ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [466]  Katame  dasa  dhammā  bahukārā  .  dasa  nāthakaraṇā  dhammā
idhāvuso  bhikkhu  sīlavā  hoti  pātimokkhasaṃvarasaṃvuto  viharati ācāragocara-
sampanno    anumattesu    vajjesu    bhayadassāvī    samādāya   sikkhati
sikkhāpadesu   .   yaṃpāvuso   bhikkhu   sīlavā  hoti  pātimokkhasaṃvarasaṃvuto
viharati     ācāragocarasampanno    anumattesu    vajjesu    bhayadassāvī
samādāya sikkhati sikkhāpadesu ayaṃ dhammo nāthakaraṇo.
     {466.1} Puna caparaṃ āvuso bhikkhu bahussuto hoti sutadharo sutasannicayo
ye   te   dhammā   ādikalyāṇā   majjhekalyāṇā   pariyosānakalyāṇā
sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   abhivadanti
tathārūpāssa    dhammā    bahussutā    honti   dhatā   vacasā   paricitā
Manasānupekkhitā   diṭṭhiyā   suppaṭividdhā   .  yaṃpāvuso  bhikkhu  bahussuto
hoti .pe. Diṭṭhiyā suppaṭividdhā ayaṃpi dhammo nāthakaraṇo.
     {466.2}  Puna caparaṃ āvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo
kalyāṇasampavaṅko     .    yaṃpāvuso    bhikkhu    kalyāṇamitto    hoti
kalyāṇasahāyo kalyāṇasampavaṅko ayaṃpi dhammo nāthakaraṇo.
     {466.3}  Puna  caparaṃ  āvuso  bhikkhu  suvaco hoti sovacassakaraṇehi
dhammehi  samannāgato  khamo  hoti  padakkhiṇaggāhī  anusāsaniṃ  .  yaṃpāvuso
bhikkhu   suvaco   hoti   sovacassakaraṇehi   dhammehi   samannāgato   khamo
hoti padakkhiṇaggāhī anusāsaniṃ ayaṃpi dhammo nāthakaraṇo.
     {466.4}   Puna  caparaṃ  āvuso  bhikkhu  yāni  tāni  sabrahmacārīnaṃ
uccāvacāni  kiṃkaraṇīyāni  tattha  dakkho  hoti  analaso tatrupāyāya vīmaṃsāya
samannāgato   alaṃ  kātuṃ  alaṃ  saṃvidhātuṃ  .  yaṃpāvuso  bhikkhu  yāni  tāni
sabrahmacārīnaṃ   uccāvacāni   kiṃkaraṇīyāni   tattha   dakkho  hoti  analaso
tatrupāyāya   vīmaṃsāya   samannāgato   alaṃ   kātuṃ   alaṃ  saṃvidhātuṃ  ayaṃpi
dhammo nāthakaraṇo.
     {466.5}  Puna  caparaṃ  āvuso bhikkhu dhammakāmo hoti piyasamudāhāro
abhidhamme   abhivinaye   oḷārapāmojjo  .  yaṃpāvuso  bhikkhu  dhammakāmo
hoti   piyasamudāhāro   abhidhamme   abhivinaye   oḷārapāmojjo   ayaṃpi
dhammo nāthakaraṇo.
     {466.6}  Puna  caparaṃ  āvuso  bhikkhu  santuṭṭho hoti itarītaracīvara-
piṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi       .       yaṃpāvuso
bhikkhu     santuṭṭho     hoti    itarītaracīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārehi     ayaṃpi     dhammo     nāthakaraṇo     .    puna
Caparaṃ    āvuso    bhikkhu   āraddhaviriyo   viharati   akusalānaṃ   dhammānaṃ
pahānāya    kusalānaṃ    dhammānaṃ   upasampadāya   thāmavā   daḷhaparakkamo
anikkhittadhuro   kusalesu   dhammesu   .   yaṃpāvuso   bhikkhu  āraddhaviriyo
viharati .pe. Ayaṃpi dhammo nāthakaraṇo.
     {466.7}  Puna caparaṃ āvuso bhikkhu satimā hoti paramena satinepakkena
samannāgato  cirakataṃpi  cirabhāsitaṃpi  saritā  anussaritā  .  yaṃpāvuso  bhikkhu
satimā   hoti   paramena  satinepakkena  samannāgato  cirakataṃpi  cirabhāsitaṃpi
saritā anussaritā ayaṃpi dhammo nāthakaraṇo.
     {466.8}  Puna  caparaṃ  āvuso  bhikkhu paññavā hoti udayatthagāminiyā
paññāya   samannāgato   ariyāya  nibbedhikāya  sammādukkhakkhayagāminiyā .
Yaṃpāvuso    bhikkhu    paññavā    hoti   .pe.   sammādukkhakkhayagāminiyā
ayaṃpi dhammo nāthakaraṇo. Ime dasa dhammā bahukārā.



             The Pali Tipitaka in Roman Character Volume 11 page 334-336. https://84000.org/tipitaka/read/roman_item.php?book=11&item=466&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=466&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=466&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=466&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=466              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]