ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [440]   Katame   satta   dhammā  uppādetabbā  .  satta  saññā
aniccasaññā    anattasaññā    asubhasaññā    ādīnavasaññā   pahānasaññā
virāgasaññā nirodhasaññā. Ime satta dhammā uppādetabbā.
     [441]   Katame  satta  dhammā  abhiññeyyā  .  satta  niddasavatthūni
idhāvuso    bhikkhu    sikkhāsamādāne    tibbacchando   hoti   āyatiñca
sikkhāsamādāne    avigatapemo    dhammanisantiyā    tibbacchando    hoti
@Footnote: 1 Ma. Yu. hirimā. 2 Ma. Yu. dhamamññū ca hoti ... puggalaññū ca iccevaṃ ca saddo
@dissati.

--------------------------------------------------------------------------------------------- page313.

Āyatiñca dhammanisantiyā avigatapemo icchāvinaye tibbacchando hoti āyatiñca icchāvinaye avigatapemo paṭisallāne tibbacchando hoti āyatiñca paṭisallāne avigatapemo viriyārambhe tibbacchando hoti āyatiñca viriyārambhe avigatapemo satinepakke tibbacchando hoti āyatiñca satinepakke avigatapemo diṭṭhipaṭivedhe tibbacchando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo . ime satta dhammā abhiññeyyā. [442] Katame satta dhammā sacchikātabbā . satta khīṇāsavabalāni idhāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti yaṃpāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti idaṃ 1- khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. {442.1} Puna caparaṃ āvuso khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti yaṃpāvuso khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti idaṃ khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. {442.2} Puna caparaṃ āvuso khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso @Footnote: 1 Ma. Yu. idampi.

--------------------------------------------------------------------------------------------- page314.

Āsavaṭṭhāniyehi dhammehi yaṃpāvuso khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi idaṃpi khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. {442.3} Puna caparaṃ āvuso khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā yaṃpāvuso khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā idaṃpi khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. {442.4} Puna caparaṃ āvuso khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni yaṃpāvuso khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni idaṃpi khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. {442.5} Puna caparaṃ āvuso khīṇāsavassa bhikkhuno satta bojjhaṅgā bhāvitā honti subhāvitā yaṃpāvuso khīṇāsavassa bhikkhuno satta bojjhaṅgā bhāvitā honti subhāvitā idaṃpi khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. {442.6} Puna caparaṃ āvuso khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito yaṃpāvuso khīṇāsavassa bhikkhuno ariyo

--------------------------------------------------------------------------------------------- page315.

Aṭṭhaṅgiko maggo bhāvito hoti subhāvito idaṃpi khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti . ime satta dhammā sacchikātabbā . iti ime sattati dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā. Paṭhamabhāṇavāraṃ 1-. [443] Aṭṭha dhammā bahukārā aṭṭha dhammā bhāvetabbā aṭṭha dhammā pariññeyyā aṭṭha dhammā pahātabbā aṭṭha dhammā hānabhāgiyā aṭṭha dhammā visesabhāgiyā aṭṭha dhammā duppaṭivijjhā aṭṭha dhammā uppādetabbā aṭṭha dhammā abhiññeyyā aṭṭha dhammā sacchikātabbā. [444] Katame aṭṭha dhammā bahukārā . aṭṭha hetū aṭṭha paccayā ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattanti katame aṭṭha 2- idhāvuso bhikkhu 3- satthāraṃ vā 4- upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca ayaṃ paṭhamo hetu paṭhamo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {444.1} Taṃ kho pana satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ @Footnote: 1 Ma. paṭhamabhāṇavāro niṭṭhito. Yu. paṭhamakabhāṇavāraṃ niṭṭhitaṃ. 2 Yu. katame aṭṭhāti @na dissati. 3 Yu. bhikkhūti na dissati. 4 Ma. Yu. vāsaddo na dissati.

--------------------------------------------------------------------------------------------- page316.

Sabrahmacāriṃ yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati idaṃ bhante kathaṃ imassa ko atthoti tassa te āyasmanto avivaṭañceva vivaranti anuttānīkatañca uttāniṃ karonti anekavihitesu ca kaṅkhaṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti ayaṃ dutiyo hetu dutiyo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {444.2} Taṃ kho pana dhammaṃ sutvā dvayena vūpakāsena sampādeti kāyavūpakāsena ca cittavūpakāsena ca ayaṃ tatiyo hetu tatiyo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {444.3} Puna caparaṃ āvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu ayaṃ catuttho hetu catuttho paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {444.4} Puna caparaṃ āvuso bhikkhu bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti

--------------------------------------------------------------------------------------------- page317.

Dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā ayaṃ pañcamo hetu pañcamo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {444.5} Puna caparaṃ āvuso bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu ayaṃ chaṭṭho hetu chaṭṭho paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {444.6} Puna caparaṃ āvuso bhikkhu satimā hoti paramena satinepakkena samannāgato cirakataṃpi cirabhāsitaṃpi saritā anussaritā ayaṃ sattamo hetu sattamo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {444.7} Puna caparaṃ āvuso bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo iti saññā iti saññāya samudayo iti saññāya atthaṅgamo iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo 1- . ayaṃ aṭṭhamo hetu aṭṭhamo paccayo @Footnote: 1 Ma. Yu. atthaṅgamoti.

--------------------------------------------------------------------------------------------- page318.

Ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati . ime aṭṭha dhammā bahukārā. [445] Katame aṭṭha dhammā bhāvetabbā . ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime aṭṭha dhammā bhāvetabbā. [446] Katame aṭṭha dhammā pariññeyyā . aṭṭha lokadhammā lābho ca alābho ca yaso ca ayaso ca nindā ca pasaṃsā ca sukhañca dukkhañca. Ime aṭṭha dhammā pariññeyyā. [447] Katame aṭṭha dhammā pahātabbā . aṭṭha micchattā micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi . ime aṭṭha dhammā pahātabbā. [448] Katame aṭṭha dhammā hānabhāgiyā . aṭṭha kusītavatthūni idhāvuso bhikkhunā kammaṃ kātabbaṃ hoti tassa evaṃ hoti kammaṃ kho me kātabbaṃ bhavissati kammaṃ kho pana me karontassa kāyo kilamissati handāhaṃ nipajjāmīti . so nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ paṭhamaṃ kusītavatthu. {448.1} Puna caparaṃ āvuso bhikkhunā kammaṃ kataṃ

--------------------------------------------------------------------------------------------- page319.

Hoti tassa evaṃ hoti ahaṃ kho kammaṃ akāsiṃ kammaṃ kho pana me karontassa kāyo kilanto handāhaṃ nipajjāmīti . so nipajjati na viriyaṃ ārabhati .pe. asacchikatassa sacchikiriyāya idaṃ dutiyaṃ kusītavatthu. {448.2} Puna caparaṃ āvuso bhikkhunā maggo gantabbo hoti tassa evaṃ hoti maggo kho me gantabbo bhavissati maggaṃ kho pana me gacchantassa kāyo kilamissati handāhaṃ nipajjāmīti . so nipajjati na viriyaṃ ārabhati .pe. asacchikatassa sacchikiriyāya idaṃ tatiyaṃ kusītavatthu. {448.3} Puna caparaṃ āvuso bhikkhunā maggo gato hoti tassa evaṃ hoti ahaṃ kho maggaṃ agamāsiṃ maggaṃ kho pana me gacchantassa kāyo kilanto handāhaṃ nipajjāmīti . so nipajjati na viriyaṃ ārabhati .pe. Asacchikatassa sacchikiriyāya idaṃ catutthaṃ kusītavatthu. {448.4} Puna caparaṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa evaṃ hoti ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa me kāyo kilanto akammañño handāhaṃ nipajjāmīti . so nipajjati na viriyaṃ ārabhati .pe. Asacchikatassa sacchikiriyāya idaṃ pañcamaṃ kusītavatthu. {448.5} Puna caparaṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ

--------------------------------------------------------------------------------------------- page320.

Pāripūriṃ tassa evaṃ hoti ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa me kāyo garuko akammañño māsācitaṃ maññe handāhaṃ nipajjāmīti . so nipajjati na viriyaṃ ārabhati .pe. Asacchikatassa sacchikiriyāya idaṃ chaṭṭhaṃ kusītavatthu. {448.6} Puna caparaṃ āvuso bhikkhuno uppanno hoti appamattako ābādho tassa evaṃ hoti uppanno kho pana 1- me ayaṃ 2- appamattako ābādho atthi kappo nipajjituṃ handāhaṃ nipajjāmīti . so nipajjati .pe. Asacchikatassa sacchikiriyāya idaṃ sattamaṃ kusītavatthu. {448.7} Puna caparaṃ āvuso bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā tassa evaṃ hoti ahaṃ gilānā vuṭṭhito aciravuṭṭhito gelaññā tassa me kāyo dubbalo akammañño [3]- handāhaṃ nipajjāmīti . so nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ aṭṭhamaṃ kusītavatthu. Ime aṭṭha dhammā hānabhāgiyā. [449] Katame aṭṭha dhammā visesabhāgiyā. Aṭṭha ārabbhavatthūni idhāvuso bhikkhunā kammaṃ kātabbaṃ hoti tassa evaṃ hoti kammaṃ kho me kātabbaṃ bhavissati kammaṃ kho pana me karontassa 4- na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ handāhaṃ virayaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa @Footnote: 1 Ma. Yu. panasaddo na dissati. 2 Ma. Yu. ayanti pāṭho na dissati. 3 Ma. atthi @kappo nipajjituṃ. 4 Ma. Yu. karontena.

