ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [421]   Cha  dhammā  bahukārā  cha  dhammā  bhāvetabbā  cha  dhammā
pariññeyyā   cha   dhammā   pahātabbā   cha   dhammā   hānabhāgiyā   cha
dhammā  visesabhāgiyā  cha  dhammā  duppaṭivijjhā  cha  dhammā  uppādetabbā
cha dhammā abhiññeyyā cha dhammā sacchikātabbā.
     [422]   Katame   cha  dhammā  bahukārā  .  cha  sārāṇīyā  dhammā
idhāvuso   bhikkhuno   mettaṃ   kāyakammaṃ  paccupaṭṭhitaṃ  hoti  sabrahmacārīsu
āvi  1-  ceva  raho  ca  ayaṃpi  dhammo  sārāṇīyo  piyakaraṇo garukaraṇo
saṅgahāya     avivādāya    sāmaggiyā    ekībhāvāya    saṃvattati   .
Puna   caparaṃ   āvuso   bhikkhuno   mettaṃ   vacīkammaṃ   paccupaṭṭhitaṃ   hoti
sabrahmacārīsu    āvi   ceva   raho   ca   ayaṃpi   dhammo   sārāṇīyo
piyakaraṇo   garukaraṇo   saṅgahāya   avivādāya   sāmaggiyā   ekībhāvāya
saṃvattati   .   puna   caparaṃ   āvuso  bhikkhuno  mettaṃ  manokammaṃ  .pe.
Ekībhāvāya   saṃvattati   .  puna  caparaṃ  āvuso  bhikkhu  ye  te  lābhā
dhammikā    dhammaladdhā    antamaso    pattapariyāpannamattaṃpi    tathārūpehi
lābhehi   appaṭivibhattabhogī  hoti  sīlavantehi  sabrahmacārīhi  sādhāraṇabhogī
ayaṃpi     dhammo     sārāṇīyo     piyakaraṇo    garukaraṇo    saṅgahāya
@Footnote: 1 Yu. āvī.

--------------------------------------------------------------------------------------------- page303.

Avivādāya sāmaggiyā ekībhāvāya saṃvattati . puna caparaṃ āvuso bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūpasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca ayaṃpi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati . puna caparaṃ āvuso bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvi ceva raho ca ayaṃpi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati . ime cha dhammā bahukārā. [423] Katame cha dhammā bhāvetabbā . cha anussatiṭṭhānāni buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati. Ime cha dhammā bhāvetabbā. [424] Katame cha dhammā pariññeyyā . cha ajjhattikāni āyatanāni cakkhvāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Ime cha dhammā pariññeyyā. [425] Katame cha dhammā pahātabbā . cha taṇhākāyā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ime cha dhammā pahātabbā.

--------------------------------------------------------------------------------------------- page304.

[426] Katame cha dhammā hānabhāgiyā . cha agāravā idhāvuso bhikkhu satthari agāravo viharati appatisso dhamme agāravo viharati appatisso saṅghe agāravo viharati appatisso sikkhāya agāravo viharati appatisso appamāde agāravo viharati appatisso paṭisanthāre agāravo viharati appatisso. Ime cha dhammā hānabhāgiyā. [427] Katame cha dhammā visesabhāgiyā . cha gāravā idhāvuso bhikkhu satthari sagāravo viharati sappatisso dhamme sagāravo viharati sappatisso . saṅghe . sikkhāya . Appamāde. Paṭisanthāre sagāravo viharati sappatisso. Ime cha dhammā visesabhāgiyā. [428] Katame cha dhammā duppaṭivijjhā . cha nissāraṇīyā dhātuyo idhāvuso bhikkhu evaṃ vadeyya mettā hi kho me 1- cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā atha ca pana me byāpādo cittaṃ pariyādāya tiṭṭhatīti . so mā hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa byāpādo cittaṃ pariyādāya ṭhassatīti 2- netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso byāpādassa yadidaṃ mettā cetovimutti 3-. {428.1} Idha panāvuso bhikkhu evaṃ vadeyya @Footnote: 1 Ma. me āvuso. 2 Ma. itisaddo na dissati. evamupari. @3 Ma. cetovimuttīti. evamupari.

--------------------------------------------------------------------------------------------- page305.

Karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā atha ca pana me vihesā cittaṃ pariyādāya tiṭṭhatīti . so mā hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa vihesā cittaṃ pariyādāya ṭhassatīti netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso vihesāya yadidaṃ karuṇā cetovimutti. {428.2} Idha panāvuso bhikkhu evaṃ vadeyya muditā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā atha ca pana me arati cittaṃ pariyādāya tiṭṭhatīti . so mā hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa arati cittaṃ pariyādāya ṭhassatīti netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso aratiyā yadidaṃ muditā cetovimutti. {428.3} Idha panāvuso bhikkhu evaṃ vadeyya upekkhā hi kho me

--------------------------------------------------------------------------------------------- page306.

Cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatīti . so mā hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa rāgo cittaṃ pariyādāya ṭhassatīti netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso rāgassa yadidaṃ upekkhā cetovimutti. {428.4} Idha panāvuso bhikkhu evaṃ vadeyya animittā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā atha ca pana me nimittānusāri viññāṇaṃ hotīti. So mā hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa nimittānusāri viññāṇaṃ bhavissatīti netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso sabbanimittānaṃ yadidaṃ animittā cetovimutti. {428.5} Idha panāvuso bhikkhu evaṃ vadeyya asmīti kho me vigate 1- ayamahamasmīti @Footnote: 1 Ma. vigataṃ. Yu. vighātaṃ.

--------------------------------------------------------------------------------------------- page307.

Na samanupassāmi atha ca pana me vicikicchākathaṅkathāsallaṃ cittaṃ pariyādāya tiṭṭhatīti . so mā hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ asmīti vigate 1- ayamahamasmīti na samanupassato 2- atha ca panassa vicikicchākathaṅkathāsallaṃ cittaṃ pariyādāya ṭhassatīti netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso vicikicchākathaṅkathāsallassa yadidaṃ asmimānasamugghāto 3-. Ime cha dhammā duppaṭivijjhā. [429] Katame cha dhammā uppādetabbā . cha satatavihārā idhāvuso bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano upekkhako ca 4- viharati sato sampajāno. Sotena saddaṃ sutvā .pe. Ghānena gandhaṃ ghāyitvā .pe. jivhāya rasaṃ sāyitvā .pe. Kāyena phoṭṭhabbaṃ phusitvā .pe. manasā dhammaṃ viññāya neva sumano hoti na dummano upekkhako ca 4- viharati sato sampajāno. Ime cha dhammā uppādetabbā. [430] Katame cha dhammā abhiññeyyā . cha anuttariyāni dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ sikkhānuttariyaṃ pāricariyānuttariyaṃ anussatānuttariyaṃ. Ime cha dhammā abhiññeyyā. [431] Katame cha dhammā sacchikātabbā . cha abhiññā idhāvuso bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā @Footnote: 1 Yu. vighāte. 2 Ma. Yu. asamanupassato. 3 Yu. yadidamasmīti mānasamugghāto. @4 Ma. Yu. casaddo na dissati.

--------------------------------------------------------------------------------------------- page308.

Hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi udake udakepi abhijjamāne gacchati seyyathāpi paṭhaviyā ākāsepi pallaṅkena caṅkamati seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti. {431.1} Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Parasattānaṃ parapuggalānaṃ cetasā ceto paricca jānāti 1- sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti @Footnote: 1 Ma. Yu. pajānāti.

--------------------------------------------------------------------------------------------- page309.

Pajānāti vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. [1]- {431.2} Anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekaṃpi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsaṃpi jātiyo tiṃsaṃpi jātiyo cattāḷīsaṃpi jātiyo paññāsaṃpi jātiyo sataṃpi jātiyo sahassaṃpi jātiyo satasahassaṃpi jātiyo anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. {431.3} Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā @Footnote: 1 Ma. so.

--------------------------------------------------------------------------------------------- page310.

Ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannāti . Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. {431.4} Āsavānaṃ khayā anāsavañcetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . Ime cha dhammā sacchikātabbā . iti ime saṭṭhi dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.


             The Pali Tipitaka in Roman Character Volume 11 page 302-310. https://84000.org/tipitaka/read/roman_item.php?book=11&item=421&items=11&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=421&items=11&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=421&items=11&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=421&items=11&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=421              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]