ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [351]   Atthi   kho   āvuso   tena  bhagavatā  jānatā  passatā
@Footnote: 1 Ma. Yu. rūpī rūpāni. 2 Ma. Yu. adhimutto. 3 Ma. Yu. idaṃ na dissati.
Arahatā   sammāsambuddhena   nava  dhammā  sammadakkhātā  tattha  sabbeheva
saṅgāyitabbaṃ    .pe.    atthāya   hitāya   sukhāya   devamanussānaṃ  .
Katame  nava  .  nava  āghātavatthūni  anatthaṃ  me  acarīti āghātaṃ bandhati.
Anatthaṃ  me  caratīti  āghātaṃ  bandhati  .  anatthaṃ  me  carissatīti  āghātaṃ
bandhati   .   piyassa  me  manāpassa  anatthaṃ  acari  .  anatthaṃ  carati .
Anatthaṃ   carissatīti   āghātaṃ   bandhati   .   appiyassa   me  amanāpassa
atthaṃ acari. Atthaṃ carati. Atthaṃ carissatīti āghātaṃ bandhati.
     [352]  Nava  āghātapaṭivinayā  anatthaṃ  me  acarīti  1-  taṃ kutettha
labbhāti   āghātaṃ   paṭivineti   .   anatthaṃ   me   caratīti  taṃ  kutettha
labbhāti  āghātaṃ  paṭivineti  .  anatthaṃ  me  carissatīti  2-  taṃ  kutettha
labbhāti  āghātaṃ  paṭivineti  .  piyassa  me  manāpassa  anatthaṃ  acari .
Anatthaṃ   carati  .  anatthaṃ  carissatīti  2-  taṃ  kutettha  labbhāti  āghātaṃ
paṭivineti   .   appiyassa   me   amanāpassa   atthaṃ   acari   .  atthaṃ
carati. Atthaṃ carissatīti 2- taṃ kutettha labbhāti āghātaṃ paṭivineti.
     [353]    Nava   sattāvāsā   santāvuso   sattā   nānattakāyā
nānattasaññino   seyyathāpi   manussā   ekacce   ca  devā  ekacce
ca   vinipātikā   ayaṃ   paṭhamo   sattāvāso   .   santāvuso   sattā
nānattakāyā    ekattasaññino    seyyathāpi    devā    brahmakāyikā
paṭhamābhinibbattā   ayaṃ   dutiyo   sattāvāso   .   santāvuso   sattā
ekattakāyā    nānattasaññino   seyyathāpi   devā   ābhassarā   ayaṃ
@Footnote: 1 Ma. Yu. itisaddo na dissati .  2 Ma. itisaddo na dissati.
Tatiyo  sattāvāso  .  santāvuso  sattā  ekattakāyā  ekattasaññino
seyyathāpi  devā  subhakiṇhā  ayaṃ catuttho sattāvāso. Santāvuso sattā
asaññino   appaṭisaṃvedino   seyyathāpi   devā   asaññisattā  1-  ayaṃ
pañcamo   sattāvāso   .   santāvuso   sattā   sabbaso   rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto  ākāsoti  ākāsānañcāyatanūpagā  ayaṃ  chaṭṭho  sattāvāso .
Santāvuso   sattā   sabbaso   ākāsānañcāyatanaṃ   samatikkamma   anantaṃ
viññāṇanti    viññāṇañcāyatanūpagā    ayaṃ    sattamo   sattāvāso  .
Santāvuso   sattā   sabbaso  viññāṇañcāyatanaṃ  samatikkamma  natthi  kiñcīti
ākiñcaññāyatanūpagā   ayaṃ   aṭṭhamo  sattāvāso  .  santāvuso  sattā
sabbaso    ākiñcaññāyatanaṃ   samatikkamma   santametaṃ   paṇītametanti   2-
nevasaññānāsaññāyatanūpagā ayaṃ navamo sattāvāso.