--------------------------------------------------------------------------------------------- page321.

Sacchikiriyāyāti . so viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ paṭhamaṃ ārabbhavatthu. {449.1} Puna caparaṃ āvuso bhikkhunā kammaṃ kataṃ hoti tassa evaṃ hoti ahaṃ kho kammaṃ akāsiṃ kammaṃ kho panāhaṃ karonto nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti .pe. Idaṃ dutiyaṃ ārabbhavatthu. {449.2} Puna caparaṃ āvuso bhikkhuno 1- maggo gantabbo hoti tassa evaṃ hoti maggo kho me gantabbo bhavissati maggaṃ kho pana me gacchantena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti . so viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ tatiyaṃ ārabbhavatthu. {449.3} Puna caparaṃ āvuso bhikkhunā maggo gato hoti tassa evaṃ hoti ahaṃ kho maggaṃ agamāsiṃ maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti . So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ catutthaṃ ārabbhavatthu. {449.4} Puna caparaṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto @Footnote: 1 Ma. Yu. bhikkhunā.

--------------------------------------------------------------------------------------------- page322.

Na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa evaṃ hoti ahaṃ kho pana gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa me kāyo lahuko kammañño handāhaṃ viriyaṃ ārabhāmi .pe. asacchikatassa sacchikiriyāyāti . so viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ pañcamaṃ ārabbhavatthu. {449.5} Puna caparaṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa evaṃ hoti ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa me kāyo balavā kammañño handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti . so viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ chaṭṭhaṃ ārabbhavatthu. {449.6} Puna caparaṃ āvuso bhikkhuno uppanno hoti appamattako ābādho tassa evaṃ hoti uppanno kho me [1]- appamattako ābādho ṭhānaṃ kho panetaṃ vijjati yaṃ me ābādho pavaḍḍheyya handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti. So viriyaṃ ārabhati appattassa pattiyā .pe. asacchikatassa sacchikiriyāya @Footnote: 1 Yu. ayaṃ.

--------------------------------------------------------------------------------------------- page323.

Idaṃ sattamaṃ ārabbhavatthu. {449.7} Puna caparaṃ āvuso bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā tassa evaṃ hoti ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā ṭhānaṃ kho panetaṃ vijjati yaṃ me ābādho paccudāvatteyya handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti . so viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ aṭṭhamaṃ ārabbhavatthu . Ime aṭṭha dhammā visesabhāgiyā. [450] Katame aṭṭha dhammā duppaṭivijjhā . aṭṭha akkhaṇā asamayā brahmacariyavāsāya idhāvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho dhammo ca desiyati upasamiko parinibbāniko sambodhagāmī sugatappavedito ayañca puggalo nirayaṃ upapanno hoti ayaṃ paṭhamo akkhaṇo asamayo brahmacariyavāsāya. {450.1} Puna caparaṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho dhammo ca desiyati upasamiko parinibbāniko sambodhagāmī sugatappavedito ayañca puggalo tiracchānayoniṃ upapanno hoti ayaṃ dutiyo akkhaṇo asamayo brahmacariyavāsāya. {450.2} Puna caparaṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho dhammo ca desiyati upasamiko parinibbāniko sambodhagāmī sugatappavedito ayañca puggalo

--------------------------------------------------------------------------------------------- page324.

Pittivisayaṃ upapanno hoti ayaṃ tatiyo akkhaṇo asamayo brahmacariyavāsāya. {450.3} Puna caparaṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho dhammo ca desiyati upasamiko .pe. Ayañca puggalo aññataraṃ dīghāyukaṃ devanikāyaṃ upapanno hoti ayaṃ catuttho akkhaṇo asamayo brahmacariyavāsāya. {450.4} Puna caparaṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho dhammo ca desiyati .pe. ayañca puggalo paccantimesu janapadesu paccājāto hoti milakkhakesu 1- aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ ayaṃ pañcamo akkhaṇo asamayo brahmacariyavāsāya. {450.5} Puna caparaṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho .pe. ayañca puggalo majjhimesu janapadesu paccājāto hoti so ca hoti micchādiṭṭhi 2- viparītadassano natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukatadukkaṭānaṃ kammānaṃ phalavipāko natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti ayaṃ chaṭṭho akkhaṇo asamayo brahmacariyavāsāya. {450.6} Puna caparaṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho .pe. ayañca puggalo majjhimesu janapadesu paccājāto @Footnote: 1 Ma. milakkhesu . 2 Ma. micchādiṭṭhiko.

--------------------------------------------------------------------------------------------- page325.

