ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [113]  Siyāvusoti  1-  āyasmā  sārīputto  avoca  yato  kho
āvuso   ariyasāvako   āhārañca  pajānāti  āhārasamudayañca  pajānāti
āhāranirodhañca    pajānāti   āhāranirodhagāminiṃ   paṭipadañca   pajānāti
ettāvatāpi   kho   āvuso  ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa
diṭṭhi     dhamme    aveccappasādena    samannāgato    āgato    imaṃ
saddhammanti   .   katamo   panāvuso   āhāro   katamo  āhārasamudayo
katamo āhāranirodho katamā āhāranirodhagāminī paṭipadāti.
     {113.1}  Cattārome  āvuso āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā
sambhavesīnaṃ  vā  anuggahāya  .  katame  cattāro. Kavaḷiṅkāro āhāro
oḷāriko  vā  sukhumo  vā  phasso  dutiyo manosañcetanā tatiyā viññāṇaṃ
catutthaṃ   .   taṇhāsamudayā  āhārasamudayo  taṇhānirodhā  āhāranirodho
ayameva  ariyo  aṭṭhaṅgiko  maggo  āhāranirodhagāminī  paṭipadā seyyathīdaṃ
sammādiṭṭhi sammāsaṅkappo sammāvācā
@Footnote: 1 Sī. Yu. siyāvuso yato kho āvuso.
Sammākammanto   sammāājīvo  sammāvāyāmo  sammāsati  sammāsamādhi .
Yato  kho  āvuso  ariyasāvako evaṃ āhāraṃ pajānāti evaṃ āhārasamudayaṃ
pajānāti  evaṃ  āhāranirodhaṃ  pajānāti  evaṃ  āhāranirodhagāminiṃ paṭipadaṃ
pajānāti   so   sabbaso  rāgānusayaṃ  pahāya  paṭighānusayaṃ  paṭivinodetvā
asmīti   diṭṭhimānānusayaṃ   samūhanitvā  avijjaṃ  pahāya  vijjaṃ  uppādetvā
diṭṭheva  dhamme  dukkhassantakaro hoti ettāvatāpi kho āvuso ariyasāvako
sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme  aveccappasādena samannāgato
āgato imaṃ saddhammanti.



             The Pali Tipitaka in Roman Character Volume 12 page 87-88. https://84000.org/tipitaka/read/roman_item.php?book=12&item=113&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=113&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=113&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=113&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=113              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]