ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [4]  Ekamidāhaṃ  bhaggava samayaṃ thūlūsu 1- viharāmi uttarakā nāma thūlūnaṃ
nigamo   .  athakhvāhaṃ  bhaggava  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
sunakkhattena   licchaviputtena  pacchāsamaṇena  uttarakaṃ  piṇḍāya  pāvisiṃ  .
Tena    kho    pana   samayena   acelo   korakkhattiyo   kukkuravattiko
catukkoṇḍiko   2-   chamānikiṇṇaṃ   bhakkhasaṃ   mukheneva   khādati  mukheneva
bhuñjati   .   addasā   kho   bhaggava   sunakkhatto   licchaviputto  acelaṃ
korakkhattiyaṃ     kukkuravattikaṃ     catukkoṇḍikaṃ     chamānikiṇṇaṃ     bhakkhasaṃ
mukheneva   khādantaṃ   mukheneva   bhuñjantaṃ   .   disvānassa   etadahosi
sādhurūpo   vata   bho  arahaṃ  3-  samaṇo  catukkoṇḍiko  2-  chamānikiṇṇaṃ
bhakkhasaṃ mukheneva khādati mukheneva bhuñjatīti.
     {4.1}   Athakhvāhaṃ   bhaggava   sunakkhattassa  licchaviputtassa  cetasā
cetoparivitakkamaññāya     sunakkhattaṃ    licchaviputtaṃ    etadavocaṃ    tvaṃpi
nāma   moghapurisa   [4]-   sakyaputtiyo   paṭijānissasīti  .  kiṃ  pana  maṃ
bhante    bhagavā    evamāha    tvaṃpi   nāma   moghapurisa   sakyaputtiyo
paṭijānissasīti   .   nanu   te   sunakkhatta   imaṃ   acelaṃ   korakkhattiyaṃ
kukkuravattikaṃ    catukkoṇḍikaṃ    chamānikiṇṇaṃ   bhakkhasaṃ   mukheneva   khādantaṃ
@Footnote: 1 Sī. Yu. būmūsu. 2 Yu. catukkuṇḍiko. 3 Ma. ayaṃ. 4 Po. Ma. samaṇo.
Mukheneva   bhuñjantaṃ   disvānassa   1-   etadahosi  sādhurūpo  vata  bho
arahaṃ   samaṇo   catukkoṇḍiko   chamānikiṇṇaṃ   bhakkhasaṃ   mukheneva   khādati
mukheneva  bhuñjatīti  .  evaṃ  sante  kiṃ  pana  bhante  bhagavā  arahattassa
maccharāyatīti   .   na   kho   ahaṃ   moghapurisa   arahattassa  maccharāyāmi
apica   tuyhevetaṃ  pāpakaṃ  diṭṭhigataṃ  uppannaṃ  taṃ  pajaha  mā  te  ahosi
dīgharattaṃ    ahitāya    dukkhāya   yaṃ   kho   panetaṃ   sunakkhatta   maññasi
acelo   2-   korakkhattiyo   sādhurūpo   arahaṃ   samaṇoti  so  sattamaṃ
divasaṃ   alasakena   kālaṃ  karissati  kālakato  ca  kālakañjikā  3-  nāma
asurā    sabbanihīno    asurakāyo    tatra    uppajjissati   kālakatañca
naṃ   vīraṇatthambhake   susāne   chaḍḍessanti   .   ākaṅkhamāno  ca  tvaṃ
sunakkhatta   acelaṃ   korakkhattiyaṃ   upasaṅkamitvā   puccheyyāsi   jānāsi
āvuso   korakkhattiya   attano   gatinti   ṭhānaṃ  kho  panetaṃ  sunakkhatta
vijjati   yante   acelo   korakkhattiyo  byākarissati  jānāmi  āvuso
sunakkhatta    attano    gatiṃ   kālakañjikā   nāma   asurā   sabbanihīno
asurakāyo tatramhi uppannoti.
     {4.2}   Athakho   bhaggava  sunakkhatto  licchaviputto  yena  acelo
korakkhattiyo     tenupasaṅkami    upasaṅkamitvā    acelaṃ    korakkhattiyaṃ
etadavoca   byākato   khosi   āvuso  korakkhattiya  samaṇena  gotamena
acelo    korakkhattiyo    sattamaṃ   divasaṃ   alasakena   kālaṃ   karissati
kālakato      ca     kālakañjikā     nāma     asurā     sabbanihīno
@Footnote: 1 Ma. Yu. disvāna. 2 Po. Ma. Yu. acelaṃ korakkhattiyaṃ .  3 Sī. Yu. kālakañjā.