Hoti so ca hoti duppañño jaḷo elamūgo nappaṭibalo subhāsitadubbhāsitānaṃ atthamaññātuṃ ayaṃ sattamo akkhaṇo asamayo brahmacariyavāsāya. {450.7} Puna caparaṃ āvuso tathāgato ca loke na uppanno hoti arahaṃ sammāsambuddho dhammo ca na desiyati upasamiko parinibbāniko sambodhagāmī sugatappavedito ayañca puggalo majjhimesu janapadesu paccājāto hoti so ca paññavā ajaḷo anelamūgo paṭibalo subhāsitadubbhāsitānaṃ atthamaññātuṃ ayaṃ aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya . ime aṭṭha dhammā duppaṭivijjhā. [451] Katame aṭṭha dhammā uppādetabbā . aṭṭha mahāpurisavitakkā appicchassāyaṃ dhammo nāyaṃ dhammo mahicchassa santuṭṭhassāyaṃ dhammo nāyaṃ dhammo asantuṭṭhassa pavivittassāyaṃ dhammo nāyaṃ dhammo saṅgaṇikārāmassa āraddhaviriyassāyaṃ dhammo nāyaṃ dhammo kusītassa upaṭṭhitassatissāyaṃ dhammo nāyaṃ dhammo muṭṭhassatissa samāhitassāyaṃ dhammo nāyaṃ dhammo asamāhitassa paññavato ayaṃ dhammo nāyaṃ dhammo duppaññassa nippapañcārāmassāyaṃ dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratinoti . Ime aṭṭha dhammā uppādetabbā. [452] Katame aṭṭha dhammā abhiññeyyā . aṭṭha abhibhāyatanāni ajjhattaṃrūpasaññī eko bahiddhārūpāni passati parittāni suvaṇṇadubbaṇṇāni

--------------------------------------------------------------------------------------------- page326.

Tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ paṭhamaṃ abhibhāyatanaṃ . ajjhattaṃrūpasaññī eko bahiddhārūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ dutiyaṃ abhibhāyatanaṃ. {452.1} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati parittāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ tatiyaṃ abhibhāyatanaṃ. {452.2} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ catutthaṃ abhibhāyatanaṃ. {452.3} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni seyyathāpi nāma ummārapupphaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ evameva ajjhattaṃarūpasaññī eko bahiddhārūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ pañcamaṃ abhibhāyatanaṃ. {452.4} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni seyyathāpi nāma kaṇṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ

--------------------------------------------------------------------------------------------- page327.

Pītanibhāsaṃ evameva ajjhattaṃarūpasaññī eko bahiddhārūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ chaṭṭhaṃ abhibhāyatanaṃ. {452.5} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ evameva ajjhattaṃarūpasaññī eko bahiddhārūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ sattamaṃ abhibhāyatanaṃ. {452.6} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāga- vimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ evameva ajjhattaṃarūpasaññī eko bahiddhārūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ aṭṭhamaṃ abhibhāyatanaṃ . ime aṭṭha dhammā abhiññeyyā.

--------------------------------------------------------------------------------------------- page328.

[453] Katame aṭṭha dhammā sacchikātabbā . aṭṭha vimokkhā rūpī rūpāni passati ayaṃ paṭhamo vimokkho . ajjhattaṃarūpasaññī eko bahiddhārūpāni passati ayaṃ dutiyo vimokkho . subhanteva adhimutto hoti ayaṃ tatiyo vimokkho . sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati ayaṃ catuttho vimokkho . sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ayaṃ pañcamo vimokkho . sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati ayaṃ chaṭṭho vimokkho . sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā- nāsaññāyatanaṃ upasampajja viharati ayaṃ sattamo vimokkho . Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati ayaṃ aṭṭhamo vimokkho . ime aṭṭha dhammā sacchikātabbā . iti ime asīti dhammā bhūtā gacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā. [454] Nava dhammā bahukārā nava dhammā bhāvetabbā nava dhammā pariññeyyā nava dhammā pahātabbā nava dhammā hānabhāgiyā nava dhammā visesabhāgiyā nava dhammā duppaṭivijjhā nava dhammā uppādetabbā nava dhammā abhiññeyyā nava dhammā sacchikātabbā.

--------------------------------------------------------------------------------------------- page329.

