ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [452]  Katame  aṭṭha  dhammā  abhiññeyyā  .  aṭṭha  abhibhāyatanāni
ajjhattaṃrūpasaññī   eko  bahiddhārūpāni  passati  parittāni  suvaṇṇadubbaṇṇāni
Tāni    abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti   idaṃ   paṭhamaṃ
abhibhāyatanaṃ      .      ajjhattaṃrūpasaññī      eko      bahiddhārūpāni
passati      appamāṇāni      suvaṇṇadubbaṇṇāni      tāni      abhibhuyya
jānāmi passāmīti evaṃsaññī hoti idaṃ dutiyaṃ abhibhāyatanaṃ.
     {452.1}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
parittāni    suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi   passāmīti
evaṃsaññī hoti idaṃ tatiyaṃ abhibhāyatanaṃ.
     {452.2}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
appamāṇāni      suvaṇṇadubbaṇṇāni      tāni      abhibhuyya     jānāmi
passāmīti evaṃsaññī hoti idaṃ catutthaṃ abhibhāyatanaṃ.
     {452.3}   Ajjhattaṃarūpasaññī  eko  bahiddhārūpāni  passati  nīlāni
nīlavaṇṇāni   nīlanidassanāni   nīlanibhāsāni   seyyathāpi  nāma  ummārapupphaṃ
nīlaṃ   nīlavaṇṇaṃ   nīlanidassanaṃ   nīlanibhāsaṃ   seyyathāpi  vā  pana  taṃ  vatthaṃ
bārāṇaseyyakaṃ   ubhatobhāgavimaṭṭhaṃ   nīlaṃ   nīlavaṇṇaṃ   nīlanidassanaṃ  nīlanibhāsaṃ
evameva    ajjhattaṃarūpasaññī    eko   bahiddhārūpāni   passati   nīlāni
nīlavaṇṇāni    nīlanidassanāni    nīlanibhāsāni    tāni   abhibhuyya   jānāmi
passāmīti evaṃsaññī hoti idaṃ pañcamaṃ abhibhāyatanaṃ.
     {452.4}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
pītāni    pītavaṇṇāni    pītanidassanāni   pītanibhāsāni   seyyathāpi   nāma
kaṇṇikārapupphaṃ   pītaṃ   pītavaṇṇaṃ   pītanidassanaṃ   pītanibhāsaṃ   seyyathāpi  vā
pana  taṃ  vatthaṃ  bārāṇaseyyakaṃ  ubhatobhāgavimaṭṭhaṃ  pītaṃ  pītavaṇṇaṃ  pītanidassanaṃ
Pītanibhāsaṃ   evameva   ajjhattaṃarūpasaññī   eko   bahiddhārūpāni   passati
pītāni    pītavaṇṇāni    pītanidassanāni    pītanibhāsāni    tāni   abhibhuyya
jānāmi passāmīti evaṃsaññī hoti idaṃ chaṭṭhaṃ abhibhāyatanaṃ.
     {452.5}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
lohitakāni     lohitakavaṇṇāni     lohitakanidassanāni     lohitakanibhāsāni
seyyathāpi   nāma   bandhujīvakapupphaṃ   lohitakaṃ  lohitakavaṇṇaṃ  lohitakanidassanaṃ
lohitakanibhāsaṃ  seyyathāpi  vā  pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ
lohitakaṃ     lohitakavaṇṇaṃ    lohitakanidassanaṃ    lohitakanibhāsaṃ    evameva
ajjhattaṃarūpasaññī     eko     bahiddhārūpāni     passati     lohitakāni
lohitakavaṇṇāni    lohitakanidassanāni    lohitakanibhāsāni   tāni   abhibhuyya
jānāmi passāmīti evaṃsaññī hoti  idaṃ sattamaṃ abhibhāyatanaṃ.
     {452.6}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
odātāni     odātavaṇṇāni     odātanidassanāni     odātanibhāsāni
seyyathāpi  nāma  osadhitārakā  odātā  odātavaṇṇā  odātanidassanā
odātanibhāsā  seyyathāpi  vā  pana  taṃ  vatthaṃ bārāṇaseyyakaṃ ubhatobhāga-
vimaṭṭhaṃ     odātaṃ     odātavaṇṇaṃ    odātanidassanaṃ    odātanibhāsaṃ
evameva   ajjhattaṃarūpasaññī   eko   bahiddhārūpāni   passati  odātāni
odātavaṇṇāni    odātanidassanāni    odātanibhāsāni   tāni   abhibhuyya
jānāmi   passāmīti   evaṃsaññī  hoti  idaṃ  aṭṭhamaṃ  abhibhāyatanaṃ  .  ime
aṭṭha dhammā abhiññeyyā.



             The Pali Tipitaka in Roman Character Volume 11 page 325-327. https://84000.org/tipitaka/read/roman_item.php?book=11&item=452&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=452&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=452&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=452&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=452              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]