     [354]    Nava   akkhaṇā   asamayā   brahmacariyavāsāya   idhāvuso
tathāgato   ca   loke   uppanno   hoti  arahaṃ  sammāsambuddho  dhammo
ca  desiyati  upasamiko  3-  parinibbāniko  sambodhagāmī  sugatappavedito.
Ayañca    puggalo    nirayaṃ   upapanno   hoti   ayaṃ   paṭhamo   akkhaṇo
asamayo   brahmacariyavāsāya   .   puna   caparaṃ   āvuso   tathāgato  ca
loke   uppanno   hoti   arahaṃ   sammāsambuddho   dhammo  ca  desiyati
upasamiko    parinibbāniko    sambodhagāmī   sugatappavedito   .   ayañca
@Footnote: 1 Ma. Yu. asaññasattā. 2 Ma. Yu. santametaṃ paṇītametanti na dissanti.
@3 Ma. Yu. sabbavāresu opasamiko.
Puggalo   tiracchānayoniṃ   upapanno   hoti   .pe.  pittivisayaṃ  upapanno
hoti   .pe.   asurakāyaṃ   upapanno   hoti   .pe.  aññataraṃ  dīghāyukaṃ
devanikāyaṃ   upapanno  hoti  .pe.  paccantimesu  janapadesu  paccājāto
hoti  milakkhakesu  1-  aviññātāresu  yattha  natthi  gati  bhikkhūnaṃ  bhikkhunīnaṃ
upāsakānaṃ   upāsikānaṃ   .   majjhimesu   janapadesu   paccājāto  hoti
so  ca  hoti  micchādiṭṭhiko  viparītadassano  natthi  dinnaṃ  natthi yiṭṭhaṃ natthi
hutaṃ   natthi  sukatadukkaṭānaṃ  kammānaṃ  phalavipāko  natthi  ayaṃ  loko  natthi
paro  loko  natthi  mātā  natthi  pitā  natthi  sattā  opapātikā natthi
loke    samaṇabrāhmaṇā   sammaggatā   sammāpaṭipannā   [2]-   imañca
lokaṃ  parañca  lokaṃ  sayaṃ  abhiññā  sacchikatvā  pavedentīti  .  majjhimesu
janapadesu  paccājāto  hoti  3-  duppañño  jaḷo  elamūgo  nappaṭibalo
subhāsitadubbhāsitānaṃ    atthamaññātuṃ    ayaṃ   aṭṭhamo   akkhaṇo   asamayo
brahmacariyavāsāya  .  puna  caparaṃ  āvuso  tathāgato ca loke na uppanno
hoti  arahaṃ  sammāsambuddho  dhammo  ca  na desiyati upasamiko parinibbāniko
sambodhagāmī   sugatappavedito   .   ayañca  puggalo  majjhimesu  janapadesu
paccājāto    hoti    3-    paññavā   ajaḷo   anelamūgo   paṭibalo
subhāsitadubbhāsitānamatthamaññātuṃ     ayaṃ     navamo    akkhaṇo    asamayo
brahmacariyavāsāya.
     [355]   Nava   anupubbavihārā  idhāvuso  bhikkhu  vivicceva  kāmehi
vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamajjhānaṃ
@Footnote: 1 Ma. milakkhesu. Yu. milakkhusu. 2 Ma. Yu. ye. 3 Ma. Yu. hoti so ca hoti.
Upasampajja    viharati    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ   samādhijaṃ  pītisukhaṃ  dutiyajjhānaṃ
upasampajja  viharati  pītiyā  ca  virāgā  upekkhako  ca  viharati  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako    satimā    sukhavihārīti    tatiyajjhānaṃ    upasampajja   viharati
sukhassa  ca  pahānā  dukkhassa  ca  pahānā  pubbe  va somanassadomanassānaṃ
atthaṅgamā   adukkhamasukhaṃ   upekkhāsatipārisuddhiṃ   catutthajjhānaṃ   upasampajja
viharati    sabbaso    rūpasaññānaṃ   samatikkamā   paṭighasaññānaṃ   atthaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
upasampajja   viharati   sabbaso   ākāsānañcāyatanaṃ   samatikkamma   anantaṃ
viññāṇanti      viññāṇañcāyatanaṃ     upasampajja     viharati     sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja      viharati     sabbaso     ākiñcaññāyatanaṃ     samatikkamma
nevasaññānāsaññāyatanaṃ        upasampajja        viharati       sabbaso
nevasaññānāsaññāyatanaṃ          samatikkamma         saññāvedayitanirodhaṃ
upasampajja viharati.