[455] Katame nava dhammā bahukārā. Nava yonisomanasikāramūlikā 1- dhammā yoniso manasikaroto pāmojjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati samāhitacitto 2- yathābhūtaṃ jānāti 3- passati yathābhūtaṃ jānaṃ passaṃ sayaṃ 4- nibbindati nibbindaṃ virajjati virāgā vimuccati. Ime nava dhammā bahukārā. [456] Katame nava dhammā bhāvetabbā. Nava pārisuddhipadhāniyaṅgāni sīlavisuddhi pārisuddhipadhāniyaṅgaṃ cittavisuddhi pārisuddhipadhāniyaṅgaṃ diṭṭhivisuddhi pārisuddhipadhāniyaṅgaṃ kaṅkhāvitaraṇavisuddhi pārisuddhipadhāniyaṅgaṃ maggāmaggañāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ paṭipadāñāṇadassana- visuddhi pārisuddhipadhāniyaṅgaṃ ñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ paññāvisuddhi pārisuddhipadhāniyaṅgaṃ vimuttivisuddhi pārisuddhipadhāniyaṅgaṃ . Ime nava dhammā bhāvetabbā. [457] Katame nava dhammā pariññeyyā . nava sattāvāsā santāvuso sattā nānattakāyā nānattasaññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā ayaṃ paṭhamo sattāvāso. Santāvuso sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā ayaṃ dutiyo sattāvāso . Santāvuso sattā ekattakāyā nānattasaññino seyyathāpi devā ābhassarā ayaṃ tatiyo sattāvāso . santāvuso sattā ekattakāyā @Footnote: 1 Ma. Yu. ...mūlakā. 2 Ma. samāhite citte. Yu. samāhitena cittena. @3 Yu. pajānāti. 4 Ma. Yu. ayaṃ na dissati.

--------------------------------------------------------------------------------------------- page330.

Ekattasaññino seyyathāpi devā subhakiṇhā ayaṃ catuttho sattāvāso . santāvuso sattā asaññino appaṭisaṃvedino seyyathāpi devā asaññisattā ayaṃ pañcamo sattāvāso . Santāvuso sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanūpagā ayaṃ chaṭṭho sattāvāso . santāvuso sattā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanūpagā ayaṃ sattamo sattāvāso . Santāvuso sattā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanūpagā ayaṃ aṭṭhamo sattāvāso . Santāvuso sattā sabbaso ākiñcaññāyatanaṃ samatikkamma santametaṃ paṇītametanti 1- nevasaññānāsaññāyatanūpagā ayaṃ navamo sattāvāso. Ime nava dhammā pariññeyyā. [458] Katame nava dhammā pahātabbā . nava taṇhāmūlikā dhammā taṇhaṃ paṭicca pariyesanā pariyesanaṃ paṭicca lābho lābhaṃ paṭicca vinicchayo vinicchayaṃ paṭicca chandarāgo chandarāgaṃ paṭicca ajjhosānaṃ ajjhosānaṃ paṭicca pariggaho pariggahaṃ paṭicca macchariyaṃ macchariyaṃ paṭicca ārakkho ārakkhādhikaraṇaṃ paṭicca daṇḍādānasatthādāna- kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā akusalā dhammā saṃvattanti 2-. Ime nava dhammā pahātabbā. @Footnote: 1 Ma. Yu. santametaṃ paṇītametantīti na dissati. 2 Yu. sambhavanti.

--------------------------------------------------------------------------------------------- page331.

[459] Katame nava dhammā hānabhāgiyā . nava āghātavatthūni anatthaṃ me acarīti āghātaṃ bandhati . anatthaṃ me caratīti āghātaṃ bandhati . anatthaṃ me carissatīti āghātaṃ bandhati . piyassa me manāpassa anatthaṃ acarīti āghātaṃ bandhati . piyassa me manāpassa anatthaṃ caratīti āghātaṃ bandhati . piyassa me manāpassa anatthaṃ carissatīti āghātaṃ bandhati . appiyassa me amanāpassa atthaṃ acarīti āghātaṃ bandhati . appiyassa me amanāpassa atthaṃ caratīti āghātaṃ bandhati . appiyassa me amanāpassa atthaṃ carissatīti āghātaṃ bandhati. Ime nava dhammā hānabhāgiyā. [460] Katame nava dhammā visesabhāgiyā . nava āghātapaṭivinayā anatthaṃ me acarīti 1- taṃ kutettha labbhāti āghātaṃ paṭivineti. Anatthaṃ me caratīti 1- taṃ kutettha labbhāti āghātaṃ paṭivineti . Anatthaṃ me carissatīti 2- taṃ kutettha labbhāti āghātaṃ paṭivineti . piyassa me manāpassa anatthaṃ acarīti 1- taṃ kutettha labbhāti āghātaṃ paṭivineti. Piyassa me manāpassa anatthaṃ caratīti 1- taṃ kutettha labbhāti āghātaṃ paṭivineti . piyassa me manāpassa anatthaṃ carissatīti 2- taṃ kutettha labbhāti āghātaṃ paṭivineti . appiyassa me amanāpassa atthaṃ acarīti 1- taṃ kutettha labbhāti āghātaṃ paṭivineti . appiyassa me amanāpassa atthaṃ caratīti 1- taṃ kutettha labbhāti āghātaṃ paṭivineti. Appiyassa me amanāpassa atthaṃ carissatīti 2- taṃ kutettha labbhāti @Footnote: 1 Ma. Yu. itisaddo na dissati. 2 Ma. itisaddo na dissati.

