ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [343]   Aṭṭha  kusītavatthūni  idhāvuso  bhikkhunā  kammaṃ  kātabbaṃ  2-
hoti  tassa  evaṃ  hoti  kammaṃ  kho  me  kātabbaṃ  bhavissati kammaṃ kho pana
me  karontassa  kāyo  kilamissati  handāhaṃ  nipajjāmīti  .  so  nipajjati
na    viriyaṃ    ārabhati    appattassa   pattiyā   anadhigatassa   adhigamāya
asacchikatassa sacchikiriyāya idaṃ paṭhamaṃ kusītavatthu 3-.
     {343.1}   Puna   caparaṃ   āvuso   bhikkhunā   kammaṃ   kataṃ  hoti
tassa   evaṃ   hoti   ahaṃ   kho   kammaṃ   akāsiṃ  kammaṃ  kho  pana  me
@Footnote: 1 Yu. arahattāya. 2 Yu. kattabbaṃ. 3 Yu. kusītavatthuṃ.
Karontassa   kāyo   kilanto   handāhaṃ   nipajjāmīti   .  so  nipajjati
na viriyaṃ ārabhati ... Idaṃ dutiyaṃ kusītavatthu.
     {343.2}   Puna  caparaṃ  āvuso  bhikkhunā  maggo  gantabbo  hoti
tassa  evaṃ  hoti  maggo  kho  me  gantabbo  bhavissati maggaṃ kho pana me
gacchantassa   kāyo   kilamissati   handāhaṃ   nipajjāmīti  .  so  nipajjati
na viriyaṃ ārabhati ... Idaṃ tatiyaṃ kusītavatthu.
     {343.3}  Puna  caparaṃ  āvuso bhikkhunā maggo gato hoti tassa evaṃ
hoti  ahaṃ  kho  maggaṃ  agamāsiṃ maggaṃ kho pana me gacchantassa kāyo kilanto
handāhaṃ  nipajjāmīti  .  so  nipajjati  na  viriyaṃ  ārabhati ... Idaṃ catutthaṃ
kusītavatthu.
     {343.4}  Puna  caparaṃ  āvuso  bhikkhu  gāmaṃ  vā nigamaṃ vā piṇḍāya
caranto   na   labhati   lūkhassa   vā   paṇītassa  vā  bhojanassa  yāvadatthaṃ
pāripūriṃ   tassa   evaṃ  hoti  ahaṃ  kho  gāmaṃ  vā  nigamaṃ  vā  piṇḍāya
caranto   nālatthaṃ   lūkhassa   vā   paṇītassa   vā   bhojanassa  yāvadatthaṃ
pāripūriṃ  tassa  me  kāyo  kilanto  akammañño  handāhaṃ  nipajjāmīti .
So nipajjati na viriyaṃ ārabhati ... Idaṃ pañcamaṃ kusītavatthu.
     {343.5}  Puna  caparaṃ  āvuso  bhikkhu  gāmaṃ  vā nigamaṃ vā piṇḍāya
caranto    labhati   lūkhassa   vā   paṇītassa   vā   bhojanassa   yāvadatthaṃ
pāripūriṃ   tassa   evaṃ  hoti  ahaṃ  kho  gāmaṃ  vā  nigamaṃ  vā  piṇḍāya
caranto   alatthaṃ   lūkhassa   vā   paṇītassa   vā   bhojanassa   yāvadatthaṃ
pāripūriṃ    tassa    me    kāyo    garuko    akammañño    māsācitaṃ
Maññe   handāhaṃ  nipajjāmīti  .  so  nipajjati  na  viriyaṃ  ārabhati  ...
Idaṃ chaṭṭhaṃ kusītavatthu.
     {343.6}  Puna  caparaṃ  āvuso  bhikkhuno uppanno hoti appamattako
ābādho  tassa  evaṃ hoti uppanno kho me ayaṃ 1- appamattako ābādho
atthi   kappo  nipajjituṃ  handāhaṃ  nipajjāmīti  .  so  nipajjati  na  viriyaṃ
ārabhati  ...  idaṃ  sattamaṃ  kusītavatthu  .  puna caparaṃ āvuso bhikkhu gilānā
vuṭṭhito  hoti  aciravuṭṭhito  gelaññā  tassa  evaṃ  hoti ahaṃ kho gilānā
vuṭṭhito   aciravuṭṭhito  gelaññā  tassa  me  kāyo  dubbalo  akammañño
handāhaṃ   nipajjāmīti   .   so  nipajjati  na  viriyaṃ  ārabhati  appattassa
pattiyā    anadhigatassa    adhigamāya    asacchikatassa    sacchikiriyāya   idaṃ
aṭṭhamaṃ kusītavatthu.



             The Pali Tipitaka in Roman Character Volume 11 page 267-269. https://84000.org/tipitaka/read/roman_item.php?book=11&item=343&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=343&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=343&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=343&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=343              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]