     [356]     Nava     anupubbanirodhā     paṭhamajjhānaṃ    samāpannassa
kāmasaññā    niruddhā   hoti   dutiyajjhānaṃ   samāpannassa   vitakkavicārā
niruddhā    honti    tatiyajjhānaṃ    samāpannassa   pīti   niruddhā   hoti
catutthajjhānaṃ     samāpannassa     assāsapassāsā     niruddhā    honti
Ākāsānañcāyatanaṃ     samāpannassa     rūpasaññā     niruddhā     hoti
viññāṇañcāyatanaṃ          samāpannassa         ākāsānañcāyatanasaññā
niruddhā    hoti    ākiñcaññāyatanaṃ    samāpannassa    viññāṇañcāyatana-
saññā     niruddhā     hoti    nevasaññānāsaññāyatanaṃ    samāpannassa
ākiñcaññāyatanasaññā       niruddhā      hoti      saññāvedayitanirodhaṃ
samāpannassa   saññā   ca   vedanā  ca  niruddhā  honti  .  ime  kho
āvuso   tena   bhagavatā   jānatā   passatā  arahatā  sammāsambuddhena
nava   dhammā   sammadakkhātā   tattha   sabbeheva   saṅgāyitabbaṃ   .pe.
Atthāya hitāya sukhāya devamanussānaṃ. Navakānaṃ peyyālo ca.
                   Saṅgītiyanavakaṃ niṭṭhitaṃ 1-
     [357]   Atthi   kho   āvuso   tena  bhagavatā  jānatā  passatā
arahatā     sammāsambuddhena    dasa    dhammā    sammadakkhātā    tattha
sabbeheva     saṅgāyitabbaṃ     .pe.     atthāya    hitāya    sukhāya
devamanussānaṃ. Katame dasa.
     {357.1}  Dasa  nāthakaraṇā  dhammā  idhāvuso  bhikkhu  sīlavā  hoti
pātimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     anumattesu
vajjesu   bhayadassāvī  samādāya  sikkhati  sikkhāpadesu  .  yaṃpāvuso  bhikkhu
sīlavā    hoti    pātimokkhasaṃvarasaṃvuto    viharati   ācāragocarasampanno
anumattesu  vajjesu  bhayadassāvī  samādāya  sikkhati  sikkhāpadesu  ayaṃ  2-
dhammo nāthakaraṇo.
     {357.2} Puna caparaṃ āvuso bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye
@Footnote: 1 Ma. Yu. navakānaṃ peyyālo ca. saṅtītiyanavakaṃ niṭṭhitanti na dissanti.
@2 Ma. ayaṃpi Yu. ayampi.
Te     dhammā    ādikalyāṇā    majjhekalyāṇā    pariyosānakalyāṇā
sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   abhivadanti
tathārūpāssa   dhammā   bahussutā   honti   dhatā   1-  vacasā  paricitā
manasānupekkhitā   diṭṭhiyā   suppaṭividdhā   .  yaṃpāvuso  bhikkhu  bahussuto
hoti .pe. Diṭṭhiyā suppaṭividdhā ayaṃpi dhammo nāthakaraṇo.
     {357.3}  Puna caparaṃ āvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo
kalyāṇasampavaṅko  .  yaṃpāvuso  bhikkhu  kalyāṇamitto  hoti kalyāṇasahāyo
kalyāṇasampavaṅko ayaṃpi dhammo nāthakaraṇo.