--------------------------------------------------------------------------------------------- page332.

Āghātaṃ paṭivineti. Ime nava dhammā visesabhāgiyā. [461] Katame nava dhammā duppaṭivijjhā . nava nānattā dhātunānattaṃ paṭicca uppajjati phassanānattaṃ phassanānattaṃ paṭicca uppajjati vedanānānattaṃ vedanānānattaṃ paṭicca uppajjati saññānānattaṃ saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ. Ime nava dhammā duppaṭivijjhā. [462] Katame nava dhammā uppādetabbā . nava saññā asubhasaññā maraṇasaññā āhāre paṭikūlasaññā sabbaloke anabhiratasaññā 1- aniccasaññā anicce dukkhasaññā dukkhe anattasaññā pahānasaññā virāgasaññā . ime nava dhammā uppādetabbā. [463] Katame nava dhammā abhiññeyyā . nava anupubbavihārā idhāvuso bhikkhu viviccaceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena @Footnote: 1 Ma. Yu. anabhiratisaññā.

--------------------------------------------------------------------------------------------- page333.

Paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ime nava dhammā abhiññeyyā. [464] Katame nava dhammā sacchikātabbā . nava anupubbanirodhā paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatana- saññā niruddhā hoti ākiñcaññāyatanaṃ samāpannassa

--------------------------------------------------------------------------------------------- page334.

Viññāṇañcāyatanasaññā niruddhā hoti nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti saññāvedayita- nirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Ime nava dhammā sacchikātabbā . iti ime navuti dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā. [465] Dasa dhammā bahukārā dasa dhammā bhāvetabbā dasa dhammā pariññeyyā dasa dhammā pahātabbā dasa dhammā hānabhāgiyā dasa dhammā visesabhāgiyā dasa dhammā duppaṭivijjhā dasa dhammā uppādetabbā dasa dhammā abhiññeyyā dasa dhammā sacchikātabbā. [466] Katame dasa dhammā bahukārā . dasa nāthakaraṇā dhammā idhāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocara- sampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu . yaṃpāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu ayaṃ dhammo nāthakaraṇo. {466.1} Puna caparaṃ āvuso bhikkhu bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā

--------------------------------------------------------------------------------------------- page335.

Manasānupekkhitā diṭṭhiyā suppaṭividdhā . yaṃpāvuso bhikkhu bahussuto hoti .pe. Diṭṭhiyā suppaṭividdhā ayaṃpi dhammo nāthakaraṇo. {466.2} Puna caparaṃ āvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko . yaṃpāvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko ayaṃpi dhammo nāthakaraṇo. {466.3} Puna caparaṃ āvuso bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo hoti padakkhiṇaggāhī anusāsaniṃ . yaṃpāvuso bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo hoti padakkhiṇaggāhī anusāsaniṃ ayaṃpi dhammo nāthakaraṇo. {466.4} Puna caparaṃ āvuso bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ . yaṃpāvuso bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ ayaṃpi dhammo nāthakaraṇo. {466.5} Puna caparaṃ āvuso bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye oḷārapāmojjo . yaṃpāvuso bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye oḷārapāmojjo ayaṃpi dhammo nāthakaraṇo. {466.6} Puna caparaṃ āvuso bhikkhu santuṭṭho hoti itarītaracīvara- piṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi . yaṃpāvuso bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārehi ayaṃpi dhammo nāthakaraṇo . puna

--------------------------------------------------------------------------------------------- page336.

Caparaṃ āvuso bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu . yaṃpāvuso bhikkhu āraddhaviriyo viharati .pe. Ayaṃpi dhammo nāthakaraṇo. {466.7} Puna caparaṃ āvuso bhikkhu satimā hoti paramena satinepakkena samannāgato cirakataṃpi cirabhāsitaṃpi saritā anussaritā . yaṃpāvuso bhikkhu satimā hoti paramena satinepakkena samannāgato cirakataṃpi cirabhāsitaṃpi saritā anussaritā ayaṃpi dhammo nāthakaraṇo. {466.8} Puna caparaṃ āvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā . Yaṃpāvuso bhikkhu paññavā hoti .pe. sammādukkhakkhayagāminiyā ayaṃpi dhammo nāthakaraṇo. Ime dasa dhammā bahukārā. [467] Katame dasa dhammā bhāvetabbā . dasa kasiṇāyatanāni paṭhavīkasiṇameko sañjānāti uddhaṃ adho ca 1- tiriyaṃ anvayaṃ 2- appamāṇaṃ. Āpokasiṇameko sañjānāti . tejokasiṇameko sañjānāti . Vāyokasiṇameko sañjānāti . nīlakasiṇameko sañjānāti . Pītakasiṇameko sañjānāti . lohitakasiṇameko sañjānāti . Odātakasiṇameko sañjānāti . ākāsakasiṇameko sañjānāti . Viññāṇakasiṇameko sañjānāti uddhaṃ adho ca tiriyaṃ anvayaṃ @Footnote: 1 Ma. Yu. casaddo natthi. 2 Ma. Yu. advayaṃ.

