṃ  yo  evaṃ  te  uddeso  soyeva te uddeso
hotu  .  siyā  kho  pana  te nigrodha evamassa ājīvā no cāvetukāmo
samaṇo  gotamo  evamāhāti  .  na  kho  panetaṃ  nigrodha  evaṃ daṭṭhabbaṃ
yo  ca  te ājīvo soyeva te ājīvo hotu. Siyā kho pana te nigrodha
evamassa   ye  te  dhammā  akusalā  akusalasaṅkhātā  sācariyakānaṃ  tesu
patiṭṭhāpetukāmo  samaṇo  gotamo  evamāhāti  .  na kho panetaṃ nigrodha
evaṃ   daṭṭhabbaṃ   akusalāyeva  te  dhammā  1-  hontu   akusalasaṅkhātā
sācariyakānaṃ.
     {31.4}  Siyā  kho pana te nigrodha evamassa ye te dhammā kusalā
kusalasaṅkhātā    sācariyakānaṃ   tehi   vivecetukāmo   samaṇo   gotamo
evamāhāti  .  na  kho  panetaṃ  nigrodha  evaṃ  daṭṭhabbaṃ  kusalāyeva te
dhammā  hontu  kusalasaṅkhātā  sācariyakānaṃ  .  iti  khohaṃ  nigrodha  neva
antevāsikamyatā   evaṃ   vadāmi   nāpi  uddesā  cāvetukāmo  evaṃ
vadāmi  nāpi  ājīvā  cāvetukāmo  evaṃ  vadāmi  napi  ye  te dhammā
akusalā     akusalasaṅkhātā    sācariyakānaṃ    tesu    patiṭṭhāpetukāmo
evaṃ   vadāmi   napi  ye  te  dhammā  kusalasaṅkhātā  sācariyakānaṃ  tehi
vivecetukāmo  evaṃ  vadāmi  .  santi  ca  kho  nigrodha  akusalā dhammā
appahīnā     saṅkilesikā     ponobbhavikā     sadarathā    dukkhavipākā
āyatiṃ    jātijarāmaraṇiyā    yesāhaṃ   pahānāya   dhammaṃ   desemi  .
Yathāpaṭipannānaṃ     vo   saṅkilesikā   dhammā   pahīyissanti   vodāniyā
dhammā    abhivaḍḍhissanti    paññāpāripūriṃ    vepullattañca    diṭṭhe   va
@Footnote: 1 Ma. Yu. akusalā ceva vo dhammā.
Dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharissathāti  .  evaṃ
vutte   te   paribbājakā   tuṇhībhūtā  maṅkubhūtā  pattakkhandhā  adhomukhā
pajjhāyantā appaṭibhāṇā nisīdiṃsu yathā taṃ mārena pariyuṭṭhitacittā.



             The Pali Tipitaka in Roman Character Volume 11 page 58-61. https://84000.org/tipitaka/read/roman_item.php?book=11&item=31&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=31&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=31&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=31&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=31              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]