     {357.4}  Puna  caparaṃ  āvuso  bhikkhu  suvaco hoti sovacassakaraṇehi
dhammehi   samannāgato   khamo   padakkhiṇaggāhī   anusāsaniṃ   .  yaṃpāvuso
bhikkhu   suvaco   hoti   sovacassakaraṇehi   dhammehi   samannāgato   khamo
padakkhiṇaggāhī anusāsaniṃ ayaṃpi dhammo nāthakaraṇo.
     {357.5}   Puna  caparaṃ  āvuso  bhikkhu  yāni  tāni  sabrahmacārīnaṃ
uccāvacāni   kiṃkaraṇīyāni   tattha   dakkho   hoti   analaso  tatrupāyāya
vīmaṃsāya  samannāgato  alaṃ  kātuṃ  alaṃ  saṃvidhātuṃ  .  yaṃpāvuso  bhikkhu yāni
tāni sabrahmacārīnaṃ .pe. Alaṃ saṃvidhātuṃ ayaṃpi dhammo nāthakaraṇo.
     {357.6}  Puna  caparaṃ  āvuso bhikkhu dhammakāmo hoti piyasamudāhāro
abhidhamme  abhivinaye  oḷārapāmojjo  2-  .  yaṃpāvuso bhikkhu dhammakāmo
hoti  piyasamudāhāro  abhidhamme  abhivinaye  oḷārapāmojjo  ayaṃpi dhammo
nāthakaraṇo.
     {357.7}  Puna  caparaṃ  āvuso  bhikkhu  santuṭṭho  hoti  itarītarehi
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi.
@Footnote: 1 Ma. Yu. dhātā .  2 Yu. uḷārapāmujjo.
Yaṃpāvuso   bhikkhu   santuṭṭho   hoti   itarītarehi  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārehi ayaṃpi dhammo nāthakaraṇo.
     {357.8}   Puna   caparaṃ   āvuso   bhikkhu   āraddhaviriyo  viharati
akusalānaṃ    dhammānaṃ    pahānāya    kusalānaṃ    dhammānaṃ    upasampadāya
thāmavā   daḷhaparakkamo   anikkhittadhuro   kusalesu  dhammesu  .  yaṃpāvuso
bhikkhu   āraddhaviriyo   viharati   akusalānaṃ   dhammānaṃ   pahānāya  kusalānaṃ
dhammānaṃ     upasampadāya     thāmavā     daḷhaparakkamo    anikkhittadhuro
kusalesu dhammesu ayaṃpi dhammo nāthakaraṇo.
     {357.9}  Puna caparaṃ āvuso bhikkhu satimā hoti paramena satinepakkena
samannāgato  cirakataṃpi  cirabhāsitaṃpi  saritā  anussaritā  .  yaṃpāvuso  bhikkhu
satimā   hoti   paramena  satinepakkena  samannāgato  cirakataṃpi  cirabhāsitaṃpi
saritā anussaritā ayaṃpi dhammo nāthakaraṇo.
     {357.10}  Puna  caparaṃ  āvuso bhikkhu paññavā hoti udayatthagāminiyā
paññāya   samannāgato   ariyāya  nibbedhikāya  sammādukkhakkhayagāminiyā .
Yaṃpāvuso   bhikkhu   paññavā  hoti  udayatthagāminiyā  paññāya  samannāgato
ariyāya nibbedhikāya sammādukkhakkhayagāminiyā ayaṃpi dhammo nāthakaraṇo.
     [358]   Dasa   kasiṇāyatanāni   paṭhavīkasiṇameko   sañjānāti   uddhaṃ
adho  tiriyaṃ  anvayaṃ  1-  appamāṇaṃ  .  āpokasiṇameko sañjānāti .pe.
Tejokasiṇameko    sañjānāti    .pe.    vāyokasiṇameko   sañjānāti
.pe.   nīlakasiṇameko   sañjānāti   .pe.   pītakasiṇameko   sañjānāti
@Footnote: 1 Ma. Yu. advayaṃ.
.pe.     Lohitakasiṇameko    sañjānāti    .pe.    odātakasiṇameko
sañjānāti      .pe.     ākāsakasiṇameko     sañjānāti     .pe.
Viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ anvayaṃ appamāṇaṃ.
     [359]   Dasa   akusalakammapathā  pāṇātipāto  adinnādānaṃ  kāmesu
micchācāro   musāvādo   pisuṇā   vācā  pharusā  vācā  samphappalāpo
abhijjhā byāpādo micchādiṭṭhi.
     [360]   Dasa   kusalakammapathā  pāṇātipātā  veramaṇī  adinnādānā
veramaṇī    kāmesu    micchācārā    veramaṇī    musāvādā    veramaṇī
pisuṇāya   vācāya   veramaṇī   pharusāya   vācāya  veramaṇī  samphappalāpā
veramaṇī anabhijjhā abyāpādo sammādiṭṭhi.
     [361]   Dasa   ariyavāsā  idhāvuso  bhikkhu  pañcaṅgavippahīno  hoti
chaḷaṅgasamannāgato    ekārakkho    caturāpasseno    panuṇṇapaccekasacco
samavayasaṭṭhesano    anāvilasaṅkappo   passaddhakāyasaṅkhāro   suvimuttacitto
suvimuttapañño  .  kathañcāvuso  bhikkhu  pañcaṅgavippahīno  hoti . Idhāvuso
bhikkhuno   kāmacchando   pahīno  hoti  byāpādo  pahīno  hoti  thīnamiddhaṃ
pahīnaṃ   hoti   uddhaccakukkuccaṃ   pahīnaṃ  hoti  vicikicchā  pahīnā  hoti .
Evaṃ  kho  āvuso  bhikkhu  pañcaṅgavippahīno  hoti  .  kathañcāvuso  bhikkhu
chaḷaṅgasamannāgato  hoti  .  idhāvuso  bhikkhu  cakkhunā  rūpaṃ  disvā  neva
sumano  hoti  na  dummano  upekkhako ca viharati sato sampajāno. Sotena
Saddaṃ  sutvā  .  ghānena  gandhaṃ  ghāyitvā  .  jivhāya  rasaṃ sāyitvā.
Kāyena   phoṭṭhabbaṃ   phusitvā   .  manasā  dhammaṃ  viññāya  neva  sumano
hoti   na   dummano  upekkhako  ca  viharati  sato  sampajāno  .  evaṃ
kho   āvuso   bhikkhu   chaḷaṅgasamannāgato   hoti  .  kathañcāvuso  bhikkhu
ekārakkho  hoti  .  idhāvuso  bhikkhu  satārakkhena  cetasā samannāgato
hoti. Evaṃ kho āvuso bhikkhu ekārakkho hoti.
     {361.1}  Kathañcāvuso  bhikkhu  caturāpasseno  hoti  .  idhāvuso
bhikkhu  saṅkhāyekaṃ  paṭisevati  saṅkhāyekaṃ  adhivāseti  saṅkhāyekaṃ parivajjeti
saṅkhāyekaṃ  vinodeti  .  evaṃ  kho  āvuso bhikkhu caturāpasseno hoti.
Kathañcāvuso   bhikkhu   panuṇṇapaccekasacco   hoti   .  idhāvuso  bhikkhuno
yāni     tāni     puthusamaṇabrāhmaṇānaṃ     puthupaccekasaccāni    sabbāni
tāni   1-   nuṇṇāni   honti   panuṇṇāni   cattāni   vantāni  muttāni
pahīnāni  paṭinissaṭṭhāni  .  evaṃ  kho  āvuso  bhikkhu  panuṇṇapaccekasacco
hoti  .  kathañcāvuso  bhikkhu  samavayasaṭṭhesano  hoti . Idhāvuso bhikkhuno
kāmesanā   pahīnā   hoti   bhavesanā   pahīnā   hoti  brahmacariyesanā
paṭinissaṭṭhā  2-  .  evaṃ  kho  āvuso  bhikkhu  samavayasaṭṭhesano hoti.
