ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [463]   Katame  nava  dhammā  abhiññeyyā  .  nava  anupubbavihārā
idhāvuso  bhikkhu  viviccaceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ
savicāraṃ   vivekajaṃ  pītisukhaṃ  paṭhamajjhānaṃ  upasampajja  viharati  vitakkavicārānaṃ
vūpasamā    ajjhattaṃ    sampasādanaṃ    cetaso    ekodibhāvaṃ    avitakkaṃ
avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyajjhānaṃ   upasampajja  viharati  pītiyā  ca
virāgā   upekkhako   ca  viharati  sato  ca  sampajāno  sukhañca  kāyena
@Footnote: 1 Ma. Yu. anabhiratisaññā.
Paṭisaṃvedeti   yantaṃ   ariyā   ācikkhanti  upekkhako  satimā  sukhavihārīti
tatiyajjhānaṃ   upasampajja   viharati   sukhassa   ca   pahānā   dukkhassa   ca
pahānā    pubbe    va   somanassadomanassānaṃ   atthaṅgamā   adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ     catutthajjhānaṃ    upasampajja    viharati    sabbaso
rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ
amanasikārā    ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja
viharati      sabbaso      ākāsānañcāyatanaṃ     samatikkamma     anantaṃ
viññāṇanti      viññāṇañcāyatanaṃ     upasampajja     viharati     sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja      viharati     sabbaso     ākiñcaññāyatanaṃ     samatikkamma
nevasaññānāsaññāyatanaṃ        upasampajja        viharati       sabbaso
nevasaññānāsaññāyatanaṃ          samatikkamma         saññāvedayitanirodhaṃ
upasampajja viharati. Ime nava dhammā abhiññeyyā.



             The Pali Tipitaka in Roman Character Volume 11 page 332-333. https://84000.org/tipitaka/read/roman_item.php?book=11&item=463&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=463&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=463&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=463&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=463              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]