--------------------------------------------------------------------------------------------- page337.

Appamāṇaṃ. Ime dasa dhammā bhāvetabbā. [468] Katame dasa dhammā pariññeyyā. Dasāyatanāni cakkhvāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ. Ime dasa dhammā pariññeyyā. [469] Katame dasa dhammā pahātabbā . Dasa micchattā micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti . Ime dasa dhammā pahātabbā. [470] Katame dasa dhammā hānabhāgiyā . dasa akusalakammapathā pāṇātipāto adinnādānaṃ kāmesu micchācāro musāvādo pisuṇā vācā pharusā vācā samphappalāpo abhijjhā byāpādo micchādiṭṭhi. Ime dasa dhammā hānabhāgiyā. [471] Katame dasa dhammā visesabhāgiyā . dasa kusalakammapathā pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesu micchācārā veramaṇī musāvādā veramaṇī pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī anabhijjhā abyāpādo sammādiṭṭhi. Ime dasa dhammā visesabhāgiyā. [472] Katame dasa dhammā duppaṭivijjhā . dasa ariyavāsā

--------------------------------------------------------------------------------------------- page338.

Idhāvuso bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño. {472.1} Kathañcāvuso bhikkhu pañcaṅgavippahīno hoti . Idhāvuso bhikkhuno kāmacchando pahīno hoti byāpādo pahīno hoti thīnamiddhaṃ pahīnaṃ hoti uddhaccakukkuccaṃ pahīnaṃ hoti vicikicchā pahīnā hoti. Evaṃ kho āvuso bhikkhu pañcaṅgavippahīno hoti. {472.2} Kathañcāvuso bhikkhu chaḷaṅgasamannāgato hoti. Idhāvuso bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano upekkhako ca viharati sato sampajāno . sotena saddaṃ sutvā . ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā . kāyena phoṭṭhabbaṃ phusitvā. Manasā dhammaṃ viññāya neva sumano hoti na dummano upekkhako ca viharati sato sampajāno. Evaṃ kho āvuso bhikkhu chaḷaṅgasamannāgato hoti. {472.3} Kathañcāvuso bhikkhu ekārakkho hoti. Idhāvuso bhikkhu satārakkhena cetasā samannāgato hoti. Evaṃ kho āvuso bhikkhu ekārakkho hoti . Kathañcāvuso bhikkhu caturāpasseno hoti. Idhāvuso bhikkhu saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodeti. Evaṃ kho āvuso bhikkhu caturāpasseno hoti. {472.4} Kathañcāvuso bhikkhu panuṇṇapaccekasacco hoti. Idhāvuso bhikkhunā 1- @Footnote: 1 Ma. Yu. bhikkhuno. evamupari.

--------------------------------------------------------------------------------------------- page339.

Yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni sabbāni tāni 1- nuṇṇāni honti panuṇṇāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. Evaṃ kho āvuso bhikkhu panuṇṇapaccekasacco hoti. {472.5} Kathañcāvuso bhikkhu samavayasaṭṭhesano hoti . Idhāvuso bhikkhunā kāmesanā pahīnā hoti bhavesanā pahīnā hoti brahmacariyesanā paṭinissaṭṭhā 2- hoti 3-. Evaṃ kho āvuso bhikkhu samavayasaṭṭhesano hoti. {472.6} Kathañcāvuso bhikkhu anāvilasaṅkappo hoti . Idhāvuso bhikkhunā kāmasaṅkappo pahīno hoti byāpādasaṅkappo pahīno hoti vihiṃsāsaṅkappo pahīno hoti . evaṃ kho āvuso bhikkhu anāvilasaṅkappo hoti. {472.7} Kathañcāvuso bhikkhu passaddhakāyasaṅkhāro hoti. Idhāvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho āvuso bhikkhu passaddhakāyasaṅkhāro hoti. {472.8} Kathañcāvuso bhikkhu suvimuttacitto hoti . idhāvuso bhikkhuno rāgā cittaṃ vimuttaṃ hoti dosā cittaṃ vimuttaṃ hoti mohā cittaṃ vimuttaṃ hoti. Evaṃ kho āvuso bhikkhu suvimuttacitto hoti. {472.9} Kathañcāvuso bhikkhu suvimuttapañño hoti. Idhāvuso bhikkhu rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppāda- dhammoti pajānāti. Doso me pahīno .pe. Moho me pahīno ucchinnamūlo @Footnote: 1 Yu. sabbānissatāni. 2 Ma. Yu. paṭippassaddhā. 3 Ma. Yu. ayaṃ na dissati.

