ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [47]   Dasavassāyukesu  bhikkhave  manussesu  sattāhaṃ  satthantarakappo
bhavissati    te    aññamaññaṃ    3-    migasaññaṃ    paṭilabhissanti    tesaṃ
@Footnote: 1 Ma. Yu. pitāti vā pitucchāti vāti na dissati .  2 Yu. bhātupi bhātari.
@3 Ma. aññamaññasmi.
Tiṇhāni    satthāni   hatthesu   pātubhavissanti   te   tiṇhena   satthena
esa migoti 1- aññamaññaṃ jīvitā voropissanti.
     {47.1}  Athakho  tesaṃ  bhikkhave  sattānaṃ  ekaccānaṃ evaṃ bhavissati
mā   ca   mayaṃ  kañci  2-  mā  ca  amhe  koci  yannūna  mayaṃ  tiṇagahaṇaṃ
vā   vanagahaṇaṃ   vā   rukkhagahaṇaṃ   vā   nadīviduggaṃ  vā  pabbatavisamaṃ  vā
pavisitvā   vanamūlaphalāhārā   yāpeyyāmāti  .  te  tiṇagahaṇaṃ  vā  3-
vanagahaṇaṃ  vā  rukkhagahaṇaṃ  vā  3-  nadīviduggaṃ  vā  3- pabbatavisamaṃ vā 3-
pavisitvā   sattāhaṃ   vanamūlaphalāhārā   yāpessanti  4-  .  te  tassa
sattāhassa    accayena   tiṇagahaṇā   vanagahaṇā   rukkhagahaṇā   nadīviduggā
pabbatavisamā      nikkhamitvā      aññamaññaṃ     āliṅgitvā     sabhāsu
gāyissanti   samassāsissanti   diṭṭhā   bho   sattā   jīvasi  tvaṃ  diṭṭhā
bho sattā jīvasīti.
     {47.2}  Athakho  tesaṃ  bhikkhave  sattānaṃ  evaṃ  bhavissati  mayaṃ kho
akusalānaṃ   dhammānaṃ   samādānahetu   evarūpaṃ   5-   āyataṃ   ñātikkhayaṃ
pattā   yannūna   mayaṃ   kusalaṃ   kareyyāma  kiṃ  kusalaṃ  kareyyāma  yannūna
mayaṃ    pāṇātipātā    virameyyāma    idaṃ    kusalaṃ   dhammaṃ   samādāya
vatteyyāmāti   .   te   pāṇātipātā   viramissanti  idaṃ  kusalaṃ  dhammaṃ
samādāya   vattissanti   te   kusalānaṃ  dhammānaṃ  samādānahetu  āyunāpi
vaḍḍhissanti    vaṇṇenapi    vaḍḍhissanti    tesaṃ   āyunāpi   vaḍḍhamānānaṃ
vaṇṇenapi    vaḍḍhamānānaṃ    dasavassāyukānaṃ    manussānaṃ   vīsativassāyukā
puttā bhavissanti.
     {47.3}  Athakho tesaṃ bhikkhave sattānaṃ evaṃ bhavissati mayaṃ kho kusalānaṃ
@Footnote: 1 Yu. āmeṇḍitaṃ .  2 Ma. kiñci .  3 Yu. vāsaddo na dissati.
@4 Yu. yāpeyyanti .  5 Yu. ayaṃ na dissati.
Dhammānaṃ    samādānahetu    āyunāpi    vaḍḍhāma    vaṇṇenapi   vaḍḍhāma
yannūna  mayaṃ  bhiyyoso  mattāya  kusalaṃ  kareyyāma  kiṃ kusalaṃ kareyyāma 1-
yannūna    mayaṃ    adinnādānā    virameyyāma    kāmesu   micchācārā
virameyyāma   musāvādā   virameyyāma   pisuṇāya   vācāya  virameyyāma
pharusāya    vācāya   virameyyāma   samphappalāpā   virameyyāma   abhijjhaṃ
pajaheyyāma  byāpādaṃ  pajaheyyāma  micchādiṭṭhiṃ  pajaheyyāma  tayo dhamme
pajaheyyāma   adhammarāgaṃ   visamalobhaṃ  micchādhammaṃ  yannūna  mayaṃ  matteyyā
assāma   petteyyā   sāmaññā   brahmaññā   kule   jeṭṭhāpacāyino
idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmāti.
     {47.4}   Te   matteyyā   bhavissanti   petteyyā   sāmaññā
brahmaññā    kule    jeṭṭhāpacāyino   idaṃ   kusalaṃ   dhammaṃ   samādāya
vattissanti   tesaṃ   2-   kusalānaṃ   dhammānaṃ   samādānahetu   āyunāpi
vaḍḍhissanti    vaṇṇenapi    vaḍḍhissanti    tesaṃ   āyunāpi   vaḍḍhamānānaṃ
vaṇṇenapi        vaḍḍhamānānaṃ        vīsativassāyukānaṃ        manussānaṃ
cattāḷīsavassāyukā     puttā    bhavissanti    .    cattāḷīsavassāyukānaṃ
manussānaṃ    asītivassāyukā    puttā   bhavissanti   .   asītivassāyukānaṃ
manussānaṃ   saṭṭhivassasatāyukā   puttā   bhavissanti  .  saṭṭhivassasatāyukānaṃ
manussānaṃ   vīsatitivassasatāyukā  puttā  bhavissanti  .  vīsatitivassasatāyukānaṃ
manussānaṃ   cattāḷīsachavassasatāyukā   puttā   bhavissanti   .   cattāḷīsa-
chavassasatāyukānaṃ   manussānaṃ   dvevassasahassāyukā  puttā  bhavissanti .
Dvevassasahassāyukānaṃ         manussānaṃ         cattārivassasahassāyukā
@Footnote: 1 Ma. Yu. ki kusalaṃ kareyyāmāti na dissati .  2 Ma. Yu. te.
Puttā      bhavissanti     .     cattārivassasahassāyukānaṃ     manussānaṃ
aṭṭhavassasahassāyukā    puttā    bhavissanti    .   aṭṭhavassasahassāyukānaṃ
manussānaṃ    vīsativassasahassāyukā    puttā   bhavissanti   .   vīsativassa-
sahassāyukānaṃ      manussānaṃ      cattāḷīsavassasahassāyukā      puttā
bhavissanti     .    cattāḷīsavassasahassāyukānaṃ    manussānaṃ    asītivassa-
sahassāyukā puttā bhavissanti.



             The Pali Tipitaka in Roman Character Volume 11 page 79-82. https://84000.org/tipitaka/read/roman_item.php?book=11&item=47&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=47&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=47&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=47&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=47              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]