ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [335]   Satta   viññāṇaṭṭhitiyo   santāvuso  sattā  nānattakāyā
nānattasaññino   seyyathāpi   manussā   ekacce   ca  devā  ekacce
ca   vinipātikā   ayaṃ   paṭhamā   viññāṇaṭṭhiti   .   santāvuso   sattā
nānattakāyā    ekattasaññino    seyyathāpi    devā    brahmakāyikā
paṭhamābhinibbattā   ayaṃ   dutiyā   viññāṇaṭṭhiti   .   santāvuso   sattā
ekattakāyā  nānattasaññino  seyyathāpi  devā  ābhassarā  ayaṃ  tatiyā
viññāṇaṭṭhiti    .   santāvuso   sattā   ekattakāyā   ekattasaññino
seyyathāpi    devā    subhakiṇhā    ayaṃ    catutthā   viññāṇaṭṭhiti  .
Santāvuso    sattā    sabbaso   rūpasaññāṇaṃ   samatikkamā   paṭighasaññānaṃ
atthaṅgamā         nānattasaññānaṃ        amanasikārā        ananto
Ākāsoti    ākāsānañcāyatanūpagā    ayaṃ   pañcamī   viññāṇaṭṭhiti  .
Santāvuso   sattā   sabbaso   ākāsānañcāyatanaṃ   samatikkamma   anantaṃ
viññāṇanti    viññāṇañcāyatanūpagā    ayaṃ    chaṭṭhī    viññāṇaṭṭhiti   .
Santāvuso    sattā    sabbaso    viññāṇañcāyatanaṃ   samatikkamma   natthi
kiñcīti ākiñcaññāyatanūpagā ayaṃ sattamī viññāṇaṭṭhiti.



             The Pali Tipitaka in Roman Character Volume 11 page 265-266. https://84000.org/tipitaka/read/roman_item.php?book=11&item=335&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=335&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=335&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=335&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=335              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]