Asurakāyo    tatra    uppajjissati    kālakatañca    naṃ    vīraṇatthambhake
susāne    chaḍḍessantīti    yena   tvaṃ   āvuso   korakkhattiya   mattaṃ
mattaṃ   ca   bhattaṃ   bhuñjeyyāsi   mattaṃ   mattaṃ   ca  pānīyaṃ  piveyyāsi
yathā samaṇassa gotamassa micchā assa vacananti.
     {4.3}   Athakho   bhaggava   sunakkhatto  licchaviputto  ekadvīhikāya
satta   rattindivāni   gaṇesi   yathā   taṃ   tathāgatassa  asaddahamāno .
Athakho    bhaggava    acelo   korakkhattiyo   sattamaṃ   divasaṃ   alasakena
kālamakāsi    kālakato   ca   kālakañjikā   nāma   asurā   sabbanihīno
asurakāyo   tatra   uppajji   kālakatañca   naṃ   vīraṇatthambhake   susāne
chaḍḍesuṃ.
     {4.4}  Assosi  kho bhaggava sunakkhatto licchaviputto acelo kira 1-
korakkhattiyo   alasakena  kālakato  vīraṇatthambhake  susāne  chaḍḍitoti .
Athakho  bhaggava  sunakkhatto  licchaviputto  tena  vīraṇatthambhakaṃ  susānaṃ  yena
acelo   korakkhattiyo   tenupasaṅkami  upasaṅkamitvā  acelaṃ  korakkhattiyaṃ
tikkhattuṃ   pāṇinā   ākoṭesi   jānāsi  āvuso  korakkhattiya  attano
gatinti   .   athakho   bhaggava   acelo   korakkhattiyo   pāṇinā  piṭṭhiṃ
paripuñchanto    vuṭṭhāsi   jānāmi   āvuso   sunakkhatta   attano   gatiṃ
kālakañjikā     nāma    asurā    sabbanihīno    asurakāyo    tatramhi
uppannoti vatvā tattheva uttāno paripati 2-.
     {4.5}  Athakho  bhaggava  sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami
upasaṅkamitvā  maṃ  abhivādetvā  ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ
@Footnote: 1 Yu. kirasaddo natthi. 2 Ma. Yu. papati.
Bhaggava   sunakkhattaṃ   licchaviputtaṃ   etadavocaṃ   taṃ   kiṃ  maññasi  sunakkhatta
yatheva  te  ahaṃ  acelaṃ  korakkhattiyaṃ  ārabbha  byākāsiṃ tatheva taṃ vipākaṃ
no  1-  aññathā  vāti  .  yatheva  me bhante bhagavā acelaṃ korakkhattiyaṃ
ārabbha  byākāsi  tatheva  taṃ  vipākaṃ  no  aññathāti  .  taṃ  kiṃ  maññasi
sunakkhatta   yadi   evaṃ   sante   kataṃ   vā   hoti   uttarimanussadhammā
iddhipāṭihāriyaṃ   akataṃ  vāti  .  addhā  kho  bhante  evaṃ  sante  kataṃ
hoti   uttarimanussadhammā   iddhipāṭihāriyaṃ  no  akatanti  .  evaṃpi  kho
maṃ   tvaṃ   moghapurisa   uttarimanussadhammā   iddhipāṭihāriyaṃ  karontaṃ  evaṃ
vadesi  na  hi  pana  me  bhante  bhagavā  uttarimanussadhammā iddhipāṭihāriyaṃ
karotīti  passa  moghapurisa  yāvañca  te  idaṃ  aparaddhanti  .  evaṃpi  kho
bhaggava   sunakkhatto   licchaviputto  mayā  vuccamāno  apakkameva  imasmā
dhammavinayā yathā taṃ āpāyiko nerayiko.



             The Pali Tipitaka in Roman Character Volume 11 page 6-9. https://84000.org/tipitaka/read/roman_item.php?book=11&item=4&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=11&item=4&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=4&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=4&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=4              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]