Kathañcāvuso   bhikkhu   anāvilasaṅkappo   hoti   .   idhāvuso   bhikkhuno
kāmasaṅkappo    pahīno    hoti    byāpādasaṅkappo    pahīno    hoti
vihiṃsāsaṅkappo    pahīno    hoti    .   evaṃ   kho   āvuso   bhikkhu
anāvilasaṅkappo   hoti   .   kathañcāvuso   bhikkhu   passaddhakāyasaṅkhāro
@Footnote: 1 Yu. sabbānissatāni .  2 Ma. Yu. paṭippassaddhā.
Hoti   .   idhāvuso   bhikkhu  sukhassa  ca  pahānā  dukkhassa  ca  pahānā
pubbe      va      somanassadomanassānaṃ     atthaṅgamā     adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ    catutthajjhānaṃ    upasampajja    viharati   .   evaṃ
kho āvuso bhikkhu passaddhakāyasaṅkhāro hoti.
     {361.2}   Kathañcāvuso  bhikkhu  suvimuttacitto  hoti  .  idhāvuso
bhikkhuno  rāgā  cittaṃ  vimuttaṃ  hoti  dosā  cittaṃ  vimuttaṃ  hoti  mohā
cittaṃ  vimuttaṃ  hoti  .  evaṃ  kho  āvuso  bhikkhu  suvimuttacitto hoti.
Kathañcāvuso   bhikkhu   suvimuttapañño   hoti   .  idhāvuso  bhikkhu  rāgo
me    pahīno    ucchinnamūlo    tālāvatthukato   anabhāvaṅgato   āyatiṃ
anuppādadhammoti  pajānāti  doso  me  pahīno ucchinnamūlo tālāvatthukato
anabhāvaṅgato   āyatiṃ   anuppādadhammoti   pajānāti  moho  me  pahīno
ucchinnamūlo    tālāvatthukato   anabhāvaṅgato   āyatiṃ   anuppādadhammoti
pajānāti. Evaṃ kho āvuso bhikkhu suvimuttapañño hoti.
     [362]   Dasa   asekkhā   dhammā  asekkhā  sammādiṭṭhi  asekkho
sammāsaṅkappo    asekkhā    sammāvācā    asekkho   sammākammanto
asekkho     sammāājīvo     asekkho    sammāvāyāmo    asekkhā
sammāsati    asekkho    sammāsamādhi   asekkhaṃ   sammāñāṇaṃ   asekkhā
sammāvimutti   .   ime  kho  āvuso  tena  bhagavatā  jānatā  passatā
arahatā     sammāsambuddhena    dasa    dhammā    sammadakkhātā    tattha
sabbeheva   saṅgāyitabbaṃ   na   vivaditabbaṃ   yathayidaṃ   brahmacariyaṃ  addhaniyaṃ
Assa    ciraṭṭhitikaṃ   tadassa   bahujanahitāya   bahujanasukhāya   lokānukampāya
atthāya hitāya sukhāya devamanussānanti.
                  Saṅgītiyadasakaṃ niṭṭhitaṃ 1-.
     [363]  Athakho  bhagavā  uṭṭhahitvā  āyasmantaṃ  sārīputtaṃ āmantesi
sādhu   sādhu  sārīputta  sādhu  kho  tvaṃ  sārīputta  bhikkhūnaṃ  saṅgītipariyāyaṃ
abhāsīti   .   idamavoca   āyasmā   sārīputto   .  samanuñño  satthā
ahosi   .   attamanā   ca  te  bhikkhū  āyasmato  sārīputtassa  bhāsitaṃ
abhinandunti.
                 Saṅgītisuttaṃ niṭṭhitaṃ dasamaṃ 2-.
                      -----------
@Footnote: 1 Ma. Yu. saṅgītiyadasakaṃ niṭṭhitanti na dissati .  2 Yu. saṅgītisuttantaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 11 page 276-287. https://84000.org/tipitaka/read/roman_item.php?book=11&item=351&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=351&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=351&items=13              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=351&items=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=351              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]