ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [435]  Katame  satta  dhammā  pariññeyyā  .  satta viññāṇaṭṭhitiyo
santāvuso     sattā     nānattakāyā    nānattasaññino    seyyathāpi
manussā   ekacce   ca   devā  ekacce  ca  vinipātikā  ayaṃ  paṭhamā
viññāṇaṭṭhiti    .   santāvuso   sattā   nānattakāyā   ekattasaññino
seyyathāpi    devā    brahmakāyikā    paṭhamābhinibbattā   ayaṃ   dutiyā
viññāṇaṭṭhiti    .   santāvuso   sattā   ekattakāyā   nānattasaññino
seyyathāpi   devā  ābhassarā  ayaṃ  tatiyā  viññāṇaṭṭhiti  .  santāvuso
sattā   ekattakāyā   ekattasaññino   seyyathāpi   devā   subhakiṇhā
ayaṃ   catutthā   1-   viññāṇaṭṭhiti   .   santāvuso   sattā   sabbaso
rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ
amanasikārā     ananto    ākāsoti    ākāsānañcāyatanūpagā    ayaṃ
pañcamī   viññāṇaṭṭhiti  .  santāvuso  sattā  sabbaso  ākāsānañcāyatanaṃ
samatikkamma      anantaṃ     viññāṇanti     viññāṇañcāyatanūpagā     ayaṃ
chaṭṭhī   viññāṇaṭṭhiti   .   santāvuso   sattā  sabbaso  viññāṇañcāyatanaṃ
samatikkamma     natthi    kiñcīti    ākiñcaññāyatanūpagā    ayaṃ    sattamī
viññāṇaṭṭhiti. Ime satta dhammā pariññeyyā.



             The Pali Tipitaka in Roman Character Volume 11 page 311. https://84000.org/tipitaka/read/roman_item.php?book=11&item=435&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=435&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=435&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=435&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=435              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]