ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [52]    Cattārome   vāseṭṭhā   vaṇṇā   khattiyā   brāhmaṇā
vessā   suddā  .  khattiyopi  kho  vāseṭṭhā  idhekacco  pāṇātipātī
hoti   adinnādāyī   kāmesu   micchācārī   musāvādī   pisuṇavāco  2-
pharusavāco    samphappalāpī   abhijjhālu   byāpannacitto   micchādiṭṭhī  .
Iti   kho  vāseṭṭhā  yeme  dhammā  akusalā  akusalasaṅkhātā  sāvajjā
sāvajjasaṅkhātā      asevitabbā     asevitabbasaṅkhātā     nālamariyā
nālamariyasaṅkhātā    kaṇhā   kaṇhavipākā   viññugarahitā   .   khattiyepi
te  idhekacce  sandissanti . Brāhmaṇopi kho vāseṭṭhā .pe. Vessopi
kho  vāseṭṭhā  .pe.  suddopi  kho  vāseṭṭhā  idhekacco pāṇātipātī
hoti   adinnādāyī  .pe.  micchādiṭṭhī  .  iti  kho  vāseṭṭhā  yeme
dhammā    akusalā    akusalasaṅkhātā    .pe.    kaṇhā    kaṇhavipākā
viññugarahitā suddepi te idhekacce sandissanti.
     [53]  Khattiyopi  kho  vāseṭṭhā  idhekacco pāṇātipātā paṭivirato
hoti    adinnādānā    paṭivirato    kāmesu   micchācārā   paṭivirato
musāvādā   paṭivirato   pisuṇāya   vācāya   paṭivirato  pharusāya  vācāya
paṭivirato    samphappalāpā    paṭivirato    anabhijjhālu    abyāpannacitto
sammādiṭṭhī  .  iti  kho  vāseṭṭhā  yeme  dhammā  kusalā kusalasaṅkhātā
@Footnote: 1 Ma. Yu. casaddo na dissati .  2 Yu. pisuṇāvāco pharusāvāco.
Anavajjā    anavajjasaṅkhātā   sevitabbā   sevitabbasaṅkhātā   alamariyā
alamariyasaṅkhātā   sukkā   sukkavipākā   viññupasatthā  .  khattiyepi  te
idhekacce   sandissanti   .  brāhmaṇopi  kho  vāseṭṭhā  .  vessopi
kho   vāseṭṭhā  .  suddopi  kho  vāseṭṭhā  idhekacco  pāṇātipātā
paṭivirato   hoti   .pe.   anabhijjhālu   abyāpannacitto  sammādiṭṭhī .
Iti   kho   vāseṭṭhā   yeme  dhammā  kusalā  kusalasaṅkhātā  anavajjā
anavajjasaṅkhātā       sevitabbā      sevitabbasaṅkhātā      alamariyā
alamariyasaṅkhātā    sukkā    sukkavipākā    viññupasatthā   .   suddepi
te idhekacce sandissanti.
     {53.1} Imesu kho vāseṭṭhā catūsu vaṇṇesu evaṃ ubhayabyokiṇṇesu 1-
vattamānesu   kaṇhasukkesu   dhammesu  viññuvigarahitesu  ceva  viññupasatthesu
ca  yadettha  brāhmaṇā  evamāhaṃsu  brāhmaṇo  va  seṭṭho  vaṇṇo hīnā
aññe   vaṇṇā   brāhmaṇo   va  sukko  vaṇṇo  kaṇhā  aññe  vaṇṇā
brāhmaṇā   va  sujjhanti  no  abrāhmaṇā  brāhmaṇā  brahmuno  puttā
orasā   mukhato   jātā   brahmajā  brahmanimmitā  brahmadāyādāti .
Tantesaṃ  viññū  nānujānanti  .  taṃ  kissa  hetu  .  imesaṃ hi vāseṭṭhā
catunnaṃ   vaṇṇānaṃ  yo  hoti  bhikkhu  arahaṃ  khīṇāsavo  vusitavā  katakaraṇīyo
ohitabhāro     anuppattasadattho     parikkhīṇakavasaññojano    sammadaññā-
vimutto  so  nesaṃ  aggamakkhāyati  dhammeneva  no adhammena. Dhammo hi
vāseṭṭhā   seṭṭho  janetasmiṃ  diṭṭhe  ceva  dhamme  abhisamparāyañca .
@Footnote: 1 Ma. Yu. ubhayaokiṇṇesu.
Tadamināpetaṃ  vāseṭṭhā  pariyāyena  veditabbaṃ  yathā  dhammo  1- seṭṭho
janetasmiṃ diṭṭhe ceva dhamme abhisamparāyañca.



             The Pali Tipitaka in Roman Character Volume 11 page 89-91. https://84000.org/tipitaka/read/roman_item.php?book=11&item=52&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=52&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=52&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=52&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=52              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]