--------------------------------------------------------------------------------------------- page340.

Tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammoti pajānāti . Evaṃ kho āvuso bhikkhu suvimuttapañño hoti . ime dasa dhammā duppaṭivijjhā. [473] Katame dasa dhammā uppādetabbā . dasa saññā asubhasaññā maraṇasaññā āhāre paṭikūlasaññā sabbaloke anabhiratasaññā aniccasaññā anicce dukkhasaññā dukkhe anattasaññā pahānasaññā virāgasaññā nirodhasaññā . Ime dasa dhammā uppādetabbā. [474] Katame dasa dhammā abhiññeyyā . dasa nijjiṇṇavatthūni 1- sammādiṭṭhissa micchādiṭṭhi nijjiṇṇā hoti ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa 2- nijjiṇṇā honti sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.1} Sammāsaṅkappassa micchāsaṅkappo nijjiṇṇo hoti ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.2} Sammāvācassa micchāvācā nijjiṇṇā hoti ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāvācāpaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti . sammākammantassa micchākammanto @Footnote: 1 Ma. Yu. nijjaravatthūni. 2 Ma. Yu. te cassa. evamupari.

--------------------------------------------------------------------------------------------- page341.

Nijjiṇṇo hoti ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammākammantapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.3} Sammāājīvassa micchāājīvo nijjiṇṇo hoti ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāājīvapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.4} Sammāvāyāmassa micchāvāyāmo nijjiṇṇo hoti ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.5} Sammāsatissa micchāsati nijjiṇṇā hoti ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāsatipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.6} Sammāsamādhissa micchāsamādhi nijjiṇṇo hoti ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.7} Sammāñāṇassa micchāñāṇaṃ nijjiṇṇaṃ hoti ye ca micchāñāṇa- paccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

--------------------------------------------------------------------------------------------- page342.

Sammāvimuttassa micchāvimutti nijjiṇṇā hoti ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. Ime dasa dhammā abhiññeyyā. [475] Katame dasa dhammā sacchikātabbā . dasa asekkhā dhammā asekkhā sammādiṭṭhi asekkho sammāsaṅkappo asekkhā sammāvācā asekkho sammākammanto asekkho sammāājīvo asekkho sammāvāyāmo asekkhā sammāsati asekkho sammāsamādhi asekkhaṃ sammāñāṇaṃ asekkhā sammāvimutti . ime dasa dhammā sacchikātabbā . iti ime satadhammā 1- bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhāti . idamavoca āyasmā sārīputto . attamanā te bhikkhū āyasmato sārīputtassa bhāsitaṃ abhinandunti. Dasuttarasuttaṃ niṭṭhitaṃ ekādasamaṃ. Pāṭikavaggo niṭṭhito. ---------- Tassuddānaṃ pāṭikañca udumbaraṃ cakkavatti ca aggaññaṃ sampasādañca pāsādaṃ lakkhaṇena siṅgālakaṃ @Footnote: 1 Yu. itime sataṃ dhammā.

--------------------------------------------------------------------------------------------- page343.

Āṭānāṭiyaṃ saṅgīti dasuttarena ekādasāti 1-. Catuttiṃsasuttapatimaṇḍito dīghanikāyo niṭṭhito 2-. ----------- Catuttiṃse ca suttantā tivaggo yassa saṅgaho esa dīghanikāyoti paṭhamo anulomiko. Kasmā panesa dīghanikāyoti vuccati. Dīghappamāṇānaṃ suttānaṃ samūhato nivāsato samūhanivāsāhi dīghanikāyoti vuccati. @Footnote: 1 sīhalapotthake pāṭikavaggassa @ pāṭikodumbarī ceva cakkavatti agaññakaṃ @ sampasādañca pāsādaṃ mahāpurisalakkhaṇaṃ @ siṅgālakañca āṭānāṭiyakaṃ saṅgītiñca dasuttaraṃ @ ekādasahi suttehi pāṭikavaggoti vuccatīti @īdisuddānaṃ dissati. @ Ma. pāthiko ca udumbaraṃ cakkavatti agaññakaṃ @ sampasādanapāsādaṃ mahāpurisalakkhaṇaṃ @ siṅgālāṭānaṭiyakaṃ saṅgīti ca dasuttaraṃ @ ekādasahi suttehi pāthikavaggoti vuccati. @2 Ma. pāthikavaggapāli niṭṭhitā. Yu. dīghanikāyaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 11 page 312-343. https://84000.org/tipitaka/read/roman_item.php?book=11&item=440&items=36&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=440&items=36&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=440&items=36&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=440&items=36&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=440              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]