ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [361]   Dasa   ariyavāsā  idhāvuso  bhikkhu  pañcaṅgavippahīno  hoti
chaḷaṅgasamannāgato    ekārakkho    caturāpasseno    panuṇṇapaccekasacco
samavayasaṭṭhesano    anāvilasaṅkappo   passaddhakāyasaṅkhāro   suvimuttacitto
suvimuttapañño  .  kathañcāvuso  bhikkhu  pañcaṅgavippahīno  hoti . Idhāvuso
bhikkhuno   kāmacchando   pahīno  hoti  byāpādo  pahīno  hoti  thīnamiddhaṃ
pahīnaṃ   hoti   uddhaccakukkuccaṃ   pahīnaṃ  hoti  vicikicchā  pahīnā  hoti .
Evaṃ  kho  āvuso  bhikkhu  pañcaṅgavippahīno  hoti  .  kathañcāvuso  bhikkhu
chaḷaṅgasamannāgato  hoti  .  idhāvuso  bhikkhu  cakkhunā  rūpaṃ  disvā  neva
sumano  hoti  na  dummano  upekkhako ca viharati sato sampajāno. Sotena
Saddaṃ  sutvā  .  ghānena  gandhaṃ  ghāyitvā  .  jivhāya  rasaṃ sāyitvā.
Kāyena   phoṭṭhabbaṃ   phusitvā   .  manasā  dhammaṃ  viññāya  neva  sumano
hoti   na   dummano  upekkhako  ca  viharati  sato  sampajāno  .  evaṃ
kho   āvuso   bhikkhu   chaḷaṅgasamannāgato   hoti  .  kathañcāvuso  bhikkhu
ekārakkho  hoti  .  idhāvuso  bhikkhu  satārakkhena  cetasā samannāgato
hoti. Evaṃ kho āvuso bhikkhu ekārakkho hoti.
     {361.1}  Kathañcāvuso  bhikkhu  caturāpasseno  hoti  .  idhāvuso
bhikkhu  saṅkhāyekaṃ  paṭisevati  saṅkhāyekaṃ  adhivāseti  saṅkhāyekaṃ parivajjeti
saṅkhāyekaṃ  vinodeti  .  evaṃ  kho  āvuso bhikkhu caturāpasseno hoti.
Kathañcāvuso   bhikkhu   panuṇṇapaccekasacco   hoti   .  idhāvuso  bhikkhuno
yāni     tāni     puthusamaṇabrāhmaṇānaṃ     puthupaccekasaccāni    sabbāni
tāni   1-   nuṇṇāni   honti   panuṇṇāni   cattāni   vantāni  muttāni
pahīnāni  paṭinissaṭṭhāni  .  evaṃ  kho  āvuso  bhikkhu  panuṇṇapaccekasacco
hoti  .  kathañcāvuso  bhikkhu  samavayasaṭṭhesano  hoti . Idhāvuso bhikkhuno
kāmesanā   pahīnā   hoti   bhavesanā   pahīnā   hoti  brahmacariyesanā
paṭinissaṭṭhā  2-  .  evaṃ  kho  āvuso  bhikkhu  samavayasaṭṭhesano hoti.
Kathañcāvuso   bhikkhu   anāvilasaṅkappo   hoti   .   idhāvuso   bhikkhuno
kāmasaṅkappo    pahīno    hoti    byāpādasaṅkappo    pahīno    hoti
vihiṃsāsaṅkappo    pahīno    hoti    .   evaṃ   kho   āvuso   bhikkhu
anāvilasaṅkappo   hoti   .   kathañcāvuso   bhikkhu   passaddhakāyasaṅkhāro
@Footnote: 1 Yu. sabbānissatāni .  2 Ma. Yu. paṭippassaddhā.
Hoti   .   idhāvuso   bhikkhu  sukhassa  ca  pahānā  dukkhassa  ca  pahānā
pubbe      va      somanassadomanassānaṃ     atthaṅgamā     adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ    catutthajjhānaṃ    upasampajja    viharati   .   evaṃ
kho āvuso bhikkhu passaddhakāyasaṅkhāro hoti.
     {361.2}   Kathañcāvuso  bhikkhu  suvimuttacitto  hoti  .  idhāvuso
bhikkhuno  rāgā  cittaṃ  vimuttaṃ  hoti  dosā  cittaṃ  vimuttaṃ  hoti  mohā
cittaṃ  vimuttaṃ  hoti  .  evaṃ  kho  āvuso  bhikkhu  suvimuttacitto hoti.
Kathañcāvuso   bhikkhu   suvimuttapañño   hoti   .  idhāvuso  bhikkhu  rāgo
me    pahīno    ucchinnamūlo    tālāvatthukato   anabhāvaṅgato   āyatiṃ
anuppādadhammoti  pajānāti  doso  me  pahīno ucchinnamūlo tālāvatthukato
anabhāvaṅgato   āyatiṃ   anuppādadhammoti   pajānāti  moho  me  pahīno
ucchinnamūlo    tālāvatthukato   anabhāvaṅgato   āyatiṃ   anuppādadhammoti
pajānāti. Evaṃ kho āvuso bhikkhu suvimuttapañño hoti.



             The Pali Tipitaka in Roman Character Volume 11 page 284-286. https://84000.org/tipitaka/read/roman_item.php?book=11&item=361&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=361&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=361&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=361&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=361              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]