ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [48]   Asītivassasahassāyukesu   bhikkhave   manussesu  pañcavassasatikā
kumārikā   alaṃpateyyā   bhavissanti   .   asītivassasahassāyukesu  bhikkhave
manussesu    tayo   ābādhā   bhavissanti   icchā   anasanaṃ   jarā  .
Asītivassasahassāyukesu   bhikkhave   manussesu  ayaṃ  jambudīpo  iddho  ceva
bhavissati   phīto   ca   kukkuṭasampātitā   1-   gāmanigamarājadhāniyo  .
Asītivassasahassāyukesu   bhikkhave   manussesu  ayaṃ  jambudīpo  avīci  maññe
phuṭo bhavissati manussehi seyyathāpi naḷavanaṃ vā sāravanaṃ vā 2-.
     {48.1}  Asītivassasahassāyukesu  bhikkhave  manussesu  ayaṃ  bārāṇasī
ketumatī   nāma  rājadhānī  bhavissati  iddhā  ceva  phītā  ca  bahujanā  ca
ākiṇṇamanussā   ca   subhikkhā   ca   .   asītivassasahassāyukesu  bhikkhave
manussesu   imasmiṃ   jambudīpe  caturāsītinagarasahassāni  bhavissanti  ketumati-
rājadhānīpamukhāni  .  asītivassasahassāyukesu  bhikkhave  manussesu  ketumatī-
rājadhāniyā  saṅkho  nāma rājā uppajjissati cakkavatti dhammiko dhammarājā
@Footnote: 1 Ma. Yu. kukkuṭasampādikā .  2 Ma. Yu. saravanaṃ vā.
Cāturanto    vijitāvī   janapadaṭṭhāvariyappatto   sattaratanasamannāgato  .
Tassimāni   satta   ratanāni   bhavissanti   seyyathīdaṃ   cakkaratanaṃ  hatthiratanaṃ
assaratanaṃ     maṇiratanaṃ     itthīratanaṃ     gahapatiratanaṃ    pariṇāyakaratanameva
sattamaṃ   .  parosahassaṃ  kho  panassa  puttā  bhavissanti  sūrā  vīraṅgarūpā
parasenappamaddanā    .    so   imaṃ   paṭhaviṃ   sāgarapariyantaṃ   adaṇḍena
asatthena dhammena abhivijiya ajjhāvasissati.
     {48.2}   Asītivassasahassāyukesu   bhikkhave  manussesu  metteyyo
nāma  bhagavā  loke  uppajjissati  arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavā   seyyathāpāhametarahi   loke   uppanno   arahaṃ  sammāsambuddho
vijjācaraṇasampanno   sugato   lokavidū   anuttaro  purisadammasārathi  satthā
devamanussānaṃ buddho bhagavā.
     {48.3}  So  imaṃ  lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ     sadevamanussaṃ     sayaṃ     abhiññā    sacchikatvā    pavedessati
seyyathāpāhametarahi    imaṃ    lokaṃ    sadevakaṃ    samārakaṃ    sabrahmakaṃ
sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā    sacchikatvā
pavedemi    .   so   dhammaṃ   desessati   ādikalyāṇaṃ   majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ     pakāsessati     seyyathāpāhametarahi    dhammaṃ    desemi
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   pakāsemi   .   so  anekasahassaṃ
Bhikkhusaṅghaṃ    pariharissati   seyyathāpāhaṃ   etarahi   anekasataṃ   bhikkhusaṅghaṃ
pariharāmi.
     {48.4}  Athakho bhikkhave saṅkho nāma rājā yo so 1- yūpo raññā
mahāpanādena   kārāpito   taṃ  yūpaṃ  ussāpetvā  ajjhāvasitvā  [2]-
vissajjitvā         samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ         dānaṃ
datvā    metteyyassa   bhagavato   arahato   sammāsambuddhassa   santike
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ   pabbajissati   .   so   evaṃ   pabbajito   samāno   eko
vūpakaṭṭho    appamatto    ātāpī    pahitatto   viharanto   nacirasseva
yassatthāya    kulaputtā    sammadeva   agārasmā   anagāriyaṃ   pabbajanti
tadanuttaraṃ    brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā
sacchikatvā upasampajja viharissati.



             The Pali Tipitaka in Roman Character Volume 11 page 82-84. https://84000.org/tipitaka/read/roman_item.php?book=11&item=48&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=48&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=48&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=48&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=48              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]